12. Tasmi samgame su, astibhikkhukoiyo;
ahesu satasahassni, tesu khsav yat.
13. Navutisatasahassni, ah bhikkhuiyo tahi;
khsav sikkhuiyo, sahassa su tsu cti.
Eva so asoko dhammarj sakalajambudpe aggarj hutv buddhassana sobhento vihsi. Aya panettha sakhepo, vitthro pana mahvase vuttoti. Vuttahi.
14. Sampuatt aya tisso, cetanyo madhuppado;
sabbattha sabbad sabba, sampattimabhisambhuti.
Majjhimo pana vijo attano pravdidosena parasamudde lakya nibbatti. Tasseva kathpaipi veditabb. Tambapaidpe kira muasvo nma rj sahivassni rajja kresi, tassa puapaguopet aamaa hitesino dasa putt ahesu. Dve ca dhtaro. Sabbe te samagg sammodamn vasanti. Athparasmi samaye amacc muasvarae klakate devnapiyatissakumra abhisicisu, abhisekasamaklamevassa anekni acchariyni ahesu. Tni paksent mahvasakathcariy hasu.
15. Devnapiyatissoti, vissuto dutiyo suto;
tesu [ahosimuasvassa, dasaputtesupuav itikatthaci] bhtusu sabbesu, puapadhiko ahu.
16. Devnapiyatisso so, rjsi pitu-accaye;
tassbhisekena sama, bahnacchariynah.
17. Lakdpamhi sakale, nidhayo ratannica;
antohitni uggantv, pathavtalamruhu.
18. Lakdpasampamhi, bhinnanv gatni ca;
tatra jtni ca thala, ratanni samruhu.
19. Chtapabbatapdamhi, tisso ca veuyahiyo;
jt rathapatodena, samn parimato.
20. Tsu ek latyahi, rajatbh tahi lat;
suvaava rucir. Dissantet manoram.
21. Ek kusumayahtu; kusumni tahipana;
nnni nnvani. Dissantetiphuni ca.
22. Ek sakuayah tu, tahipakkhimig bah;
nn ca nnva ca, sajvviya dissare.
23. Hayagajarath malaky, valayagulivehak ceva;
kakudhaphal pkatik, icce t aha jtiy.
24. Mutt samudd uggantv; tre vaiviyahit;
devnapiyatissassa. Sabba puavijambhita.
25. Indanla veuriya, lohitakama ci me;
ratanni pane tni, mutt t tca yahiyo;
satthabbhantareyeva, rao santikamharuti.
Tena ca samayena devnapiyatissamahrj ca asoko dhammarj ca addihasahy honti. Tasm so etni ratanni ca ani bahni upyanni mama sahyassa dethti dhammsokamahnarindassa pakratthya pesesi. Sopi ta disv pasditv pacarjakakudhabhani ca aaca bahupakraca abhisekatthya pesesi. Mayha sahya abhiseka karontti. Na kevalaceta misapakra. Ima kira dhammapakrampi pesesi.
26. Aha buddhaca dhammaca; saghaca saraa gato;
upasakatta vedesi. Sakyaputtassa ssane.
27. Imesu tsu vatthsu; uttamesu naruttama;
citta pasdayitvna, saddhya saraa vajti.
Amacc puna lakamgamma rjna abhisicisu, tena kho pana samayena moggaliputtatissatthero kattha nukho angate ssana suppatihita bhaveyyti upaparikkhanto paccantime suppatihita bhavissatti atv te te there tattha tattha pesetv mahmahindatthera gantv tambapaidpa pasdehti niyojesi, sakko ca devnamindo mahmahindatthera upasakamitv klakato bhante muasvo rj. Idni devnapiyatissamahrj rajja kreti. Sammsambuddhena ca tumhe bykat angate mahindo nma bhikkhu tambapaidpa pasdessatti. Tasm tiha kho bhante klo dpavara gamanya, ahampi sahyo bhavissmti, thero tassa vacana sampaicchitv attasattamo cetiyapabbatavihrato vehsa uppatitv anurdhapurassa puratthimadisya missakapabbate patihahi, ima etarahi cetiyapabbatotipi sajnanti. Tad tambapaiya ussavadivaso hoti, rj chaa karothti amacce petv cattsasahassapurisehi parivrito nagaramh nikkhamitv missakapabbata pysi migava kitukmo. Atha tasmi pabbate adhivatth ek devat rao there dassessmti rohitamgavaena avidre tiapani khdamn viya carati, rj ayutta dni pamatta vijjhituti jiya pohesi, migo ambatthalamagga gahetv palyitu rabhi, rj ta anubandhanto ambatthalameva abhiruhi, migopi therna avidre antaradhyi, mahindatthero rjna avidre gacchanta mayeva rj passatu, m itareti adhihahitv tissa tissa ito ehti ha, rj ta sutv cintesi. Imasmi tambapaidpe jto ma tissoti nma gahetv lapitu samattho nma natthi. Aya pana chinnabhinnapaadharo bhauksva vasano ma nmen lapati, ko nukho ya bhavissati manusso amanusso vti. Thero ha.
28. Sama maya mahrja, dhammarjassa svak;
taveva anukampya, jambudp idhgatti.
Rj dhammsokanarindena pesitassannusrena anussaramno ayy nukho gatti tvadeva yudha nikkhipitv ekamanta nisdi sammodanya katha kathayamno sraya [sammodanya-itisabbattha] katha kurumno. Tasmi tnipi cattsapurisasahassni gantv ta parivresu, tad thero itarepi jane dassesi, rj disv ime kad gatti pucchi, may saddhiyeva mahrjti. Idni pana jambudpe aepi evarp sama santti. Mahrja etarahi jambudpo ksvapajjoto isivtapaivto, tasmi.
29. Tevijj iddhippatt ca, cetopariakovid;
khsav arahanto, bah buddhassa svakti.
Rj ta sutv pasanno ahosi, atha thero rukkhopamdin tassa paveyyattiya atv dhamma desesi sanarmarehi sdhukra krayamno. Tena vuttha.
30. Paitoti viditvna, cullahatthipadopama;
suttanta desay thero, mahpassa mahmati [mahmat itipikatthaci].
Desanpariyosne so saddhi tehi narehi cattsasahassehi saraesu patihahti. Athassa rj sve bhante mama gehe bhikkha gahthti ycitv gantv nagaraca rjagehaca alakaritv there nisdpetv patenhrena parivisitv anudevippamukhhi pacasata-itthhi saddhi ekamanta nisdi. Atha thero dhammaratana vassa vasspesi. Tato t pacasata-itthiyo sotpattiphala ppuisu. Tato hatthislya sahassa, nandanavane sahassati eva dutiyadivase ahateyyni pasahassni sotpattiphale patihpesi. Tatiyadivase ahanavappama pasahassati eva anekasatna anekasahassna anekasata sahassna dhamm mata pyesi. Vuttahi.
31. Mahmahindasuriyo, lakvehsamajjhago;
bodhaneyyambuje ksi, viksa dhammarasin.
32. Mahmahindacando so, lakvehsamajjhago;
bodhesi dhammarashi, veneyyakumudkare.
33. Mahmahindamegho so, vassa dhammambuvuhiy;
sdhna cittabjesu, janesi kusalakureti.
Atha rj sumanasmaerena dhammsokassa hatthato sammsambuddhaparibhuttapattapradhtuyo ca sakkassa santik dakkhiakkhakadhtuca harpetv [hritv-itisabbattha] cetiyapabbate thpa dikatv sakalalakdpe yojane yojane thpni kretv dakkhiakadhtu nidahitv thprmathpaca patihpesi. Atha saghamittya theriy nta jayamahbodhino dakkhiamahskha patihpetv pja kresi. Sabbo panettha kathvittharo mahvasato veditabbo.
34. Pravdikadosena, jteva parasgare;
pattnumodan eva, lakya si issaro.
35. Ppampi eva phalatti mantv,
atvna puassa phala idanti;
bho yoniso kubbatha puakamme,
gantvna ye yattha na socayantti.

Tebhtikamadhuvijakna vatthu ahama.