[309] 9. Chavajtakavaan

Sabbamida carima katanti ida satth jetavane viharanto chabbaggiye bhikkh rabbha kathesi. Vatthu vinaye (pci. 646) vitthrato gatameva. Aya panettha sakhepo satth chabbaggiye pakkospetv sacca kira tumhe, bhikkhave, nce sane nisditv ucce sane nisinnassa dhamma desethti pucchitv eva, bhanteti vutte te bhikkh garahitv ayutta, bhikkhave, tumhka mama dhamme agravakaraa, porakapait hi nce sane nisditv bhirakamantepi vcente garahisti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto calakule nibbattitv vayappatto kuumba sahapesi. Tassa bhariy ambadohain hutv ta ha smi, icchmaha amba khditunti. Bhadde, imasmi kle amba natthi, aa kici ambilaphala harissmti. Smi, ambaphala labhamnva jvissmi, alabhamnya me jvita natthti. So tass paibaddhacitto kaha nu kho ambaphala labhissmti cintesi. Tena kho pana samayena brasirao uyyne ambo dhuvaphalo hoti. So tato ambapakka haritv imiss dohaa paippassambhessmti rattibhge uyyna gantv amba abhiruhitv nilno skhya skha amba olokento vicari. Tassa tath karontasseva ratti vibhyi. So cintesi sace idni otaritv gamissmi, disv ma coroti gahissanti, rattibhge gamissmti. Atheka viapa abhiruhitv nilno acchi.
Tad brasirj purohitassa santike mante uggahissmti uyyna pavisitv ambarukkhamle ucce sane nisditv cariya nce sane nisdpetv mante uggahi. Bodhisatto upari nilno cintesi yva adhammiko aya rj, yo uccsane nisditv mante uggahti. Aya brhmaopi adhammiko, yo ncsane nisditv mante vceti. Ahampi adhammiko, yo mtugmassa vasa gantv mama jvita agaetv amba harmti. So rukkhato otaranto eka olambanaskha gahetv tesa ubhinnampi antare patihya mahrja, aha naho, tva mho, purohito matoti ha. So ra kikrati puho pahama gthamha
33. Sabbamida carima kata, ubho dhamma na passare;
ubho pakatiy cut, yo cya mantejjhpeti;
yo ca manta adhyatti.
Tattha sabbamida carima katanti ya amhehi thi janehi kata, sabba ida kicca lmaka nimmariyda adhammika. Eva attano corabhva tesaca mantesu agrava garahitv puna itare dveyeva garahanto ubho dhamma na passareti-dimha. Tattha ubhoti ime dvepi jan garukrraha porakadhamma na passanti, tato dhammapakatito cut. Dhammo hi pahamuppattivasena pakati nma. Vuttampi ceta
Dhammo have pturahosi pubbe;
pacch adhammo udapdi loketi. (J. 1.11.28).
Yo cyanti yo ca aya ncsane nisditv mante ajjhpeti, yo ca ucce sane nisditv adhyatti.
Ta sutv brhmao dutiya gthamha
34. Slna odana bhuje, suci maspasecana;
tasm eta na sevmi, dhamma ishi sevitanti.
Tassattho ahahi bho imassa rao santaka slna odana suci paara nnappakrya masavikatiy sitta maspasecana bhujmi, tasm udare baddho hutv eta esitaguehi ishi sevita dhamma na sevmti.
Ta sutv itaro dve gth abhsi
35. Paribbaja mah loko, pacantaepi pino;
m ta adhammo carito, asm kumbhamivbhid.
36. Dhiratthu ta yasalbha, dhanalbhaca brhmaa;
y vutti viniptena, adhammacaraena vti.
Tattha paribbajti ito aattha gaccha. Mahti aya loko nma mah. Pacantaepi pinoti imasmi jambudpe aepi pino pacanti, nyameveko rj. Asm kumbhamivbhidti pso ghaa viya. Ida vutta hoti ya tva aattha agantv idha vasanto adhamma carasi, so adhammo eva carito pso ghaa viya m ta bhindi.
Dhiratthti gthya aya sakhepattho brhmaa yo esa eva tava yasalbho ca dhanalbho ca dhiratthu, ta garahma maya. Kasm? Yasm aya tay laddhalbho yati apyesu viniptanahetun sampati ca adhammacaraena jvitavutti nma hoti, y ces vutti imin yati viniptena idha adhammacaraena v nippajjati, ki tya, tena ta eva vadmti.
Athassa dhammakathya rj pasditv bho, purisa, kijtikosti pucchi. Calo aha, devti. Bho sace tva jtisampanno abhavisssa, rajja te aha adassa, ito pahya pana aha div rj bhavissmi, tva ratti rj hohti attano kahe piandhana pupphadma tassa gvya piandhpetv ta nagaraguttika aksi. Aya nagaraguttikna kahe rattapupphadmapiandhanavaso. Tato pahya pana rj tassovde hatv cariye grava karitv nce sane nisinno mante uggahti.
Satth ima dhammadesana haritv jtaka samodhnesi tad rj nando ahosi, calaputto pana ahameva ahosinti.

Chavajtakavaan navam.