[310] 10. Seyyajtakavaan

Sasamuddapariyyanti ida satth jetavane viharanto ukkahitabhikkhu rabbha kathesi. So hi svatthiya piya caranto eka abhirpa alakatapaiyatta itthi disv ukkahito ssane nbhirami. Atha bhikkh bhagavato rocesu. So bhagavat sacca kira tva bhikkhu ukkahitosti puho sacca, bhanteti vatv ko ta ukkahpesti vutte tamattha rocesi. Satth kasm tva evarpe niyynikassane pabbajitv ukkahitosi, pubbe pait purohitahna labhantpi ta paikkhipitv pabbajisti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto purohitassa brhmaiy kucchimhi paisandhi gahitv rao puttena saddhi ekadivase vijyi. Rj atthi nu kho koci me puttena saddhi ekadivase jtoti amacce pucchi. Atthi, mahrja, purohitassa puttoti. Rj ta harpetv dhtna datv puttena saddhi ekatova paijaggpesi. Ubhinna bharani ceva pnabhojandni ca ekasadisneva ahesu. Te vayappatt ekatova takkasila gantv sabbasippni uggahitv gamasu. Rj puttassa oparajja adsi, mahyaso ahosi. Tato pahya bodhisatto rjaputtena saddhi ekatova khdati pivati sayati, aamaa vissso thiro ahosi.
Aparabhge rjaputto pitu accayena rajje patihya mahsampatti anubhavi. Bodhisatto cintesi mayha sahyo rajjamanussati, sallakkhitakkhaeyeva kho pana mayha purohitahna dassati, ki me gharvsena, pabbajitv vivekamanubrhessmti? So mtpitaro vanditv pabbajja anujnpetv mahsampatti chaetv ekakova nikkhamitv himavanta pavisitv manorame bhmibhge paasla mpetv isipabbajja pabbajitv abhi ca sampattiyo ca nibbattetv jhnaka kanto vihsi. Tad rj ta anussaritv mayha sahyo na payati, kaha soti pucchi. Amacc tassa pabbajitabhva rocetv ramaye kira vanasae vasatti hasu. Rj tassa vasanoksa pucchitv seyya nma amacca gaccha sahya me gahetv ehi, purohitahnamassa dassmti ha. So sdhti paissuitv brasito nikkhamitv anupubbena paccantagma patv tattha khandhvra hapetv vanacarakehi saddhi bodhisattassa vasanoksa gantv bodhisatta paasladvre suvaapaima viya nisinna disv vanditv ekamanta nisditv katapaisanthro bhante, rj tuyha purohitahna dtukmo, gamana te icchatti ha.
Bodhisatto tihatu purohitahna, aha sakala ksikosalajambudparajja cakkavattisirimeva v labhantopi na gacchissmi, na hi pait saki jahitakilese puna gahanti, saki jahitahi nihubhakheasadisa hotti vatv im gth abhsi
37. Sasamuddapariyya, mahi sgarakuala;
na icche saha nindya, eva seyya vijnahi.
38. Dhiratthu ta yasalbha, dhanalbhaca brhmaa;
y vutti viniptena, adhammacaraena v.
39. Api ce pattamdya, anagro paribbaje;
syeva jvik seyyo, y cdhammena esan.
40. Api ce pattamdya, anagro paribbaje;
aa ahisaya loke, api rajjena ta varanti.
Tattha sasamuddapariyyanti pariyyo vuccati parivro, samudda parivretv hitena cakkavapabbatena saddhi, samuddasakhtena v parivrena saddhinti attho. Sgarakualanti sgaramajjhe dpavasena hitatt tassa kualabhtanti attho. Nindyti jhnasukhasampanna pabbajja chaetv issariya gahti imya nindya. Seyyti ta nmenlapati. Vijnahti dhamma vijnhi. Y vutti viniptenti y purohitahnavasena laddh yasalbhadhanalbhavutti jhnasukhato attaviniptanasakhtena viniptena ito gantv issariyamadamattassa adhammacaraena v hoti, ta vutti dhiratthu.
Pattamdyti bhikkhbhjana gahetv. Anagroti api aha agravirahito parakulesu careyya. Syeva jvikti s eva me jvik seyyo varatar. Y cdhammena esanti y ca adhammena esan. Ida vutta hoti y adhammena esan, tato esva jvik sundaratarti. Ahisayanti avihehento. Api rajjenti eva para avihehento kaplahatthassa mama jvikakappana rajjenpi vara uttamanti.
Iti so punappuna ycantampi ta paikkhipi. Seyyopi tassa mana alabhitv ta vanditv gantv tassa angamanabhva rao rocesi.
Satth ima dhammadesana haritv saccni paksetv jtaka samodhnesi, saccapariyosne ukkahitabhikkhu sotpattiphale patihahi, aparepi bah sotpattiphaldni sacchikarisu.
Tad rj nando ahosi, seyyo sriputto, purohitaputto pana ahameva ahosinti.

Seyyajtakavaan dasam.

Kligavaggo pahamo.

2. Pucimandavaggo