Kammakriypadaniddesa

Bhaviyate vibhaviyate paribhaviyate abhibhaviyate anubhaviyate paribhyate abhibhyate anubhyate, eva kammuno kriypadni bhavanti. Aath ca bhaviyyate vibhaviyyate paribhaviyyate abhibhaviyyate anubhaviyyate paribhuyyate abhibhuyyate anubhuyyateti. Ettha kammuno kriypadniyeva kammakattuno kriypadni katv yojetabbni. Visuhi kammakattuno kriypadni na labbhanti.
Tatra bhaviyateti bhvetabba ya kici puggalena bhviyate seviyate bahulkariyate, atha v bhaviyateti vahiyate. Vibhaviyateti vibhvetabba ya kici puggalena vibhaviyate visesena bhaviyate, vividhena v krena bhaviyate vahiyate, atha v vibhaviyateti abhaviyate antaradhpiyate. Paribhaviyateti sapatto puggalena paribhaviyate hisiyate, atha v paribhaviyateti hiyate avajniyate. Abhibhaviyateti sapatto puggalena abhibhaviyate ajjhotthariyate abhimaddiyate. Anubhaviyateti sampatti puggalena anubhaviyate paribhujiyate. Paribhyateti-dni ti paribhaviyateti-dhi thi samnaniddesni. Sesni pana yathvuttehi ya kammameva padhnato gahetv niddisiyati pada, ta kammatthadpaka. Tasm kattari ekavacanena niddihepi yadi kamma bahuvacanavasena vattabba, bahuvacanantaeva kammuno kriypada dissati. Yadi panekavacanavasena vattabba, ekavacanantaeva. Tath kattari bahuvacanena niddihepi yadi kamma ekavacanavasena vattabba, ekavacanantaeva kammuno kriypada dissati. Yadi pana bahuvacanavasena vattabba, bahuvacanantaeva. Katha? Bhikkhun dhammo bhaviyate, bhikkhun dhamm bhaviyante, bhikkhhi dhammo bhaviyate, bhikkhhi dhamm bhaviyanteti. Imin nayena sabbattha kammuno kriypadesu vohro ktabbo. Yasmi pana kammuno kriypade kammatthadpake kammabhtassevatthassa kattubhvaparikappo hoti, ta kammakattutthadpaka, ta kammuno kriypadato visu na labbhati. Aya panettha atthavipane payogaracan. Sayameva paribhaviyate dubbhsita bhaa blo tappaccay aehi paribhtopi, sayameva abhibhaviyate ppakr niraye nirayaplehi abhibhtopi tathrpassa kammassa saya katattti. Ettha hi sayameva pyate pnya, sayameva kao kariyateti-dsu viya sukhbhisakharayat labbhateva, tato kammakattut ca.

Aya kammuno kriypadna niddeso.