10. Uposathasuttavaan

20. Dasame tadahuposatheti (ud. aha. 45; srattha. . cavagga 3.383) tasmi uposathadivasabhte ahani. Uposathakaraatthyti ovdaptimokkha uddisitu. Uddhasta aruanti aruuggamana. Uddisatu, bhante, bhagav bhikkhna ptimokkhanti thero bhagavanta ptimokkhuddesa yci. Tasmi kle na, bhikkhave, anuposathe uposatho ktabboti (mahva. 136) sikkhpadassa apaattatt. Kasm pana bhagav tiymaratti vtinmesi Tato pahya ovdaptimokkha anuddisitukmo tassa vatthu pkaa ktu. Addasti katha addasa? Attano cetopariyaena tassa parisati bhikkhna cittni parijnanto tassa dusslassa citta passi. Yasm pana citte dihe tasamagpuggalo diho nma hoti, tasm addas kho yasm mahmoggallno ta puggala dusslanti-di vutta. Yatheva hi angate sattasu divasesu pavatta paresa citta cetopariyaalbh jnti, eva attepti. Majjhe bhikkhusaghassa nisinnanti saghapariypanno viya bhikkhusaghassa anto nisinna. Dihosti aya na pakatattoti bhagavat diho asi. Yasm ca eva diho, tasm natthi te tava bhikkhhi saddhi ekakammdisavso. Yasm pana so savso tava natthi, tasm uhehi, vusoti evamettha padayojan veditabb.
Tatiyampi kho so puggalo tuh ahosti anekavra vatvpi thero sayameva nibbinno oramissatti v, idni imesa paipatti jnissmti v adhippyena tuh ahosi. Bhya gahetvti bhagavat may ca ythvato diho, yvatatiya uhehi, vusoti ca vutto na vuhti, idnissa nikkahanaklo, m saghassa uposathantaryo ahosti ta bhya aggahesi, tath gahetv. Bahi dvrakohak nikkhmetvti dvrakohak dvraslto nikkhmetv. Bahti pana nikkhmitahnadassana. Atha v bahidvrakohakti bahidvrakohakatopi nikkhmetv, na antodvrakohakato eva. Ubhayatthpi vihrato bahikatvti attho. Scighaika datvti aggaascica uparighaikaca dahitv, suhutara kava thaketvti attho. Yva bhgahapi nmti imin aparisuddh, nanda, paristi vacana sutv eva hi tena pakkamitabba siy, eva apakkamitv yva bhgahapi nma so moghapuriso gamessati, acchariyamidanti dasseti. Idaca garahanacchariyamevti veditabba.
Atha bhagav cintesi idni bhikkhusaghe abbudo jto, aparisuddh puggal uposatha gacchanti, na ca tathgat aparisuddhya parisya uposatha karonti, ptimokkha uddisanti. Anuddisante ca bhikkhusaghassa uposatho pacchijjati. Yannha ito pahya bhikkhnayeva ptimokkhuddesa anujneyyanti. Eva pana cintetv bhikkhnayeva ptimokkhuddesa anujni. Tena vutta atha kho bhagavpe ptimokkha uddiseyythti. Tattha na dnhanti idni aha uposatha na karissmi, ptimokkha na uddisissmti pacceka na-krena sambandho. Duvidhahi ptimokkha ptimokkha, ovdaptimokkhanti Tesu sutu me, bhanteti-dika (mahva. 134) ptimokkha. Ta svakva uddisanti, na buddh, ya anvaddhamsa uddisyati. Khant paramape sabbappassa akaraape anupavdo anupaghtope eta buddhna ssananti (d. ni. 2.90; dha. pa. 183-185; ud. 36; netti. 30) im pana tisso gth ovdaptimokkha nma. Ta buddhva uddisanti, na svak, channampi vassna accayena uddisanti. Dghyukabuddhnahi dharamnakle ayameva ptimokkhuddeso, appyukabuddhna pana pahamabodhiyayeva. Tato para itaro. Taca kho bhikkhyeva uddisanti, na buddh, tasm amhkampi bhagav vsativassamatta ima ovdaptimokkha uddisitv ima antarya disv tato para na uddisi. Ahnanti akraa. Anavaksoti tasseva vevacana. Kraahi yath tihati ettha phala tadyattavuttityti hnanti vuccati, eva avaksotipi vuccati. Yanti kiriyparmasana.
Ahime, bhikkhave, mahsamuddeti ko anusandhi? Yvya aparisuddhya parisya ptimokkhassa anuddeso vutto, so imasmi dhammavinaye acchariyo abbhuto dhammoti ta aparehipi sattahi acchariyabbhutadhammehi saddhi vibhajitv dassetukmo pahama tva tesa upambhvena mahsamudde aha acchariyabbhutadhamme dassento satth ahime, bhikkhave, mahsamuddeti-dimha.

Uposathasuttavaan nihit.

Mahvaggavaan nihit.