Sakhrpasamo dukkha-nirodho accutakkhayo.
Vivaamakata attha, santipadamasakhata;
pra tahkkhayo dukkha-kkhayo saojanakkhayo.
Yogakkhemo virgo ca,
lokanto ca bhavakkhayo;
apavaggo visakhro,
sabbhi suddhi visuddhi ca.
Vimutypacayo mutti, nibbuti upadhikkhayo;
santi asakhat dhtu, dis ca sabbatopabha.
Vinpetni nmni, visesakapada idha;
nibbnavcaknti, sallakkheyya sumedhaso.
Ta leanti-dni-pekkhikni bhavanti hi;
visesakapadnanti, etthetni paksaye.
Ta leamarpaca, santa saccamanlaya;
sududdasa saraaca, paryaamantika.
Ansava dhuva nicca, viamanidassana;
abypajja siva khema, nipua apalokika.
Anantamakkhara dpo, accanta kevala pada;
pata accutacti, bahudhpi vibhvaye.
Gotrabhti padassattha, vadantehi garhi tu;
gotta vuccati nibbna-miti gottanti bhsita.
Vibhavoti v vinsasampattidhanucchedadihiyopi vuccanti. Tattha vinso vibhavana ucchijjana nassananti atthena vibhavo. Vibhavo sabbadhammna, ittheke sato sattassa uccheda vinsa vibhava paapentti ca idametassatthassa sdhaka vacana. Sampatti pana visesato bhavatti vibhavo. Rao sirivibhava dahukmti idametassatthassa sdhaka vacana. Dhana pana bhavanti vahanti vuddhi virhi vepulla pajjanti satt etenti vibhavo. Astikoivibhavassa brhmaassa putto hutv nibbattti idametassatthassa sdhaka vacana. Ida pana pariyyavacana
Dhana sa vibhavo dabba, spateyya pariggaho;
oa bhaa saka attho, iccete dhanavcak.
Ucchedadihi pana vibhavati ucchijjati att ca loko ca puna cutito uddha na jyatti gahaato vibhavoti. Vibhavatahti idametassatthassa sdhaka vacana. Vibhavatahti hi ucchedadihisahagatya tahya nma. Ettha atthuddhro vuccati
Dhananibbnasampatti-vinsucchedadihiyo;
vutt vibhavasaddena, iti vi vibhvaye.
Ptubhvoti ptubhavana ptubhvo. vibhvoti vibhavana vibhvo, ubhinnametesa pkaat iccevattho. Tirobhvoti tirobhavana tirobhvo, paicchannabhvo. Vinbhvoti vinbhavana vinbhvo, viyogo. Sotthibhvoti sotthibhavana sotthibhvo, suvatthibhvo sukhassa atthit, atthato pana nibbhayat nirupaddavat eva. Atthibhvoti atthit vijjamnat avivittat. Natthibhvoti natthit avijjamnat vivittat rittat tucchat suat. Okrantapulliganiddeso.
Abhibhavatti abhibhavit, para abhibhavanto yo koci. Eva paribhavit, anubhavatti anubhavit, sukha v dukkha v adukkhamasukha v anubhavanto yo koci. Eva samanubhavit. Paccanubhavit, ettha pana yath amatassa dt. Anuppannassa maggassa uppdetti-dsu dtti padna kattuvcakna amatassti-dhi padehi kammavcakehi chahiyantehi saddhi yojan dissati, tath imesampi padna paccmittassa abhibhavitti-din yojan ktabb. Eva aesampi evarpna padna. krantapulliganiddeso.
Bhavatti bhava. Bhavissatti v bhava, vahamno puggalo. Suvijno bhava hoti, suvijno parbhavo. Dhammakmo bhava hoti, dhammadess parbhavoti idametassatthassa sdhaka vacana. Atha v yena saddhi katheti, so bhavanti vattabbo, bhava kaccyano. Bhava nando. Mae bhava patthayati, rao bhariya patibbatanti-dsu. Ettha pana dhtu-atthe daro na ktabbo, sammuti-attheyevdaro ktabbo saketavacana sacca, lokasammutikraanti vacanato. Vohravisayasmihi lokasammuti eva padhn avilaghany. Parbhavatti parbhava. Eva paribhava. Abhibhava. Anubhava. Pabhavati pahoti sakkotti pabhava, pahonto yo koci. Na pabhava appabhava, appabhavanti ca ida jtake diha
Chinnabbhamiva vtena, ruo rukkhamupgami;
soha appabhava tattha, skha hatthehi aggahinti

Tattha sdhakavacanamida. Niggahtantapulliganiddeso.

Dhanabhtti dhanamassa bhavatti dhanabhti. Siribhtti sobhya ceva papunaca adhivacana. S assa bhavatti siribhti. Eva sotthibhti, suvatthibhti. Ikrantapulliganiddeso.
Bhvti bhavanaslo bhv, bhavanadhammo bhv, bhavane sdhukr bhv. Eva vibhv. Sambhv. Paribhvti. Tatra vibhvti atthavibhvane samattho paito vuccati. Ettha vidv, vijjgato, ti-di pariyyavacana dahabba. Bhavanti catra
Vidv vijjgato , vibhv paito sudh;
budho visrado vi, dosa viddasu vid.
Vipass paibh ca, medhv nipako kavi;
kusalo viduro dhm, gatim mutim caya.
Cakkhum kaav dabbo, dhro bhri vicakkhao;
sappao buddhim pao, evanm vibhvinoti.

krantapulliganiddeso.

Sayambhti sayameva bhavatti sayambh. Ko so? Antarena paropadesa smayeva sabba eyyadhamma paivijjhitv sabbauta patto sakyamuni bhagav. Vuttaheta bhagavat
Na me cariyo atthi, sadiso me na vijjati;
sadevakasmi lokasmi, natthi me paipuggalo.
Ahahi arah loke, aha satth anuttaro;
ekomhi sammsambuddho, stbhtosmi nibbutoti.
Atthato pana pramitparibhvito sayambhena saha vsanya vigataviddhastaniravasesakileso mahkarusabbautadi-aparimeyyaguagadhro khandhasantno sayambh. So evabhto khandhasantno loke aggapuggaloti vuccati. Vuttaheta bhagavat ekapuggalo bhikkhave loke uppajjamno uppajjati acchariyamanusso, katamo ekapuggalo? Tathgato bhikkhave araha sammsambuddhoti. So ekapuggalo etarahi sabba, sugatoti-dhi yathbhuccagudhigatanmehi ca pasiddho, gotamo diccabandhti gottato ca pasiddho, sakyaputto sakko sakyamuni sakyasho sakyapugavoti kulato ca pasiddho, suddhodanimydevsutoti mtpitito ca pasiddho, siddhatthoti gahitanmena ca pasiddho. Bhavanti catra
Yo ekapuggalo si, buddho so vadata varo;
gottato gotamo nma, tathevdiccabandhu ca.
Sakyakule pastatt, sakyaputtoti vissuto;
sakko iti ca avhito, tath sakyamunti ca.
Sabbattha sehabhvena, sakye ca sehabhvato;
sakyashoti so sakya-pugavoti ca sammato.
Suddhodanti pitito, nabhe candova vissuto;
mtitopi ca sato, mydevsuto iti.
Sabba sugato buddho, dhammarj tathgato;
samantabhaddo bhagav, jino dasabalo muni.
Satth vinyako ntho,
munindo lokanyako;
narsabho lokajino,
sambuddho dvipaduttamo.
Devadevo lokagaru, dhammassm mahmuni;
samantacakkhu purisa-dammasrathi mraji.
Dhammissaro ca advejjha-vacano satthavhako;
visuddhidevo devti-devo ca samaissaro.
Bhripaonadhivaro, narasho ca cakkhum;
munimuni naravaro, chaabhio jane suto.
Agraso yatirj, lokabandhumatandado;
vatt pavatt saddhamma-cakkavatt yatissaro.
Lokadpo sirghano, samaindo naruttamo;
lokattayavid loka-pajjoto purisuttamo.
Saccadaso satapua-lakkhao saccasavhayo;
ravibandhsamasamo, pacanettaggapuggalo.
Sabbbhibh sabbavid, saccanmo ca prag;
puristisayo sabba-dassv narasrathi.
Sammsambuddho iti so, to sattuttamoti ca;
td vibhajjavdti, mahkruikoti ca.
Cakkhubhto dhammabhto, abhtoti vaito;
brahmabhtoti puris-jao iti ca thomito.
Lokajeho sayambh ca, mahesi mrabhajano;
amoghavacano dhamma-kyo mrbhibh iti.
Asakhyeyyni nmni, saguena mahesino;
nma guehi nissita, ko kavindo kathessati.
Tatra sabbau iccdi-nma sdhraa bhave;
sabbesnampi buddhna, gotamo iti-di na.
Buddho paccekabuddho ca, sayambhiti ssane;
keci brahm sayambhti, ssanvacara na ta.
Buddho tathgato satth, bhagavti padni tu;
hnenekasahassamhi, sacaranti abhihaso.
Tatra cdipada anta-padaceva imni tu;
ekatopi carantti, vibhveyya visrado.
Visesakapadna tu, apekkhakapadni ca;
anapekkhapadnti, padni duvidh siyu.
Tath hi satthavho naravaro chaabhioti evapakrni abhidhnapadni visesakapadpekkhakni. Katha?
Eva vijitasagma, satthavha anuttara;
svak payirupsanti, tevijj maccuhyino.
Ya loko pjayate,
salokaplo sad namassati ca;
tasseta ssanavara,
vidhi eyya naravarassti,

Chaabhiassa ssananti ca eva visesakapadpekkhakni bhavanti. Buddho jino bhagavti evapakrni pana no visesakpekkhnti dahabba.

Keci panettha eva vadeyyu munindo samaindo samaissaro yatissaro diccabandhu ravibandhti evapakrna idha vuttnamabhidhnna visesatthbhvato punaruttidoso atthti. Tanna, abhidhnna abhisakharaynabhisakharayavasena abhisakhatbhidhnni anabhisakhatbhidhnnti dvedh dissanato. Tath hi katthaci keci sakyashoti abhidhna paicca sakyakesar sakyamigdhipoti-din nnvividhamabhidhnamabhisakharonti, pvacanepi hi dviduggamavarahanuttamalatthti pho dissati. Tath keci dhammarjti abhidhna paicca dhammadisampatti-dni abhisakharonti. Sabbati abhidhna paicca sabbadassv sabbadassti-dni abhisakharonti, sahassakkhoti abhidhna paicca dasasatalocanoti-dni abhisakharonti. diccabandhti abhidhna paicca aravindasahyabandhti-dni abhisakharonti. Ambujanti abhidhna paicca nraja kujanti-dni abhisakharonti. Pvacanepi hi ya paduma, ta jalaja nmti mantv paisambhidppattehi ariyehi desanvilsavasena vutto padumuttaranminoti vattabbahne jalajuttaranminoti pho dissati. Eva abhisakhatbhidhnni dissanti.