22. Micchadihikassa vatthumhi ayamnupubbkath
Bhagavati dharamne rjagahanagare kira eko brahmabhattiko micchdihiko paivasati, tattheva sammdihikopi. Tesa ubhinnampi dve putt ahesu. Te ekato kant vahanti. Athparabhge guakakantna sammdihikassa putto namo buddhayti vatv guha khipanto divase divase jinti. Micchdihikassa putto namo brahmunoti vatv khipanto parjeti, tato micchdihikassa putto nicca jinanta sammdihika kumra disv samma tva niccameva jinsi, ki vatv gua khipasti pucchi. Soha samma namo buddhyti vatv khipmti ha. Sopi tato pahya namo buddhyti vatv khipati, atha te yebhuyyena dte samasamva honti. Aparabhge micchdihikassa putto pitar saddhi drnamatthya vana gantv sakaena dru gahetv gacchanto nagaradvrasampe sakaa vissajjetv tie khdanatthya goe vissajjesi, go tia khdanto aehi gorpehi saddhi antonagara pavisisu. Athassa pit goe pariyesanto sakaa olokehti putta nivattetv nagara paviho ahosi, atha syahe jte manuss nagaradvra pidahisu, tato kumro bahinagare drusakaassa heh sayanto niddpagato ahosi. Atha tass rattiy sammdihiko ca micchdihiko cti dve yakkh gocara pariyesamn sakaassa heh nipanna kumra addasasu, tesu micchdihiko ima khdmti ha. Athparo m eva maksi, namo buddhyti vcako esoti, khdmevetanti vatv itarena yvatatiya vriyamnopi gantv tassa pde gahetv kahi. Tasmi khae drako pubbaparicayena namo buddhyti ha ta sutv yakkho bhayappatto lomahaho hattha vissajjetv paikkamma ahsi. Aho acchariya buddhnubhva abbhuta, eva atta anyytetv paricayena namo buddhyti vuttassapi bhaya chambhitatta upaddava v na hoti. Pageva atta nyytetv yvajva buddha saraa gatassti. Vuttahi. 1. Yathpi sikhino nda, bhujagna bhayvaha;
eva buddhoti vacana, amanussna bhayvaha.
2. Yath mantassa jappena, vilaya yti kibbisa;
eva buddhoti vacanena, apayanti [pahyanti itisabbattha] piscak.
3. Aggi disv yath sittha, dratova vilyati;
disvneva saraagata, pet pentiva [petpentva itikatthaci] drato.
4. Pavara buddha-icceta, makkharadvayamabbhuta;
sabbo paddavansya, thirapkra muggata.
5. Sattaratanapsda, tameva vajira guha;
tameva nva dpa ta, tameva kavaca subha.
6. Tameva sirasi bhsanta, kira ratanmaya;
lale tilaka ramma, kappra nayanadvaye.
7. Taka kaayugale, soaml gale subh;
ekvai trahra, bhr jattusu lakat.
8. Agada bhumlassa, karagge valaya tath;
agulisvaguliyaca, khagga magalasammata.
9. So tapatta muhsa, sabava sarsana;
tameva sabblakra, tameva duritpaha.
10. Tasm hi paito poso,
lokalocanasatthuno;
saraa tassa ganteva,
guanma ehipassika.
11. Namoti vacana pubba, buddhyeti gira tad;
supantena kumrena, micchdihikasnun.
12. Sutv vutta pis cpi, manussakuape rat;
na hisanti aho buddha, guasramahantatti.
Atha sammdihikayakkho micchdihikassa yakkhassa evamha, ayutta bho tay kata. Buddhague pahro dinno, daakamma tay ktabbati, tena kimay samma ktabbanti vutte bubhukkhitassa hra dehti ha. Tato so sdhti vatv yvha gacchmi, tva tvettha vacchhti vatv bimbisrarao kacanataake vahita rasabhojana haritv kumrassa pituvaena draka bhojetv puna kumrena vuttabuddhavacanaca attan katavyma cti sabba taake likhitv ida raoyeva payatti adhihya agamasu, atha pabhtya rattiy rao bhojanakle rjapuris tattha taaka adisv nagara upaparikkhant sakae drakaca taakaca disv taakena saddhi ta gahetv rao dassesu. Rj taake akkhardni disv vcetv tassa gue pasanno mahantena yasena saddhi sehihnamadsi. 13. Jinassa nma supinena peva,
na hoti bhti lapanena yasm;
tasm muninda satata sartha,
gue sarant saraaca ythti.
Micchdihikassa vatthu dutiya.