33. Kapaya vatthumhi ayamnupubbkath

Bhagavati parinibbute jambudpe tattha tattha bhikkhubhikkhuiyo ca upsaka-upsikyo ca jayamahbodhi vandissmti yebhuyyena gantv vandanti. Ath parabhge bah bhikkh sagamma mahbodhi vandanatthya gacchant aatarasmi gmake bhikkhya caritv sanasla gantv katabhattakicc thoka vissamisu, tad tattha ek kapa duggatitth tath nisinnabhikkh disv upasakamitv pacapatihitena vanditv ekamante hit ayy kuhi gacchantti pucchi. Bhikkh ta sutv jayamahbodhissa nubhvaca ta vandanatthya attna gamanaca kathent evamhasu.
1. Yatthsno jino jesi, sasena makaraddhaja;
hantv kilesasenaca, buddho si niruttaro.
2. Ya pjesi mahvro, hito pada makopaya;
sattarattindiva netta, nlanrajarasin.
3. Sursuranardna, nettli piptan;
mecakkrapattehi, sikhaviya bhti yo.
4. Surapdapova sattna, ya tihati mahtale;
iha loke paratte ca, dadanto icchiticchita.
5. Yassa purapaampi, patita yo naro idha;
pjeti tassa so deti, bhavabhoga mahruho.
6. Gandhamlehi salilehi, yamupsati sad naro;
ajjhattaca bahiddh ca, durita so nihaati.
7. Yo deti ihalokattha,
yo deti pralokika,
sampada jayabodhita,
bhoti gacchma vanditu.
Ta sutv udagg somanassajt bhikkhna evamha. Aha bhante parakule bhatiy kamma karont dukkhena kasirena jvika kappemi. Svtanya me taulanlipi [bhaulanmpa itisabbattha] natthi, pageva aa dhana, ima vin aa sakampi natthi, kasm pubbe akatapuatt, tasm ima bhante saka mamnuggahya bodhimhi dhaja bandhathti ycitv saka dhovitv tesa adsi. Bhikkhpi tassnuggahya ta gahetv agamasu. S saka datv ptipmojjamnas geha gantv tadaheva rattiy majjhimayme satthakavtena upahat kla katv tesa bhikkhna gamanamagge ekasmi ramaye vanasae bhummadevat hutv nibbatt, athass punubhvena tiyojanike hne dibbakapparukkh pturahasu, tatta tatta nnvirgadhajapatk olambanti. Devaputt ca devadhtaro ca sabbbharaavibhsit tatheva dhajapatkdayo gahetv kanti. Naccagtdinekni acchariyni payojenti. Atha dutiyadivase tepi bhikkh bodhimaala gacchant syahe ta hna patv ajja imasmi vanasae vasitv gamissmti tattha vsa upagamisu, tato te rattibhge nnvaadhaje ca devathi payojiyamn gtavditdayo ca tiyojanahne kapparukkhni ca ida sabba devissariya tassnubhvena nibbattabhva disv vimhitamnas devadhtara mantetv tva kena kammena idha nibbattti pucchisu. S bhikkh vanditv ajali paggayha hit bhante ma na sajnitthti ha. Bhikkhhi na maya sajnma bhaginti vutte s attano sabhva kathent evamha.
8. Hyyo sanaslya, nisdittha samgat;
tumhaka santika gamma, y varkbhivdayi.
9. Y bodhi pjanatthya, vatthaka paipdayi;
sha hyyo cut si, rattiya bydhipit.
10. Nnsampattisayutt, nnbhsanabhsit;
vimne ratan kie, jtha ettha knane.
11. Hyyo passittha me gatta, rajojallehi sakula;
ajja passatha me gatta, vaavanta pabhassara.
12. Hyyo passittha me bhante, nivattha malinambara;
ajja passatha me bhante, dibbamambaramuttama.
13. Vikiaphalitaggehi kesehi viral kula;
kgthapaikkla, hyyo sisira mama.
14. Ajja ta parivattitv, mama punubhvato;
sunlamududhammilla, kusum bharaabhsita.
15. Pur me sakassena, vahita dr dakdika;
puenha ajja ml, bhra sse samubbahe.
16. Dhajatthya may hyyo, padinna thlasaka;
ajja nibbatti me bhonto, mahanta dibbasampada.
17. Jnamnena kattabba, dndsu mahapphala;
devaloke manussesu, sukhada dna muttamanti.
Ta sutv sabbe bhikkh acchariyabbhutacitt ahesu. S devat tass rattiy accayena bhikkh nimantetv dibbehi khajjabhojjehi sahatth santappetv tehi saddhi gacchant antarmagge dna dadamn mahbodhi gantv sabbehi dhajapatk dhi ca nnvidhavaagandhasampannapupphehi ca dpadhpehi ca bodhi pjetv bhikkhna cvaratthya dibbavatthni datv gamma tasmiyeva vanasae vasant nnvidhni puni katv tvatisabhavane nibbatti. Bhikkhpi ta acchariya tattha tattha paksent bahjane puakamme niyojesuti.
18. Eva vidhpi kapa jinassanamhi,
katv pasda matha thlakucelakena;
pjetva dibbavibhava alabhti atv,
pjpar bhavatha vatthusu tsu sammti.

Kapaya vatthu tatiya.