Abyapetapahamadutiyatatiyapddiyamakavaan
29. Sdara s dara hantu, vihit vihit may;
vandan vandanmna-bhjane ratanattaye.
29. Sdaramiccdi. Vandan dvrattayopadassiyamn mno ca pj, tesa bhjane dhrabhte ratijanandin atthena ratanasakhtna buddhdna taye samhabhte ratanattaye sdara darasahita katv may vihit kat, vihit alasasradukkhavisaanirkaraato visesena hit padhy s vandan so pamo dara daratha kyacittapariha hantu hisatu. Mayti vuttatt meti atthato viyati. Ida pana pahamadutiyatatiyapddiyamakamabyapeta.
29. Vandanmnabhjane dvrattayena vidhiyamnapamapjna dhrabhte ratanattaye ratijanandi-atthena ratanasakhtna buddhdna taye may y vandan sdara darasahita vihit kat, vihit lokiya lokuttara sampattisdhanato visesena hit s vandan dara mayha kyacittadaratha hantu vinsetu. Ida abyapetapahamadutiyatatiyapddiyamaka. Saha darena vattamna sdara, kriyvisesana. Ettha kriy nma vihitsaddena niddihakaraa. Karaahi vihitsaddassa vuttakammattepi aathnupapattilakkhaasmatthiyato bhijjitv vijjamna aksinti kriyya sambandhamupenta kammaca hoti, bhve vihitassa yupaccayantassa napusakatt napusakaca, sattya ekatt ekavacanaca tabbisesanatt sdarasaddopi napusakadutiyekavacano hoti.
Visesye dissamn y,
ligasakhyvibhattiyo;
tulydhikarae bhiyyo,
ktabb t visesaneti [sambandhacinto 15 gth bhedacint 194 gth].
Hi vutta. Eva kriyvisesane gahite smatthiyato mayti tatiyantassa pahamantatta, vandanti pahamantassa chahuntaca hoti. Vandan ca mno ca, tesa bhjana. Tia samho taya, ratanna tayanti ca viggaho.