29. Devaputtassa vatthumhi ayamnupubbkath
Ito pubbe nradassa kira sammsambuddhassa kle aya dpo aatarena nmena pkao ahosi, so panekasmi kle dubbhikkho ahosi dussasso, mahchtakabhaya satte peti. Tasmi samaye nradassa bhagavato eko ssaniko svako aatarasmi gme piya caritv yath dhotapattova nikkhami. Athaatarasmi gehe manuss eka taulanipoalikya bandhitv udake pakkhipitv pacitv udaka gahetv pivanto jvanti, tad thera disv vanditv patta gahetv tena taulena bhatta pacitv patte pakkhipitv therassa adasu. Atha tesa saddhbalena s ukkhali bhattena paripu ahosi, te ta abbhuta disv ayyassa dinnadne vipko ajjeva no dihoti somanassajt mahjana sanniptetv te bhatta bhojetv pacch saya bhujisu. Bhattassa gahitagahitahna prateva. Tato pahya te sampattamahjanassa dna dadant yupariyosne devaloke nibbattisu, atha so thero bhatta dya gantv aatarasmi rukkhamle nisditv bhujitumrati. Tasmi kira rukkhe nibbatto eko devaputto hrena kilanto bhujamna thera disv attabhva vijahitv mahallakavesena tassa sampe ahsi. Thero anvajjitvva bhujati. Devaputto carimlopa hapetv bhuttakle ukksitv attna hitabhva jnpesi. Thero ta disv vippaisri hutv carima bhatthapia tassa hatthe hapesi, tato so bhattapia gahetv hito cintesi. Ito kira may pubbe samaabrhmana v kapaaddhikna v antamaso kkasunakh dnampi hra adinnapubba bhavissati, tenavha devo hutvpi bhatta na labhmi. Handha ima bhattapia therasseva dassmi, ta me bhavissati dgharatta hitya sukhya cti. Evaca pana cintetv bhattapie sa pahya thera upasakamma smi dsassa vo ala idha lokena sagaha. Paralokena me sagaha karothti vatv tassa patte okiri. Athassa bhatthapia [bhatthapia itisabbattha] patte patitamatteyeva tigvutahne dibbamayni bhattabhjannipayisu. Devaputto thera pacapatihitena vanditv tato dibbabhojana gahetv pathama dna datv pacch saya bhuci. Tato deputto dutiyadivasato pahya therassa ca sampattamahjanassa ca mahdna dento yupariyosne devaloke nibbattitv chasu kmasaggesu aparpara dibbasampatti manubhavamno padumuttarassa bhagavato kle tato cuto brasiya anekavibhavassa micchdihikassa kuumbikassa gehe nibbatti. Devotissa nma akasu. Aparabhge viuta pattassa tassa mtpitaro klamakasu. Sovaamaimuttdipritakohgrdayo oloketv mama mtpitaro micchdihikatt ito dndikicikamma akaritv paraloka gacchant kkaikamattampi agahetv gat, aha pana ta gahetvva gamissmti sannihna katv bheri carpetv kapaaddhikavanibbake sanniptetv satthabbhantare sabba spateyya dnamukhena datv araa pavisitv isippabbajja pabbajitv kasiaparikamma katv paca bhi aha sampattiyo nibbattetv ksacr ahosi. Atha tasmisamaye padumuttaro nma bhagav hasavatnagare paivasanto devabrahmdiparivuto catusaccapaisayutta dhamma desento nisinno hoti, tad so tpaso ksena gacchanto mahjanasamgamaca bhagavato sarrato nikkhantachabbaarasiyo ca disv kimetati vimhito ks otaritv mahatiy buddhalya nisditv dhamma desenta bhagavanta disv pasannamnaso parisantare nisinno dhamma sutv bhagavanta vanditv attano assamameva agamsi. Atha so tattha yvatyuka hatv yupariyosne tvatisabhavane nibbatto tisakappe dibbasampattimanubhavanto chasu kmasaggesu aparpariyavasena sasari. Ekapasa-attabhve sakko devarj ahosi, ekakavsati-attabhve cakkavatti hutv manussasampatti manubhavitv imasmibuddhuppde bhagavati parinibbute svatthiya aatarasmi kulagehe nibbattitv sattavassiko eka bhikkhu dhamma desenta addasa. Disv ta upasakamitv dhamma sutv aniccasaa pailabhitv tattha nisinnova arahatta ppui, tato so pattapaisambhido attan katapuakamma olokento ta pubbacariya bhikkhna majjhe paksento ha. Tasm. 1. Nrado kira sambuddho, pubbe si naruttamo;
loka dukkh pamocento, dadanto amata pada.
2. Tasmi tu samaye tassa, svako chinnabandhano;
bhikkhitv dpake laddha, mhra paribhujitu.
3. Rukkhamla mup gachi, tatthsi rukkhadevat;
bubhukkhit udikkhant, ahsi tassa santike.
4. Adsi me bhattapia, karupritantaro;
gahetvna hito pia, sahamno khuda tad.
5. Adinnatt may pubbe, kici dna supesale;
jighacchpito homi, jtopi devayoniya.
6. Ajja khetta suladdhame, deyyadhammopi vijjati;
bjamettha ca ropemi, bhavato parimuttiy.
7. Iti cintiya vanditv, dsassa smi vo ala;
sagaha idha lokasmi, karotha pralokika.
8. Iti vatv adsha, bhuci sopi dayparo;
tenha puakammena, sudhannamalabhi khae.
9. Tato cuto chadevesu, vindanto mahatisiri;
cirakla vasi tattha, deviddhhi samagit.
10. Satasahasse ito kappe, padumuttaranmako;
uppajji lokanyako, dhammarj tathgato.
11. Mahiddhiko tad si, tpaso knane vane;
sampattapac bhio, ksena carmaha.
12. Tad ksena gacchanto, ramme hasavatpure;
buddharasiparikkhitta, ketumlvilsita.
13. Devasaghaparibbha, desenta addasa jina;
so ta disvna nabhas, hitoha parisantare.
14. Dhamma sutv udaggoha, kla katvna satthuno;
tato cuto papannosmi, tvatise manorame.
15. Tisakappasahassni, caranto devamnuse;
duggati nbhijnmi, labhmi vipula sukha.
16. Ekapasatikkhattu, devarajjamakrayi;
athekavsatikkhattu, cakkavatt ahosaha.
17. Padesarajja ksha, bahukkhattu tahi tahi;
imasmi bhaddake kappe, nibbutetu [nibbutesu itisabbattha] tathgate.
18. Codito puakammena, svatthipuramuttame;
uppajjitv kule sehe, jtiy sattavassiko.
19. Sutv dhamma kathentassa, bhikkhussaatarassaha;
bhavassanta karitvna, arahattamappui.
20. Sudinna me tad dna, sussuta dhammamuttama;
dukkhassanta aksha, tassa kammassa vhasti.
Evaca pana vatv bah jane kusalakamme niyojesti. 21. Dnenapeva carimya piiy,
savaya dhammassa muhuttakena;
labhanti satt tividhampi sampada,
phala vade ko bahudyakassa bho.
Devaputtassa vatthu navama.