30. Svalittherassa vatthumhi ayamnupubbkath
Ito kira kappasatasahassamatthake padumuttaro nma satth loke udapdi dhammadesanya satte amatamahnibba ppento, tasmi samaye bhagav hasvatiya sarjikya parisya majjhe eka bhikkhu lbhna aggahne hapesi. Tad rj ta disv ta hna kmayamno buddhapamukhassa saghassa mahdna datv bhagavato pdamle siras nipajji, tadssa bhagav angate gotamassa bhagavato ssane ta hna labhissasti vatv byksi. Ta sutv mudito rj puni katv devaloke nibbatti. Tato aparabhge brasiya sehiputto hutv paccekabuddhasahassa catupaccayadnena yvajva paijaggitv devaloke nibbatto mahanta sampatti manubhavitv tato cuto vipassissa bhagavato kle bandhumatnagare aatarasmi kulagehe nibbatti. So tasmi samaye senaguttahne hatv rao kamma karoti, tad nagaravsino upsakaga vipasssammsambuddha upasakamma vanditv bhagav bhante sasvako amhka anuggaha karotti svtanya nimantetv mahdna datv sabbe ekacchand bhagavanta muddissa mahraha mahparivea krpetv pariveamahe mahdna dadant dnagge asuka nma natthti na vattabbanti vatv dna paiydetv dnagga olokent navadadhica paalamadhuca apassant purise pakkositv sahassa datv dadhimadhu khippa pariyesitv nethti pesesu, te sahassa gahetv dadhimadhu upadhretu tattha tattha vicarant dvrantare ahasu, tad aya senagutto rao sabhatta dadhimadhu dya gacchanto mahdvra samppui, atha te dadhimadhu disv bho kahpaa gahetv ima dehti ycisu. Tena [tenadassmi itipikattaci] na dassmti vutte yvasahassa vahetv ycisu. Tato senagutto ima appaggha sahassena ycatha, ki manena karothti pucchi, tehi sambuddhatthyti vutte tenahi ahameva dassmti jramaricdhi sakkharamadhuphitdayo yojetv dnagga upanmesi. Ta satthu nubhvena buddhapamukhassa ahasahibhikkhusatasahassassa pahoaka ahosi. Tato so tena puakammena devamanussalokesu sampatti manubhavitv aparabhge amhka bhagavato kle koliyanagare mahlilicchavirao upanissya suppiyya nma aggamahesiy kucchismi paisandhi gahi. So sattamsasattasavaccharni mtukucchiya vasitv sattadivasni mhagabbho dukkhamanubhavi. Mtukucchito nikkhamantassa tassa mtpitaro svalti nma makasu. Eva mahpuassa ettaka kla mtukucchimhi dukkhnubhavana attanva katena ppabalena ahosi, so kira atte rj hutv attano sapattara saddhi sagmento mtar saddhi mantesi. S nagara rundhitv amitte gahitu sakkti upya madsi, sopi tass vacanena nagara rundhitv sattame divase aggahesi, tena ppakammabalena mtputtna eva mahanta dukkha ahosti. Tato s putta vijyanakle sattame divase bhagavanta anussaritv sukhena bhra muci. Tuh s sattame divase buddhapamukhassa bhikkhusaghassa mahdna adsi, athass putto sattavassikakle geh nikkhamma satthra disv pabbajja yci. Satth sriputtattherassa niyojesi, tato sriputtattherena upajjhyena moggallnamcariya katv pabbaji, atha so khuraggeyeva arahatta patv buddhassana sobhesi, so pubbe katapunubhvena mahpuo ahosi lbhnaca aggo. Athekasmi samaye bhagav revatatthera dassanya khadiravanavihra gacchanto tisabhikkhusahassehi saddhi tisayojanika chaitakantra samppui nirdaka appabhakkha. Yebhuyyena devat svalitthere pasann. Tasm bhagav svalitthera purato crika katv devathi krpite vihre vasanto devathi sajjitadna paribhujanto revatatthera sappuitv gatakamma nihpetv jetavanamgamma lbhna aggahne ta hapesti. Tena vutta apadne. 1. Padumuttaro nma jino, sabbadhammesu cakkhum;
ito satasahassamhi, kappe uppajji nyako.
2. Sla tassa asakhyeyya, samdhi vajirpamo [vajirpam itikatthaci];
asakhiya avara, vimutti ca anopam.
3. Manujmarangna, brahmnaca samgame;
samaabrhmakie, dhamma deseti nyako.
4. Sasvaka mahlbhi, puavanta jutindhara,
hapesi etadaggamhi, parissu visrado.
5. Tadha khattiyo si, pure hasavatvhaye [hasvatavhaye itisabbattha];
sutv jinassa ta vkya, svakassa gua bahu.
6. Nimantayitv sattha, bhojayitv sasvaka;
mahdna daditvna, ta hnamabhipatthayi.
7. Tad ma vinata pde, disvna purissabho;
so sarena mahvro, ima vacanamabrav.
8. Tato jinassa vacana, sotukm mahjan;
devadnavagandhabb, brahmnoca mahiddhik.
9. Samaabrhma cpi, namassisu katajal;
namo te purisjaa, namo te purisuttama.
10. Khattiyena mahdna, dinna satthakampi [satthakapito itipikatthaci] no;
sotukm phala tassa, bykarohi mahmune.
11. Tato avoca bhagav, suotha mama bhsita;
appameyyamhi buddhasmi, guamhi suppatihit.
12. Dakkhi dyaka patv, appameyyaphalvah;
api ce sa mahbhogo, hna pattheti muttama.
13. Lbh vipulalbhna, yath bhikkhu sudassano;
tathhapi bhaveyyanti, lacchate ta angate.
14. Satasahassito kappe, okkkakulasambhavo;
gotamonma nmena, satth loke bhavissati.
15. Tassa dhammesu dydo, oraso dhammanimmito;
svali nma nmena, hessati satthusvako.
16. Tena kammena sukatena, cetanpaidhhi ca;
jahitv mnusa deha, tvatispago aha.
17. Tatoparasmisamaye, brasipuruttame;
sehiputto aha si, ahappatto mahdhano.
18. Sahassamatte pacceka, nyake ca nimantiya;
madhurenannapnena, santappesitaddaro.
19. Tato cuto chakmagge, anubhosimahyasa;
devaccharparivuto, psde ratanmaye.
20. Eva acintiy buddh, buddhadhamm acintiy;
acintiye pasannna, vipkopi acintiyo.
21. Ekanavutito kappe, vipassnma nyako;
uppajji crunayano, sabbadhammavipassako.
22. Tadha bandhumatiy, kulassaatarassa ca;
dayito patthito putto, si kammantabyvao.
23. Tad aataro pgo, vipassissa mahesino;
parivea akresi, mahanta miti vissuta.
24. Nihite ca mahdna, dada khajjakasayuta;
nava dadhi madhuceva, vicina na ca maddasa.
25. Tadha ta gahetvna, nava dadhi madhumpica,
kammasmighara gaccha, tamena [tamesa itisabbattha] dna maddasa.
26. Sahassampi ca datvna, na latisu ca ta dvaya;
tato eva vicintesi, neta hessati oraka.
27. Yath ime jan sabbe, sakkaronti tathgata;
ahampi kra kassmi, sasaghe lokanyake.
28. Tadhameva cintetv, dadhimadhuca ekato;
yojetv lokanthassa, sasaghassa adsaha.
29. Tena kammena sukatena, cetanpaidhhi ca;
jahitv mnusa deha, tvatisa magachaha.
30. Punha brasiya, rj hutv mahyaso;
sattukassa tad ruddho, dvrarodha akrayi.
31. Tato sapattino [sampattino; sapattno iticakatthaci] ruddh, ekha rakkhit ahu;
tato tassa vipkena, ppui niraya bhusa.
32. Pacchime ca bhave dni, jtoha koliye pure;
suppavs ca me mt, mahli licchav pit.
33. Khattiye puakammena, dvrarodhassa vhas;
sattamse sattavasse, vasikucchimhi dukkhito.
34. Sattha dvramhoha, mahdukkhasamappito;
mt me chandadnena, eva msi sudukkhit.
35. Suvatthitoha nikkhanto, buddhena anukampito;
nikkhantadivaseyeva, pabbaji anagriya.
36. Upajjh sriputto me, moggallno mahiddhiko;
kese oropayanto me, anussi mahmati.
37. Kesesu chijjamnesu [channamanesu itipikatthaci], arahattamappu;
devo ng manuss ca, paccaynu panenti me.
38. Padumuttaranmaca, vipassica vinyaka;
sapjayi pamudito, paccayehi visesato.
39. Tato tesa vipkena, kammna vipuluttama;
lbha labhmi sabbattha, vane gme jale thale.
40. Revata dassanatthya, yad yti vinyako;
tisabhikkhusahassehi, saha lokagganyako.
41. Tad devo pantehi [patehi itisabbattha], mamatthya mahmati;
paccayehi mahvro, sasagho lokanyako.
42. Upahito may buddho, gantv revatamaddasa;
tato jetavana gantv, etadagge hapesima.
43. Lbhna svali aggo, mama sissesu bhikkhavo;
sabbelokahito satth, kittay parissuma.
44. Kiles jhpit mayha, bhav sabbe samhat;
ngova bandhana chetv, viharmi ansavo.
45. Svgata vata me si, buddhasehassa santika;
tisso vijj anuppatto, kata buddhassa ssana.
46. Paisambhid catassopi, vimokkh pica ahime;
chaabhi sacchikat, kata buddhassa ssananti.
Ittha suda yasm svalitthero im gthyo abhsitthti. 47. Sutvna eta carita mahabbhuta,
punubhvaca siri sirmata;
hitv kusta kusala karotha,
kmttha kma bhavabhoganibbuti.
Svalittherassa vatthu dasama.
Yakkhavacitavaggo tatiyo.