23. Pdaphikya vatthumhi ayamnupubbkath
Jambudpe mahbodhito kira dakkhiapasse eta paccantanagara ahosi. Tattha saddhsampanno ratanattayammako eko upsako paivasati. Tad eko khsavo bhagavat paribhutta pdapha thavikya pakkhipitv gatagatahne pjento anukkamena ta nagara samppuitv sunivattho supruto patta gahetv antaravthi paipajji yugamattadaso pabbajjllya jana paritosento. Atha so upsako tath gacchanta thera disv pasannamnaso upagantv pacapatihitena vanditv patta gahetv bhojetv nibaddha mama geha gamanamicchmi, mamnukampya ettheva vasatha smti ycitv nagarsanne ramaye vanasae nadkle paasla katv therassa ta nyytetv catupaccayehi paijagganto mnento pjento vasati. Theropi tattha phsukahne bhagavat paribhuttapdaphadhtu nidhya vlukhi thpa katv nicca gandhadhpadpapupphapjdhi pjayamno vsa kappeti. Tasmi samaye tasso psakassa anantaragehavsiko eko issarabhattiko attano devata nibaddha namassati. Ta disvssa upsako buddhague vatv akhette samma m viriya karohi. Pajaheta dihiti ha. Tato so keriko issarabhattiko ko te satthu gunubhvo, amhka issarassa guova mahantoti vatv tassa agua guanti kathento ha. 1. Tipura so vinsesi, lalanayanaggin;
asureca vinsesi, tislena mahissaro.
2. Jakalpamvatta, naccat dinasandhiya;
vdeti bherivdi, gtacpi sa gyati.
3. Bhariyyo tassa tisso, jayeka samubbahe;
ekamekena passena, passamno carekaka.
4. Hatthicammambaradharo, teneva vrit tapo;
asdisehi puttehi, rpena ca supkao.
5. Ratiy ca madhupne ca, byvao sabbad ca so;
manussahidharo ssa, kaplenesa bhujaki.
6. Na jto na bhaya tassa, maraa natthi sassato;
diso me mahdevo, natthaassdiso guoti.
Ta sutv upsako samma tuyha issarassa ete gu nma tva hontu. Agu nma kittak hontti vatv bhagavato sakalague saharitv kathento ha. 7. Loke sabbasavantna, dhro sgaro yath;
sabbesa guarsna, dhrova tathgato.
8. Carcarna sabbesa, dhrva dhar aya;
tath guna sabbesa, dhrova tathgato.
9. Eva santo viyattoca [viyanto itikatthaci], eva so karuparo;
eva middhividh tassa, evameva gu iti.
10. Buddhopi sakkoti na yassa vae,
kappampi vatv khayata gametu;
pageva ca brahmasur surehi,
vattu na hnantaguassa vaanti.
Eva vadant pana te ubhopi amhka devo uttamo amhka devo uttamoti kalaha vahetv rao santikamagamasu, rj tesa katha sutv tenahi tumhka devatna mahantabhva iddhipihriyena jnissma. Dassetha tehi no iddhiti nagare bheri carpesi. Ito kira satthaccayena imesa dvinna satthrna pihriyni bhavissanti. Sabbe sannipatantti ta sutv nndissu bah manuss samgamisu, atha micchdihik ajja amhka devassa nubhva passmti mahanta pja karonto tattha sra nddasasu, sammdihikpi ajja amhka bhagavato nubhva passissmti vukthpa gantv gandhamldhi pjetv padakkhia katv ajalimpaggayha ahasu. Atha rjpi balavhanaparivuto ekamante ahsi. Nnsamayavdinopi ajja tesa pihriya passissmti mactimaca katv ahasu. Tesa samgame sammdihik vukthpa mabhimukha katv ajalimpaggayha smi amhka bhagav sabbabuddhakiccni nihpetv anupdisesya nibbadhtuy parinibbyi. Sriputtamahmoggallndayo astimahsvakpi parinibbyisu, natthettha amhka aa paisaraanti vatv saccakiriya karont hasu. 11. pakoi buddhassa, saraa no gat yadi;
tena saccena ya dhtu, dassetu pihriya.
12. pakoi dhammassa, saraa no gat yadi;
tena saccena ya dhtu, dassetu pihriya.
13. pakoi saghassa, saraa no gat yadi;
tena saccena ya dhtu, dassetu pihriya.
14. Rmakle munindassa, pduk csi abbhut;
tena saccena ya dhtu, dassetu pihriya.
15. Chaddantakle munino, dh charasirajit;
tena saccenaya dhtu, nicchretu cha rasiyo.
16. Jtamatto tad buddho, hito pakajamuddhani;
nicchressabhivca, aggo sehoti-din;
tena saccenaya dhtu, dassetu pihriya.
17. Nimitte caturo disv, nikkhanto abhinikkhama;
tena saccena ya dhtu, dassetu pihriya.
18. Mrasena palpetv, nisinno bujjhi bodhiya;
tena saccena ya dhtu dassetu pihriya.
19. Dhammacakka pavattesi, jino sipatane tad;
tena saccena ya dhtu, dassetu pihriya.
20. Nandopanandabhoginda, nga nlgirivhaya;
avak dayo yakkhe, brahmno ca bak dayo.
21. Saccakdinigaheca, kadant dayo dvije;
damesi tena saccena, dassetu pihriyati.
Evaca pana vatv upsak amhka anukamma paicca mahjanassa micchdihibhedanatta pihriya dassetha smti rdhesu. Atha buddhnubhvaca thernubhvaca upsakna saccakiriynubhvaca paicca vukthpa dvidh bhinditv pdaphadhtu ksa mabbhuggantv chabbaarasiyo vissajjent vilsamn ahsi. Atha mahjan celukkhepasahassni pavattent sdhukha kant mahnda pavattent mahanta pjamakasu. Micchdihikpi ima acchariya disv vimhitamnas micchdihi bhinditv ratanattayaparya saraa magamasti. 22. Phuhopi pdena jinassa eva,
kaligaro p si mahnubhvo;
lokekanthassa ansavassa,
mahnubhvo hi acintanyoti.
Pdaphikya vatthu tatiya.