[319] 9. Tittirajtakavaan
Susukha vata jvmti ida satth kosambiya nissya badarikrme viharanto rhulatthera rabbha kathesi. Vatthu heh tipallatthajtake (j. 1.1.16) vitthritameva. Bhikkh dhammasabhya katha samuhpesu vuso, rhulo sikkhkmo kukkuccako ovdakkhamoti. Tassyasmato guakathya samuhpitya satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchitv imya nmti vutte na, bhikkhave, idneva, pubbepi rhulo sikkhkmo kukkuccako ovdakkhamoyevti vatv atta hari. Atte brasiya brahmadatte rajja krente bodhisatto brhmaakule nibbattitv vayappatto takkasila gantv sabbasippni uggahitv nikkhamma himavantapadese isipabbajja pabbajitv abhi ca sampattiyo ca nibbattetv jhnaka kanto ramaye vanasae vasitv loambilasevanatthya aatara paccantagmaka agamsi. Tattha na manuss disv pasannacitt aatarasmi arae paasla kretv paccayehi upahahant vspesu. Tad tasmi gmake eko skuiko eka dpakatittira gahetv suhu sikkhpetv pajare pakkhipitv paijaggati. So ta araa netv tassa saddena gatgate tittire gahetv vikkiitv jvika kappesi. Tittiro ma eka nissya bah mama tak nassanti, mayhameta ppanti nissaddo ahosi. So tassa nissaddabhva atv veupesikya na sse paharati. Tittiro dukkhturatya sadda karoti. Eva so skuiko ta nissya tittire gahetv jvika kappesi. Atha so tittiro cintesi ime marantti mayha cetan natthi, paiccakamma pana ma phusati, mayi sadda akaronte ete ngacchanti, karonteyeva gacchanti, gatgate aya gahetv jvitakkhaya ppeti, atthi nu kho ettha mayha ppa, natthti. So tato pahya ko nu kho me ima kakha chindeyyti tathrpa paita upadhrento carati. Athekadivasa so skuiko bah tittire gahetv pacchi pretv pnya pivissmti bodhisattassa assama gantv ta pajara bodhisattassa santike hapetv pnya pivitv vluktale nipanno nidda okkami. Tittiro tassa niddokkantabhva atv mama kakha ima tpasa pucchissmi, jnanto me kathessatti pajare nisinnoyeva ta pucchanto pahama gthamha
73. Susukha vata jvmi, labhmi ceva bhujitu;
paripanthe ca tihmi, k nu bhante gat mamti.
Tattha susukha vata jvmti aha, bhante, ima skuika nissya suhu sukha jvmi. Labhmti yathrucita khdanya bhojanya bhujitumpi labhmi. Paripanthe ca tihmti apica kho yattha mama tak mama saddena gatgat vinassanti, tasmi paripanthe tihmi. K nu, bhante, gat mamti k nu kho, bhante, mama gati, k nipphatti bhavissatti pucchi. Tassa paha vissajjento bodhisatto dutiya gthamha
74. Mano ce te nappaamati, pakkhi ppassa kammuno;
abyvaassa bhadrassa, na ppamupalimpatti.
Tattha ppassa kammunoti yadi tava mano ppakammassatthya na paamati, ppakarae tanninno tappoo tappabbhro na hoti. Abyvaassti eva sante ppakammakaraatthya abyvaassa ussukka anpannassa tava bhadrassa suddhasseva sato ppa na upalimpati na allyatti. Ta sutv tittiro tatiya gthamha
75. tako no nisinnoti, bahu gacchate jano;
paiccakamma phusati, tasmi me sakate manoti.
Tassattho bhante, sacha sadda na kareyya, aya tittirajano na gaccheyya, mayi pana sadda karonte tako no nisinnoti aya bahu jano gacchati ta gatgata luddo gahetv jvitakkhaya ppento ma paicca nissya eta ptiptakamma phusati pailabhati vindati tasmi ma paicca kate ppe mama nu kho eta ppanti eva me mano sakate parisakati kukkucca pajjatti. Ta sutv bodhisatto catuttha gthamha
76. Na paiccakamma phusati, mano ce nappadussati;
appossukkassa bhadrassa, na ppamupalimpatti.
Tassattho yadi tava ppakiriyya mano na padussati, tanninno tappono tappabbhro na hoti, eva sante luddena yasmanta paicca katampi ppakamma ta na phusati na allyati, ppakiriyya hi appossukkassa nirlayassa bhadrassa parisuddhasseva sato tava ptiptacetanya abhv ta ppa na upalimpati, tava citta na allyatti. Eva mahsatto tittira sapesi, sopi ta nissya nikkukkucco ahosi. Luddo pabuddho bodhisatta vanditv pajara dya pakkmi. Satth ima dhammadesana haritv jtaka samodhnesi tad tittiro rhulo ahosi, tpaso pana ahameva ahosinti.
Tittirajtakavaan navam.