[152] 2. Siglajtakavaan

Asamekkhitakammantanti ida satth kgraslya viharanto veslivsika eka nhpitaputta rabbha kathesi. Tassa kira pit rjna rjorodhna rjakumrna rjakumriknaca massukaraakesasahapana-ahapadahapandni sabbakiccni karoti saddho pasanno tisaraagato samdinnapacaslo, antarantare satthu dhamma suanto kla vtinmeti. So ekasmi divase rjanivesane kamma ktu gacchanto attano putta gahetv gato. So tattha eka devaccharpaibhga alakatapaiyatta licchavikumrika disv kilesavasena paibaddhacitto hutv pitar saddhi rjanivesan nikkhamitv eta kumrika labhamno jvissmi, alabhamnassa me ettheva maraanti hrupaccheda katv macaka parissajitv nipajji.
Atha na pit upasakamitv tta, avatthumhi chandarga m kari, hnajacco tva nhpitaputto, licchavikumrik khattiyadht jtisampann, na s tuyha anucchavik, aa te jtigottehi sadisa kumrika nessmti ha. So pitu katha na gahi. Atha na mt bht bhagin capit camtti sabbepi tak ceva mittasuhajj ca sannipatitv sapentpi sapetu nsakkhisu. So tattheva sussitv parisussitv jvitakkhaya ppui. Athassa pit sarrakiccapetakiccni katv tanusoko satthra vandissmti bahu gandhamlvilepana gahetv mahvana gantv satthra pjetv vanditv ekamanta nisinno ki nu kho, upsaka, bahni divasni na dissasti vutte tamattha rocesi. Satth na kho, upsaka, idneva tava putto avatthusmi chandarga uppdetv vinsa ppui, pubbepi pattoyevti vatv tena ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto himavantapadese shayoniya nibbatti. Tassa cha kanihabhtaro ek ca bhagin ahosi, sabbepi kacanaguhya vasanti. Tass pana guhya avidre rajatapabbate ek phalikaguh atthi, tattheko siglo vasati. Aparabhge shna mtpitaro klamakasu. Te bhagini shapotika kacanaguhya hapetv gocarya pakkamitv masa haritv tass denti. So siglo ta shapotika disv paibaddhacitto ahosi. Tass pana mtpitna dharamnakle oksa nlattha, so sattannampi tesa gocarya pakkantakle phalikaguhya otaritv kacanaguhya dvra gantv shapotikya purato lokmisapaisayutta evarpa rahassakatha kathesi shapotike, ahampi catuppado, tvampi catuppad, tva me pajpat hohi, aha te pati bhavissmi, te maya samagg sammodamn vasissma, tva ito pahya ma kilesavasena sagahhti. S tassa vacana sutv cintesi aya siglo catuppadna antare hno paikuho calasadiso, maya uttamarjakulasammat, esa kho may saddhi asabbhi ananucchavika katha katheti, aha evarpa katha sutv jvitena ki karissmi, nsvta sannirujjhitv marissmti. Athass etadahosi mayha evameva maraa ayutta, bhtik tva me gacchantu, tesa kathetv marissmti. Siglopi tass santik paivacana alabhitv idni es mayha kujjhatti domanassappatto phalikaguhya pavisitv nipajji.
Atheko shapotako mahisavradsu aatara vadhitv masa khditv bhaginiy bhga haritv amma, masa khdassti ha. Bhtika, nha masa khdmi, marissmti. Ki krati? S ta pavatti cikkhi. Idni kaha so sigloti ca vutte phalikaguhya nipanna sigla kse nipannoti maamn bhtika, ki na passasi, eso rajatapabbate kse nipannoti. Shapotako tassa phalikaguhya nipannabhva ajnanto kse nipannoti sa hutv mressmi nanti shavegena pakkhanditv phalikaguha hadayeneva pahari. So hadayena phalitena tattheva jvitakkhaya patv pabbatapde pati. Athparo gacchi, s tassapi tatheva kathesi. Sopi tatheva katv jvitakkhaya patv pabbatapde pati.
Eva chasupi bhtikesu matesu sabbapacch bodhisatto gacchi. S tassapi ta kraa rocetv idni so kuhinti vutte eso rajatapabbatamatthake kse nipannoti ha. Bodhisatto cintesi siglna kse patih nma natthi, phalikaguhya nipannako bhavissatti. So pabbatapda otaritv cha bhtike mate disv ime attano blatya pariggahanapaya abhvena phalikaguhabhva ajnitv hadayena paharitv mat bhavissanti, asamekkhitv atiturita karontna kamma nma evarpa hotti vatv pahama gthamha
3. Asamekkhitakammanta, turitbhiniptina;
sni kammni tappenti, uhavajjhohita mukheti.
Tattha asamekkhitakammanta, turitbhiniptinanti yo puggalo ya kamma kattukmo hoti, tattha dosa asamekkhitv anupadhretv turito hutv vegeneva ta kamma ktu abhinipatati pakkhandati paipajjati, ta asamekkhitakammanta turitbhiniptina eva sni kammni tappenti, socenti kilamenti. Yath ki? Uhavajjhohita mukheti, yath bhujantena ida stala ida uhanti anupadhretv uha ajjhoharaya mukhe ajjhoharita hapita mukhampi kahampi kucchimpi dahati soceti kilameti, eva tathrpa puggala sni kammni tappenti.
Iti so sho ima gtha vatv mama bhtik anupyakusalatya sigla mressmti ativegena pakkhanditv saya mat, aha pana evarpa akatv siglassa phalikaguhya nipannasseva hadaya phlessmti siglassa rohana-orohanamagga sallakkhetv tadabhimukho hutv tikkhattu shanda nadi, pathaviy saddhi ksa ekaninnda ahosi. Siglassa phalikaguhya nipannasseva statasitassa hadaya phali, so tattheva jvitakkhaya ppui.
Satth eva so siglo shanda sutv jvitakkhaya pattoti vatv abhisambuddho hutv dutiya gthamha
4. Sho ca shandena, daddara abhindayi;
sutv shassa nigghosa, siglo daddare vasa;
bhto santsampdi, hadayacassa apphalti.
Tattha shoti cattro sh tiasho, pausho, kasho, surattahatthapdo kesarashoti. Tesu kesarasho idha adhippeto. Daddara abhindayti tena asaniptasaddasadisena bheravatarena shandena ta rajatapabbata abhindayi ekaninnda aksi. Daddare vasanti phalikamissake rajatapabbate vasanto. Bhto santsampdti maraabhayena bhto cittutrsa pdi. Hadayacassa apphalti tena cassa bhayena hadaya phalti.
Eva sho sigla jvitakkhaya ppetv bhtaro ekasmi hne paicchdetv tesa matabhva bhaginiy cikkhitv ta samasssetv yvajva kacanaguhya vasitv yathkamma gato.
Satth ima dhammadesana haritv saccni paksetv jtaka samodhnesi, saccapariyosne upsako sotpattiphale patihahi. Tad siglo nhpitaputto ahosi, shapotik licchavikumrik, cha kanihabhtaro aatarather ahesu, jehabhtikasho pana ahameva ahosinti.

Siglajtakavaan dutiy.