[318] 8. Kaaverajtakavaan
Ya ta vasanta samayeti ida satth jetavane viharanto puradutiyikpalobhana rabbha kathesi. Vatthu indriyajtake (j. 1.8.60 dayo) vi bhavissati. Satth pana ta bhikkhu pubbe tva bhikkhu eta nissya asin ssaccheda pailabhti vatv tena ycito atta hari. Atte brasiya brahmadatte rajja krente bodhisatto ksigmake ekassa gahapatikassa ghare coranakkhattena jto vayappatto corakamma katv jvika kappento loke pkao ahosi sro ngabalo, koci na gahitu nsakkhi. So ekadivasa ekasmi sehighare sandhi chinditv bahu dhana avahari. Ngar rjna upasakamitv deva, eko mahcoro nagara vilumpati, ta gahpethti vadisu. Rj tassa gahaatthya nagaraguttika pesi. So rattibhge tattha tattha vaggabandhanena manusse hapetv ta sahoha ghpetv rao rocesi. Rj ssamassa chindti nagaraguttikaeva pesi. Nagaraguttiko ta pacchbha ghabandhana bandhpetv gvyassa rattakaavramla laggetv sse ihakacua okiritv catukke catukke kashi tpento kharassarena paavena ghtana neti. Imasmi kira nagare vilopakrako coro gahitoti sakalanagara sakhubhi. Tad ca brasiya sahassa gahant sm nma gaik hoti rjavallabh pacasatavaadsparivr. S psdatale vtapna vivaritv hit ta nyamna passi. So pana abhirpo psdiko ativiya sobhaggappatto devavao sabbesa matthakamatthakena payati. Sm ta disv paibaddhacitt hutv kena nu kho upyenha ima purisa attano smika kareyyanti cintayant attheko upyoti attano atthacarikya ekiss hatthe nagaraguttikassa sahassa pesesi aya coro smya bht, aatra smya ao etassa avassayo natthi, tumhe kira ida sahassa gahetv eta vissajjethti S gantv tath aksi. Nagaraguttiko aya coro pkao, na sakk eta vissajjetu, aa pana manussa labhitv ima paicchannaynake nisdpetv pesetu sakkti ha. S gantv tass rocesi. Tad paneko sehiputto smya paibaddhacitto devasika sahassa deti. So ta divasampi sriyatthagamanavelya sahassa gahitv ta ghara agamsi. Smpi sahassabhaika gahetv rsu hapetv parodant nisinn hoti. Ki etanti ca vutt smi, aya coro mama bht, aha ncakamma karomti mayha santika na eti, nagaraguttikassa pahita sahassa labhamno vissajjessmi nanti ssana pesesi. Idni ima sahassa dya nagaraguttikassa santika gacchanta na labhmti ha. So tass paibaddhacittatya aha gamissmti ha. Tena hi tay bhatameva gahetv gacchhti. So ta gahetv nagaraguttikassa geha gachi. So ta sehiputta paicchannahne hapetv cora paicchannaynake nisdpetv smya pahiitv aya coro rahe pkao, tamandhakra tva hotu, atha na manusssna paisallnavelya ghtpessmti apadesa katv muhutta vtinmetv manussesu paisallnesu sehiputta mahantenrakkhena ghtana netv asin ssa chinditv sarra sle ropetv nagara pvisi. Tato pahya sm aesa hatthato kici na gahti, teneva saddhi abhiramamn vicarati. So cintesi sace aya aasmi paibaddhacitt bhavissati, mampi mrpetv tena saddhi abhiramissati, accanta mittadubbhin es, may idha avasitv khippa palyitu vaati, gacchanto ca pana tucchahattho agantv etiss bharaabhaa gahetv gacchissmti cintetv ekasmi divase ta ha bhadde, maya pajare pakkhittakukku viya nicca ghareyeva homa, ekadivasa uyynaka karissmti. S sdhti sampaicchitv khdanyabhojanydi sabba paiydetv sabbbharaapaimait tena saddhi paicchannayne nisditv uyyna agamsi. So tattha tya saddhi kanto idni mayha palyitu vaatti tya saddhi kilesaratiy ramitukmo viya eka kaavragacchantara pavisitv ta liganto viya nippetv visaa katv ptetv sabbbharani omucitv tassyeva uttarsagena bandhitv bhaika khandhe hapetv uyynavati laghitv pakkmi. Spi pailaddhasa uhya paricrikna santika gantv ayyaputto kahanti pucchi. Na jnma, ayyeti. Ma matti saya bhyitv palto bhavissatti anattaman hutv tatoyeva geha gantv mama piyasmikassa adihaklato pahyeva alakatasayane na sayissmti bhmiya nipajji. Tato pahya manpa saka na nivseti, dve bhattni na bhujati, gandhamldni na paisevati, yena kenaci upyena ayyaputta pariyesitv pakkospessmti nae pakkospetv sahassa adsi. Ki karoma, ayyeti vutte tumhka agamanahna nma natthi, tumhe gmanigamarjadhniyo carant samajja katv samajjamaale pahamameva ima gta gyeyythti nae sikkhpent pahama gtha vatv tumhehi imasmi gtake gte sace ayyaputto tasmi parisantare bhavissati, tumhehi saddhi kathessati, athassa mama arogabhva kathetv ta dya gaccheyytha, no ce gacchati, ssana peseyythti paribbaya datv nae uyyojesi. Te brasito nikkhamitv tattha tattha samajja karont eka paccantagmaka agamisu. Sopi coro palyitv tattha vasati. Te tattha samajja karont pahamameva ima gtaka gyisu
69. Ya ta vasantasamaye, kaaveresu bhusu;
sma bhya pesi, s ta rogyamabravti.
Tattha kaaveresti karavresu. Bhusti rattavana pupphna pabhya sampannesu. Smanti evanmika. Pesti kilesaratiy ramitukmo viya liganto pesi. S tanti s sm arog, tva pana s matti saya bhto palyasi, s attano rogya abravi kathesi, rocesti attho. Coro ta sutv naa upasakamitv tva sm jvatti vadasi, aha pana na saddahmti tena saddhi sallapanto dutiya gthamha
70. Ambho na kira saddheyya, ya vto pabbata vahe;
pabbatace vahe vto, sabbampi pathavi vahe;
yattha sm klakat, s ma rogyamabravti.
Tassattho ambho naa, ida kira na saddaheyya na saddahitabba. Ya vto tiapani viya pabbata vaheyya, sacepi so pabbata vaheyya, sabbampi pathavi vaheyya, yath ceta asaddaheyya, tath idanti. Yattha sm klakatti y nma sm klakat, s ma rogya abravti kikra saddaheyya. Mat nma na kassaci ssana pesentti. Tassa vacana sutv nao tatiya gthamha
71. Na ceva s klakat, na ca s aamicchati;
ekabhattikin sm, tameva abhikakhatti.
Tattha tameva abhikakhatti aa purisa na icchati, taeva kakhati icchati patthetti. Ta sutv coro s jvatu v m v, na tya mayha atthoti vatv catuttha gthamha
72. Asanthuta ma cirasanthutena, nimni sm adhuva dhuvena;
maypi sm nimineyya aa, ito aha dratara gamissanti.
Tattha asanthutanti akatasasagga. Cirasanthutenti cirakatasasaggena. Nimnti parivattesi. Adhuva dhuventi ma adhuva tena dhuvasmikena parivattetu nagaraguttikassa sahassa datv ma gahti attho. Maypi sm nimineyya aanti sm maypi aa smika parivattetv gaheyya. Ito aha dratara gamissanti yattha na sakk tass ssana v pavatti v sotu, tdisa dratara hna gamissa, tasm mama ito aattha gatabhva tass rocethti vatv tesa passantnaeva ghatara nivsetv vegena palyi. Na gantv tena katakiriya tass kathayisu. S vippaisrin hutv attano pakatiy eva vtinmesi. Satth ima dhammadesana haritv saccni paksetv jtaka samodhnesi, saccapariyosne ukkahitabhikkhu sotpattiphale patihahi. Tad sehiputto aya bhikkhu ahosi, sm puradutiyik, coro pana ahameva ahosinti.
Kaaverajtakavaan aham.