9. Pahrdasuttavaan

19. Navame (ud. aha. 45; srattha. . cavagga 3.384) asurti dev viya na suranti na kanti na virocantti asur. Sur nma dev, tesa paipakkhti v asur, vepacittipahrddayo Tesa bhavana sinerussa hehbhge. Te tattha pavisant nikkhamant sinerupde maapdni nimminitv kant abhiramanti. S tattha tesa abhirati. Ime gue disvti ha ye disv disv asur mahsamudde abhiramantti.
Yasm lokiy jambudpo, himav tattha patihitasamuddadahapabbat tappabhav nadiyoti etesu ya ya na manussagocara, tattha saya sammh aepi sammohayanti, tasm tattha sammohavidhamanattha aya tva jambudpoti-di raddha. Dasasahassayojanaparimo ymato vitthrato cti adhippyo. Tenha tatthti-di. Udakena ajjhotthao tadupabhogisattna puakkhayena. Sundaradassana kanti sudassanaka, ya loke hemakanti vuccati. Mlagandho klnusriydi. Sragandho candandi. Pheggugandho salaldi. Tacagandho lavagdi. Papaikgandho kapitthdi. Rasagandho sajjulasdi. Pattagandho tamlahiriverdi. Pupphagandho ngakusumdi. Phalagandho jtiphaldi. Gandhagandho sabbesa gandhna gandho. Sabbni puthulato pasa yojanni, ymato pana ubbedhato viya dviyojanasatnevti vadanti.
Manoharasiltalnti ratanamayatt manuasopnasiltalni. Supaiyattnti tadupabhogisattna sdhraakammunva suhu paiyattni susahitni honti. Macchakacchapdni udaka mala karonti, tadabhvato phalikasadisanimmalodakni. Tiriyato dgha uggatakanti tiracchnapabbatanti ha. Purimni nmagottnti ettha nad ninnagti-dika gotta, gag yamunti-dika nma.
Savamnti sandamn. Prattanti puabhvo. Masragalla cittaphalikantipi vadanti. Mahata bhtnanti mahantna sattna. Tim timigal timitimigalti tisso macchajtiyo. Timi gilanasamatth timigal. Timica timigalaca gilanasamatth timitimigalti vadanti.
Mama svakti sotpanndike ariyapuggale sandhya vadati. Na savasatti uposathakammdivasena savsa na karoti. Ukkhipatti apaneti. Vimuttirasoti kilesehi vimuccanaraso. Sabb hi ssanasampatti yvadeva anupdya savehi cittassa vimutti-atth.
Ratannti ratijananahena ratanni. Satipahndayo hi bhviyamn pubbabhgepi anappaka ptipmojja nibbattenti, pageva aparabhge. Vuttaheta
Yato yato sammasati, khandhna udayabbaya;
labhat ptipmojja, amata ta vijnatanti. (Dha. pa. 374)

Lokiyaratananibbatta pana ptipmojja na tassa kalabhgampi agghati. Apica

Cittkata mahagghaca, atula dullabhadassana;
anomasattaparibhoga, ratananti pavuccati. (D. ni. aha. 2.33; sa. ni. aha. 3.5.223; khu. p. aha. 6.3; su. ni. aha. 1.226; mahni. aha. 50).
Yadi ca cittkatdibhvena ratana nma hoti, satipahndnayeva bhtato ratanabhvo. Bodhipakkhiyadhammnahi so nubhvo, ya svak svakapramia, paccekabuddh paccekabodhia, sammsambuddh sammsambodhi adhigacchanti sannakraatt. sannakraahi dndi-upanissayoti eva ratijananahena cittkatdi-atthena ca ratanabhvo bodhipakkhiyadhammna stisayo. Tena vutta tatrimni ratanni, seyyathida. Cattro satipahnti-di.
Tattha rammae okkantitv upahnahena upahna, satiyeva upahnanti satipahna. rammaassa pana kydivasena catubbidhatt vutta cattro satipahnti. Tath hi kyavedancittadhammesu subhasukhanicca-attasana pahnato asubhadukkhniccnattabhvaggahaato ca nesa kynupassandibhvo vibhatto.
Samm padahanti etena, saya v samm padahati, pasattha sundara v padahantti sammappadhna, puggalassa v sammadeva padhnabhvakaraato sammappadhna vriyasseta adhivacana. Tampi anuppannuppannna akusalna anuppdanappahnavasena anuppannuppannna kusalna dhammna uppdanahpanavasena ca catukiccasdhakatt vutta cattro sammappadhnti.
Ijjhatti iddhi, samijjhati nipphajjatti attho. Ijjhanti v tya satt iddh vuddh ukkasagat hontti iddhi. Iti pahamena atthena iddhi eva pdoti iddhipdo, iddhikohsoti attho. Dutiyena atthena iddhiy pdo patih adhigamupyoti iddhipdo. Tena hi uparparivisesasakhta iddhi pajjanti ppuanti. Svya iddhipdo yasm chanddike cattro adhipatidhamme dhure jehake katv nibbattyati, tasm vutta cattro iddhipdti.
Pacindriynti saddhdni paca indriyni. Tattha assaddhiya abhibhavitv adhimokkhalakkhae indaha kretti saddhindriya. Kosajja abhibhavitv paggahalakkhae, pamda abhibhavitv upahnalakkhae, vikkhepa abhibhavitv avikkhepalakkhae, aa abhibhavitv dassanalakkhae indaha kretti paindriya.
Tniyeva assaddhiydhi anabhibhavanyato akampiyahena sampayuttadhammesu thirabhvena ca balni veditabbni.
Satta bojjhagti bodhiy, bodhissa v agti bojjhag. Y hi es dhammasmagg yya lokuttaramaggakkhae uppajjamnya lnuddhaccapatihnyhanakmasukhattakilamathnuyoga-ucchedasassatbhinivesdna anekesa upaddavna paipakkhabhtya satidhammavicayavriyaptipassaddhisamdhi-upekkhsakhtya dhammasmaggiy ariyasvako bujjhati, kilesaniddya vuhahati, cattri ariyasaccni paivijjhati, nibbnameva v sacchikarotti bodhti vuccati. Tass dhammasmaggisakhtya bodhiy agtipi bojjhag jhnagamaggagdayo viya. Yopesa vuttappakrya dhammasmaggiy bujjhatti katv ariyasvako bodhti vuccati. Tassa bodhissa agtipi bojjhag senagarathagdayo viya. Tenhu por bujjhanakassa puggalassa agti bojjhagti (vibha. aha. 466; sa. ni. aha. 3.5.182; pai. ma. aha. 2.2.17). Bodhya savattantti bojjhagti-din (pai. ma. 2.17) nayenapi bojjhagattho veditabbo.
Ariyo ahagiko maggoti tatamaggavajjhehi kilesehi rakatt, ariyabhvakaratt, ariyaphalappailbhakaratt ca ariyo. Sammdihi-dni ahagni assa atthi, aha agniyeva v ahagiko. Mrento kilese gacchati nibbnatthikehi v maggyati, saya v nibbna maggatti maggoti evametesa satipahndna atthavibhgo veditabbo.
Sotpannoti maggasakhta sota pajjitv ppuitv hito, sotpattiphalahoti attho. Sotpattiphalasacchikiriyya paipannoti sotpattiphalassa attapaccakkhakaraya paipajjamno pahamamaggaho, yo ahamakotipi vuccati. Sakadgmti sakideva ima loka paisandhiggahaavasena gamanaslo dutiyaphalaho. Angmti paisandhiggahaavasena kmaloka angamanaslo tatiyaphalaho. Yo pana saddhnusr dhammnusr ekabjti-evamdiko ariyapuggalavibhgo, so etesayeva pabhedoti. Sesa vuttanayasadisameva.

Pahrdasuttavaan nihit.