32. Suvaatilakya vatthumhi ayamnupubbkath
Lakdpe kira anurdhapuranagare eko mtugmo [ekmtugmtiv ekmtugmotiv katthaci] saddhsampann nicca abhayuttaracetiye pupphapja karoti, athekadivasa s attano dhtuy saddhi tasmi cetiye pupphapjanatthya [pupphapjatthya itikatthaci] gantv pupphsanaslya udaka apassant dhtu hatthe pupphacagoaka hapetv ghaa mdya pokkharai agamsi, tato s drik mtari angatyayeva [angateyeva itisabbattha] adhotsane pupphamuhigahetv maala katv pjetv eva patthanamaksi. Tath hi. 1. Mahvrassa dhrassa, sayambhussa mahesino;
tilokaggassa nthassa, bhagavantassa satthuno.
2. Ya maha pjayi puppha, tassa kammassa vhas;
rpna pavar hessa, rohaparihav.
3. Ma disv puris sabbe, mucchantu kmamucchit;
niccharantu sarr me, rasimlva rasiyo.
4. Hadayagam kaasukh, majubh subh mama;
kinnarna yath v, evameva pavattatti.
Athass mt gamma adhotsane pjitni pupphni disv kasm cal adhotsane bhagavato pupphni pjesi, ayutta tay katanti ha, ta sutv s mtuy kujjhitv tva calti akkosi, s ettaka pupua katv aparabhge tato cut jambudpe uttaramadhurya ekassa calagandhabbabrhmaassa dht hutv nibbatti, uttamarpadhar ahosi, tass sarrato meghamukhato vijjullatviya rasiyo niccharanti. Samant catuhatthahne sarrappabhya andhakre vidhamati. Mukhato uppalagandho vyati, kyato candanagandho, tass dvinna thanna mantare suvaavaa eka tilaka ahosi, tena blasuriyassa viya pabh niccharati. Dihadih yebhuyyena ummatt viya kmamadena visaino honti, aho kusalkusalna nubhvo. Tath hi. 5. Yena s kodhasmtu, cal iti bhsit;
tena s si cal, jegucch hnajtik.
6. Sallakkhetvna sambuddha, gua pjesi ya tad;
tena punubhvena, s bhirp manoram.
7. Yena yena pakrena, puappni yo kare;
tassa tassnurpena, morova labhate phala.
8. Ppena ca tiracchne, jyanti kusalena te;
vaapokkharat hoti, morna kamma mdisanti.
Tato tass mtpitaro suvaatilakti nma makasu. Tasmikira nagare manuss tass rupadassanenaca savaenaca sampattpi caladht ayanti paribhavabhayena vha na karonti. Atha tasmi nagare jehacalabrhmaassa putto etamatthya tass mtpitunna santika vatthbharaagandhamldayo pesesi suvaatilaka amhka dadantti, te ta pavatti tass rocesu. Sssa jigucchant parihsa maksi. Tato brhmaassa putto lajjito rao santika gantv va mucetv gyamno evamha. 9. Lalan nann calalocann,
taru run calitdhar;
manujo hi yo nettapiya karoti,
sa tu ncajti api no jahti.
Kimidanti ra puho ha.
10. Sameti ki deva chamya mattik,
kadci cmkarajtikya;
sigladhenu api ncajtik,
sameti kishavarena devti.
Evaca pana vatv deva imasminagare suvaatilak nmek caladht atthi, s samnajtikehi pesitapakra na gahti, kulavanteyeva pattheti, kad nma kk suvaahasena samgacchati devti. Rj ta sutv tass pitara pakkospetv tamattha vatv sacca bhaeti pucchi, sopi sacca deva, s jtisampannameva kmetti ha. Rj eva sati bhae pacamadhuranagare uddabrhmao nma atthi, so jtisampanno mtitoca pititoca anupakkuho jegucch paikkl etti mtugmena saddhi na savasati. Attano gehato rjageha gacchantoca gacchanto ca soasakhrodakaghaehi magge sicpesi. Mtugme disv klaka may dihti khrodakena mukha dhovati. Tava dht sakkont tena saddhi savasatu, etamattha tava dhtara kathehti ha, sopi ta sutv geha gantv dhtara pakkositv ra vuttaniymeneva tass kathesi. Tya ta sutv sakkont aha uddabrhmaena saddhi vasissmi, m tumhe cintetha, papacampi m karotha, ptova gamissmti vutte pit panass sdhti sahassagghanakacittakambalakacukena dhtu sarra pruppetv vdituriyabhani ghpetv dhtuy saddhi addhnamagga paipajji. Gacchanto antarmagge aatarasmi nagare rao gandhabba karonto dhtara pihipasse nisdpetv gandhabbamaksi. Athassa pihipassanisinn suvaatilak nayanakoiy dihi ppent sarasena ta oloketv prutakacuka kici apanetv sarrappabha papesi, rj panass sarrappabhaca rpasampadaca disv kmturo vigatasao sammho hutv muhuttena pailaddhassso tass sassmikssmikabhva pucchitv caladhtti sutv paribhavabhayena ta netu masakkonto evarpa vaapokkharasampanna itthiratana alabhantassa me ko attho jvitenti socanto paridevanto kmamucchito kattabb kattabba ajnanto asi gahetv attano ssa sayameva chinditv kla maksi. Evameva antarmagge pacarjno tass rpasampattimadamatt asin chinnass jvitakkhaya ppuisu. Tath hi satt hiraasuvaadsidsa puttadrdsu [puttadrdhi itisabbattha] piya nissya kmena mucchit anayabyasana ppuantti. Vuttaheta bhagavat. 11. Piyato jyate soko,
piyato jyate bhaya;
piyato vippamuttassa,
natthi soko kuto bhaya.
12. Pemato jyate soko,
pemato jyate bhaya;
pemato vippamuttassa,
natthi soko kuto bhaya.
13. Ratiy jyate soko,
ratiy jyate bhaya;
ratiy vippamuttassa,
natthi soko kuto bhaya.
14. Kmato jyate soko,
kmato jyate bhaya;
kmato vippamuttassa,
natthi soko kuto bhaya.
15. Tahya jyate soko,
tahya jyate bhaya;
tahya vippamuttassa,
natthi soko kuto bhaya.
Tato so anukkamena pacamadhuranagara gantv attano gatabhva ra kathpetv tena anuto gantv rjna addasa. Tad uddabrhmao rao avidre kambalabhaddaphe nisinno hoti, gandhabbabrhmaopi dhtuy saddhi gandhabba kurumno nisdi. Tasmikhae pitu pihipasse nisinn suvaatilak uddabrhmao katamoti pucchitv etasmi bhaddaphe nisinno esoti sutv nilmalalocanehi ta olokanti dasanarasin sambhinnasurattdharena mandahasita karont ta oloketv prutakacuka apanetv sarrappabha vissajjesi. Ta disv brhmao ummatto sokena paridahagatto uhavtena pritamukhanso assun kilinnanetto visa ahosi. Tato so muhuttena laddhassso rogviya rao saks apasaranto attano geha gantv suhade pakkositv tesa evamha. Bhavantettha. 16. Yo pade samuppanne,
upatihati santike;
sukhadukkhe samo hoti,
so mitto soca tako.
17. Yo gua bhsate yassa, aguaca nighati;
paisedhetya [paisedhetikattabb itisabbattha] kattabb, so mitto soca tako.
18. Suvaatilaknma, lalan kmallay;
nlakkhicaakaehi, vikhaesi mano mama.
19. Tass mukhambuje satt, mama nettamadhubbat,
appampina sarantma, tatthev bhiramanti te.
20. Saheva tehi me citta, gata ullaghiyuddhato;
lajjgambhraparikha, dhitipkramuggata.
21. Sammuyhmi pamuyhmi, sabb muyhanti me dis;
tassa me saraa hotha, karotha mama sagahanti.
Ta sutv te evamhasu.
22. Ya tvamcariya patthesi, cal s asagam;
kinnu mhena sayogo, candanassa kad siy.
23. Agammagaman yti, narna drato sir;
kitticyu bala buddhi, ayasaca sa gacchatti.
Atha tesa brahmao ha.
24. Na pariccajati lokoya, amejjhe maimuttama;
thratana yuv ca, dukkul api ghiyti.
Evaca pana vatv tass sassmikssmikabhva atv nethti ha, te tath akasu. Tato brhmao tya geha gataklato pahya cattro mse rao upahna neva agamsi. Tassa pana brahmaassa santike pacasatarjakumr nnvidhni sippni uggahanti. Te ta kraa atv suvaatilakya vijjamnya amhka sippuggahaassa antaryo bhavissati, yena kenaci upyena eta mretu vaatti, cintetv te hatth cariya pakkositv laja datv evamhasu, hatthi surya matta katv suvaatilaka mrehti. Tato te sabbe rjagae sannipatitv dta phesu, cariya dahukmamhti. Tato brhmaena gantv nisinnena paisanthra katv cariya cariyni passitukmamhti hasu. Atha so suvaatilaka gahetv gacchathti manusse pesesi. Te tath karisu, atha tass vthimajjha sampattakle hatthi vissajjpesu. So soya bhmiya paharanto [paharanto-upadhvitv itikatthaci] gacchanto upadhvitv soena ta ukkhipitv kumbhe nisdpesi. Tato rjno tath ta mrpetu masakkont puna divase manusse payojetv rattiya mrpesu. Brhmaopi evarpa itthi alasitv jvanato matameva [matameseyyo itikatthaci] seyyoti socanto paridevanto rjagae drucitaka krpetv aggipavisitv matoti. Eva mtugmavasagat mahanta anayabyasanaca maraaca ppuantti. Vuttaheta bhagavat. 25. Myves [myces itikatthaci] marcva,
soko rogo cupaddavo;
kharva bandhan ces,
maccupso guhsayo;
tsu yo vissase poso,
so naresu nardhamoti.
26. Ayoniso s purimya jtiy,
pua karitv alabhdisa gati;
dhsampayutta [dhitisampayutta itikatthaci] kusala karont,
nibbamevbhimukha karothti.
Suvaatilakya vatthu dutiya.