[321] 1. Kuidsakajtakavaan

Manussasseva te ssanti ida satth jetavane viharanto mahkassapattherassa paaslajhpaka daharabhikkhu rabbha kathesi. Vatthu pana rjagahe samuhita. Tad kira thero rjagaha nissya araakuiya viharati, tassa dve dahar upahna karonti. Tesu eko therassa upakrako, eko dubbaco itarena kata attan katasadisa karoti. Tena mukhodakdsu upahpitesu therassa santika gantv vanditv bhante, udaka hapita, mukha dhovathti-dni vadati. Tena klasseva vuhya therassa parivee sammahe therassa nikkhamanavelya ito cito ca paharanto sakalaparivea attan sammaha viya karoti. Vattasampanno cintesi aya dubbaco may kata attan katasadisa karoti, etassa sahakamma pkaa karissmti.
Tasmi antogme bhutv gantv niddyanteva nhnodaka tpetv pihikohake hapetv aa ahanimatta udaka uddhane hapesi. Itaro pabujjhitvva gantv usuma uhahanta disv udaka tpetv kohake hapita bhavissatti therasssa santika gantv bhante, nhnakohake udaka hapita, nhyathti ha. Thero nhyissmti tena saddhiyeva gantv kohake udaka aditv kaha udakanti pucchi. So vegena aggisla gantv tucchabhjane uuka otresi, uuko tucchabhjanassa tale paihato tatti saddamaksi. Tato pahya tassa uukasaddakotveva nma jta.
Tasmi khae itaro pihikohakato udaka haritv nhyatha, bhanteti ha. Thero nhatv vajjento uukasaddakassa dubbacabhva atv ta sya therupahna gata ovadi vuso, samaena nma attan katameva kata meti vattu vaati, aath sampajnamusvdo hoti, ito pahya evarpa m aksti. So therassa kujjhitv punadivase therena saddhi piya gma na pvisi. Thero itareneva saddhi pvisi. Uukasaddakopi therassa upahkakula gantv bhante, thero kahanti vutte aphsukena vihreyeva nisinnoti vatv ki, bhante, laddhu vaatti vutte idacidaca dethti gahetv attano rucitahna gantv bhujitv vihra agamsi.
Punadivase thero ta kula gantv nisdi. Manussehi ki, bhante, ayyassa aphsuka, hiyyo kirattha vihreyeva nisinn, asukadaharassa hatthe hra pesayimha, paribhutto ayyenti vutte thero tuhbhtova bhattakicca katv vihra gantv sya therupahnakle gata mantetv vuso, asukagme nma asukakule therassa idacidaca laddhu vaatti vipetv kira te bhuttanti vatv viatti nma na vaati, m puna evarpa ancra carti ha. So ettakena there ghta bandhitv aya hiyyopi udakamatta nissya may saddhi kalaha kari, idni panassa upahkna gehe may bhattamuhi bhuttti asahanto puna kalaha karoti, jnissmissa kattabbayuttakanti punadivase there piya pavihe muggara gahetv paribhogabhjanni bhinditv paasla jhpetv palyi. So jvamnova manussapeto hutv sussitv kla katv avcimahniraye nibbatti. So tena kato ancro mahjanassa majjhe pkao jto.
Athekacce bhikkh rjagah svatthi gantv sabhgahne pattacvara paismetv satthu santika gantv vanditv nisdisu. Satth tehi saddhi paisanthra katv kuto gatatthti pucchi. Rjagah, bhanteti. Ko tattha ovdadyako cariyoti. Mahkassapatthero, bhanteti. Sukha, bhikkhave, kassapassti. ma, bhante, therassa sukha, saddhivihriko panassa ovde dinne kujjhitv therassa paasla jhpetv palyti. Ta sutv satth bhikkhave, kassapassa evarpena blena saddhi caraato ekacariyva seyyoti vatv ima dhammapade gthamha
Carace ndhigaccheyya, seyya sadisamattano;
ekacariya daha kayir, natthi ble sahyatti. (Dha. pa. 61).
Idaca pana vatv puna te bhikkh mantetv na, bhikkhave, idneva so kuidsako, pubbepi kuidsakoyeva, na ca idneva ovdadyakassa kujjhati, pubbepi kujjhiyevti vatv tehi ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto sigilasakuayoniya nibbattitv vayappatto attano manpa anovassaka kulvaka katv himavantapadese vasati. Atheko makkao vassakle acchinnadhre deve vassante stapito dante khdanto bodhisattassa avidre nisdi. Bodhisatto ta tath kilamanta disv tena saddhi sallapanto pahama gthamha
81. Manussasseva te ssa, hatthapd ca vnara;
atha kena nu vaena, agra te na vijjatti.
Tattha vaenti kraena. Agranti tava nivsageha kena kraena natthti pucchi.
Ta sutv vnaro dutiya gthamha
82. Manussasseva me ssa, hatthapd ca sigila;
yhu seh manussesu, s me pa na vijjatti.
Tattha sigilti ta sakua nmenlapati. Yhu seh manussesti y manussesu sehti kathenti, s mama vicraapa natthi. Ssahatthapdakyabalni hi loke appama, vicraapava seh, s mama natthi, tasm me agra na vijjatti.
Ta sutv bodhisatto itara gthdvayamha
83. Anavahitacittassa, lahucittassa dubbhino;
nicca addhuvaslassa, sukhabhvo na vijjati.
84. So karassu nubhva, vtivattassu sliya;
stavtaparitta, karassu kuava kapti.
Tattha anavahitacittassti appatihitacittassa. Dubbhinoti mittadubbhissa. Addhuvaslassti na sabbakla slarakkhakassa. So karassu nubhvanti so tva samma makkaa paya uppdanattha nubhva bala upya karohi. Vtivattassu sliyanti attano dusslabhvasakhta sliya atikkamitv slav hoti. Kuava kapti stavtassa parittasamattha attano kuava kulvaka eka vasangraka karohti.
Makkao cintesi aya tva attano anovassakahne nisinnabhvena ma paribhsati, na nisdpessmi na imasmi kulvaketi. Tato bodhisatta gahitukmo pakkhandi, bodhisatto uppatitv aattha gato. Makkao kulvaka viddhasetv cuavicua katv pakkmi.
Satth ima dhammadesana haritv jtaka samodhnesi tad makkao kuijhpako ahosi, sigilasakuo pana ahameva ahosinti.

Kuidsakajtakavaan paham.