[117] 7. Tittirajtakavaan

Accuggattibalatti ida satth jetavane viharanto koklika rabbha kathesi. Tassa vatthu terasakanipte takkriyajtake (j. 1.13.104 dayo) vi bhavissati. Satth pana na, bhikkhave, kokliko idneva attano vca nissya naho, pubbepi nahoyevti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto udiccabrhmaakule nibbattitv vayappatto takkasilya sabbasippni uggahitv kme pahya isipabbajja pabbajitv pacbhi aha sampattiyo nibbattesi. Himavantappadese sabbo isigao sannipatitv ta ovdcariya katv parivresi. So pacanna isisatna ovdcariyo hutv jhnaka kanto himavante vasati. Tad eko cettha paurog tpaso kuhri gahetv kaha phleti. Atheko mukharatpaso tassa santike nisditv idha pahra dehi, idha pahra dehti ta tpasa rosesi. So kujjhitv na dni me tva druphlanasippa sikkhpanakcariyoti tiha kuhri ukkhipitv na ekappahreneva jvitakkhaya ppesi. Bodhisatto tassa sarrakicca kresi. Tad assamato avidre ekasmi vammikapde eko tittiro vasati. So sya pta tasmi vammikamatthake hatv mahvassita vassati. Ta sutv eko luddako tittirena bhavitabbanti cintetv saddasaya tattha gantv ta vadhitv dya gato.
Bodhisatto tassa sadda asuanto asukahne tittiro vasati, ki nu kho tassa saddo na syatti tpase pucchi. Te tassa tamattha rocesu. So ubhopi tni krani sasandetv isigaamajjhe ima gthamha
117. Accuggattibalat, ativela pabhsit;
vc hanati dummedha, tittira vtivassitanti.
Tattha accuggatti ati-uggat. Atibalatti punappuna bhsanena atibalasabhv. Ativela pabhsitti atikkantavel pamtikkamena bhsit. Tittira vtivassitanti yath tittira ativassita hanati, tath evarp vc dummedha blapuggala hanatti.
Eva bodhisatto isigaassa ovda datv cattro brahmavihre bhvetv brahmalokaparyao ahosi.
Satth na, bhikkhave, kokliko idneva attano vacana nissya naho, pubbepi nahoyevti vatv ima dhammadesana haritv jtaka samodhnesi tad mukharatpaso kokliko ahosi, isigao buddhaparis, gaasatth pana ahameva ahosinti.

Tittirajtakavaan sattam.