4. Bhdhtumayanmikarpavibhga
Bh sattyanti dhtussa, rpamkhytasaita;
tydyanta lapita nna-ppakrehi ankula.
Sydyanta, dni tasseva, rpa nmikasavhaya;
bhsissa bhsitatthesu, paubhvya sotuna.
Yadatthettani nmeti, paramatthesu v saya;
namatti tadhasu, nma iti vibhvino.
Nma nmikamiccatra, ekamevetthato bhave;
tadeva nmika e yya, saliga savibhattika.
Satvbhidhna liganti, itthipumanapusaka;
vibhatttidha satteva, tattha caha pavuccare.
Paham dutiy tatiy, catutth pacam tath;
chah ca sattam cti, honti satta vibhattiyo.
Ligatthe paham sya, bhinn dvedh siyo iti;
kammatthe dutiy spi, bhinn a yo iti dvidh.
Karae tatiy spi, bhinn n hi iti dvidh;
sampadne catutth s, bhinn dvedh sa na iti.
Apdne pacam s, bhinn dvedh sm hi iti;
chah smimhi s cpi, bhinn dvedh sa na iti.
Okse sattam spi, bhinn dvedh smisu iti;
mantanaham sya, siyoyevti cuddasa.
Vacanadvayasayutt, ekek t vibhattiyo;
satvamitiha vieyyo, attho so dabbasaito.
Yo karotisa katttu, ta kamma ya karoti v;
kubbate yena v tantu, karaa iti saita.
Deti rocati v yassa, sampadnanti ta mata;
yatopeti bhaya v ta, apdnanti kittita.
Yassyatto samhov, ta ve smti desita;
yasmi karoti kiriya, tadoksanti saddita.
Yadlapati ta vatthu, mantanamudrita;
saddenbhimukhkro, vijjamnassa v pana.
Vin lapanattha ligatthdsu pahamdivibhattuppatti upalakkhaavasena vuttti dahabba. Idamettha niruttilakkhaa dahabba paccattavacane paham vibhatti bhavati, upayogavacane dutiy vibhatti bhavati, karaavacane tatiy vibhatti bhavati, sampadnavacane catutth vibhatti bhavati, nissakkavacane pacam vibhatti bhavati, smivacane chah vibhatti bhavati, bhummavacane sattam vibhatti bhavati, mantanavacane aham vibhatti bhavati. Tatruddna
Paccattamupayogaca, karaa sampadniya;
nissakka smivacana, bhummamlapanahama.
Tatra paccattavacana nma tividhaligavavatthnagatna itthipumanapusakna paccattasabhvaniddesattho. Upayogavacana nma yo ya karoti, tena tadupayuttaparidpanattho. Karaavacana nma tajjpakatanibbattakaparidpanattho. Sampadnavacana nma tappadnaparidpanattho. Nissakkavacana nma tannissaatadapagamaparidpanattho. Smivacana nma tadissaraparidpanattho. Bhummavacana nma tappatihparidpanattho. mantanavacana nma tadmantanaparidpanattho. Eva atv payogni asammuyhantena yojetabbni. Bhto, bhvako, bhavo, abhavo, bhvo, abhvo, sabhvo, sabbhvo, sambhavo, pabhavo, pabhvo, anubhavo, nubhvo, parbhavo, vibhavo, ptubhvo, vibhvo, tirobhvo, vinbhvo, sotthibhvo, atthibhvo, natthibhvoti okrantapulliga. Abhibhavit, paribhavit, anubhavit, samanubhavit, bhvit, paccanubhavitti krantapulliga. Bhava, parbhava, paribhava, abhibhava, anubhava, samanubhava, paccanubhava, pabhava, appabhavanti niggahtantapulliga. Dhanabhti, siribhti, sotthibhti, suvatthibhtti ikrantapulliga. Bhv, vibhv, sambhv, paribhvti krantapulliga. Sayambh, pabh, abhibh, vibh, adhibh, patibh, gotrabh, vatrabh, parbhibh, rpbhibh, saddbhibh, gandhbhibh, rasbhibh, phohabbbhibh, dhammbhibh, sabbbhibhti krantapulliga. Imnettha chabbidhni pulligni bhdhtumayni uddihni. Ukranta pulligatu bhdhtumayamappasiddha, aadhtumaya panukrantapulliga pasiddha bhikkhu, hetuiti. Tena saddhi sattavidhni pulligni honti, sabbnetni sabhvatoyeva pullignti dahabbni. Ettha sattoti atthavcako bhtasaddoyeva niyog pulligantipi dahabbo. Ye pana yo dhammo bhto, y dhammajti bht, ya dhammajta bhtanti eva ligattaye yojanrahatt aniyatalig aepi bhtaparbhtasambhtasadddayo sandissanti pvacanavare, tepi nnopasagganiptapadehi yojanavasena saddaracanya sukhumatthaggahae ca vina kosallajananattha niyatapulligesu pakkhipitv dassessma. Seyyathida? Bhto, parbhto, sambhto, vibhto, ptubhto, vibhto, tirobhto, vinbhto, bhabbo, paribhto, abhibhto, adhibhto, addhabhto, anubhto, samanubhto, paccanubhto, bhvito, sambhvito, vibhvito, paribhvito, anuparibhto, paribhavitabbo, paribhotabbo, paribhavanyo, abhibhavitabbo, abhibhotabbo, abhibhavanyo, adhibhavitabbo, adhibhotabbo, adhibhavanyo, anubhavitabbo, anubhotabbo, anubhavanyo, samanubhavitabbo, samanubhotabbo, samanubhavanyo, paccanubhavitabbo, paccanubhotabbo, paccanubhavanyo, bhvetabbo, bhvanyo, sambhvetabbo, sambhvanyo, vibhvetabbo, vibhvanyo, paribhvetabbo, paribhvanyo, bhavamno, vibhavamno, paribhavamno, abhibhavamno, anubhavamno, samanubhavamno, paccanubhavamno, anubhonto, samanubhonto, paccanubhonto, sambhonto, abhisambhonto, bhvento, sambhvento, vibhvento paribhvento, paribhaviyamno, paribhuyyamno, abhibhaviyamno, abhibhyamno, anubhaviyamno, anubhuyyamno, samanubhaviyamno, samanubhuyyamno, paccanubhaviyamno, paccanubhuyyamnoti imni niyatapulligesu pakkhittaligni. Evamokrantdivasena chabbidhni pulligni bhdhtumayni paksitni. Aya tva pulligavasena udharauddeso. Bhvik, bhvan, vibhvan, sambhvan, paribhvanti kranta-itthiliga. Bhmi, bhti, vibhti. Ikranta-itthiliga. Bhr, bht, bhot, vibhvin, parivibhvin, sambhvin, ptubhavant, ptubhont, paribhavant, paribhont, abhibhavant, abhibhont, adhibhavant, adhibhont, anubhavant, anubhont, samanubhavant, samanubhont, paccanubhavant, paccanubhont, abhisambhavant, abhisambhontti kranta-itthiliga. Bh, abh. kranta-itthiliga. Imnettha catubbidhni itthiligni bhdhtumayni uddihni. Ukrantitthiliga bhdhtumayamappasiddha, aadhtumaya pana ukrantitthiliga pasiddha dhtu, dhenuiti. Tena saddhi pacavidhni itthiligni honti, okrantassa v gosaddassa itthiligabhve tena saddhi chabbidhnipi honti, sabbnetni sabhvatoyevitthilignti dahabbni. Etthpi aniyatalig bhtaparbhtasambhtasadddayo itthiligavasena yujjante. Katha? Bht, parbht, sambhtti sabba vitthrato gahetabba anubhonto samanubhontoti-dni nava padni vajjetv. Tni hi krantavasena yojitni. Imni niyataligesu pakkhittaligni. Eva krantdivasena catubbidhni itthiligni bhdhtumayni paksitni. Aya itthiligavasena udharauddeso. Bhta, mahbhta, bhavitta, bhna, bhavana, parbhavana, sambhavana, vibhavana, ptubhavana, vibhavana, tirobhavana, vinbhavana, sotthibhavana, paribhavana, abhibhavana, adhibhavana, anubhavana, samanubhavana, paccanubhavananti niggahtantanapusakaliga. Atthavibhvi, dhammavibhvi. Ikrantanapusakaliga. Gotrabhu, cittasahabhu, nacittasahabhu. Ukrantanapusakaliga. Sabbnetni sabhvatoyeva napusakalignti dahabbni. Ettha sattabhtarpavcako bhtasaddoyeva niyog napusakaligotipi dahabba. Etthpi aniyatalig bhta parbhta sambhtasadddayo napusakaligavasena yujjante. Katha? Bhta, parbhta, sambhta, vibhta. Peyylo. Samanubhavamna, paccanubhavamna, anubhonta, anubhavanta, samanubhonta, samanubhavanta, paccanubhonta, paccanubhavanta, sambhonta, sambhavanta, abhisambhonta, abhisambhavanta, ptubhonta, ptubhavanta, paribhonta, paribhavanta, abhibhonta, abhibhavanta, adhibhonta, adhibhavanta, bhventa, sambhventa, vibhventa, paribhventa, paribhviyamna, paribhuyyamna, peyylo. Paccanubhaviyamna, paccanubhuyyamnanti imni niyatanapusakaligesu pakkhittaligni. Eva niggahtantdivasena tividhni napusakaligni bhdhtumayni paksitni Aya napusakaligavasena udharauddeso, eva pulligdivasena ligattaya bhdhtumayamuddiha.
Ettha me appasiddhti, ye ye sadd paksit;
te te pippadesesu, maggitabb vibhvin.
O, , bindu, i, , u, -antime sattadh hit;
e yy pulligabhedti, niruttahi bhsit.
ivao cuvao ca, paca ant sarpato;
itthibhedti vieyy, okrantena chpi v.
Bindu, i, u-ime ant, tayo eyy vibhvin;
napusakappabhedti, niruttahi bhsit.
Ant satteva pullige, itthiya paca v cha v;
napusake tayo eva, dasa pacahi chabbidh.
Yasm panettha bhtoti-dayo sadd nibbacanbhidheyyakathanatthasdhakavacanapariyyavacanatthuddhravasena vuccamn pka honti suvieyy ca, tasm imesa nibbacandni yathsambhava vakkhma vina tuhijananatthaceva sotrnamatthesu pautarabuddhipailbhya ca. Tatra bhtoti khandhaptubhvena bhavatti bhto, ida tva nibbacana. Bhtoti sabbasaghakavasena satto vuccati, idamabhidheyyakathana. Yo ca klaghaso bhto. Sabbeva nikkhipissanti, bht loke samussayanti ca idametassa atthassa sdhakavacana. Atha v bhtoti evanmako amanussajtiyo sattaviseso, idamabhidheyyakathana. Bhtavijj, bhtavejjo, bhtaviggahitoti ca idametassa atthassa sdhakavacana. Yaca pana satto macco pajti-dika tattha tattha gata vacana, ida sattoti atthavcakassa bhtasaddassa pariyyavacana. Yaca niddesapiya maccoti satto naro mnavo poso puggalo jvo jagu jantu hindagu manujoti gata, idampi pariyyavacanameva. Tni sabbni pietv vuccante
Satto macco jano bhto, po hindagu puggalo;
jantu jvo jagu yakkho, p deh tathgato.
Sattavo mtiyo loko, manujo mnavo naro;
poso sarrti pume, bhtamiti napusake.
Pajti itthiya vutto, ligato, na ca atthato;