[116] 6. Dubbacajtakavaan

Atikaramakarcariyti ida satth jetavane viharanto eka dubbacabhikkhu rabbha kathesi. Tassa vatthu navakanipte gijjhajtake (j. 1.9.1 dayo) vi bhavissati. Satth pana ta bhikkhu mantetv bhikkhu na tva idneva dubbaco, pubbepi dubbacoyeva. Dubbacabhveneva paitna ovda akaronto sattippahrena jvitakkhaya pattosti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto laghanaakayoniya paisandhi gahetv vayappatto paav upyakusalo ahosi. So ekassa laghanakassa santike sattilaghanasippa sikkhitv cariyena saddhi sippa dassento vicarati. cariyo panassa catunnayeva sattna laghanasippa jnti, na pacanna. So ekadivasa ekasmi gmake sippa dassento surmadamatto paca sattiyo laghissmti paipiy hapesi. Atha na bodhisatto ha cariya, tva pacasattilaghanasippa na jnsi, eka satti hara. Sace laghissasi, pacamya sattiy viddho marissasti. So suhu mattatya tvahi mayha pama na jnsti tassa vacana andiyitv catasso laghitv pacamya sattiy daake madhukapuppha viya vuto paridevamno nipajji. Atha na bodhisatto paitna vacana akatv ima byasana pattosti ima gthamha
116. Atikaramakarcariya mayhampeta na ruccati;
catutthe laghayitvna, pacamyasi vutoti.
Tattha atikaramakarcariyti cariya ajja tva atikara akari, attano karaato atireka karaa akarti attho. Mayhampeta na ruccatti mayha antevsikassapi samnassa eta tava karaa na ruccati, tena te aha pahamameva kathesinti dpeti. Catutthe laghayitvnti catutthe sattithale apatitv attna laghayitv. Pacamyasi vutoti paitna vacana aggahanto idni pacamya sattiy vutosti. Ida vatv cariya sattito apanetv kattabbayuttaka aksi.
Satth ima atta haritv jtaka samodhnesi tad cariyo aya dubbaco ahosi, antevsiko pana ahameva ahosinti.

Dubbacajtakavaan chah.