11. Soakuikaattheragthvaan
Upasampad ca me laddhti-dik yasmato soassa kuikaassa gth. K uppatti? Aya kira padumuttarassa bhagavato kle hasavatnagare vibhavasampanno sehi hutv urya issariyasampattiy hito ekadivasa satthra satasahassakhsavaparivuta mahatiy buddhalya mahantena buddhnubhvena nagara pavisanta disv pasannamnaso vanditv ajali katv ahsi. So pacchbhatta upsakehi saddhi vihra gantv bhagavato santike dhamma suanto satthra eka bhikkhu kalyavkkarana aggahne hapenta disv sayampi ta hna patthetv mahdna datv paidhna aksi. Satth tassa anantaryata disv angate gotamassa nma sammsambuddhassa ssane kalyavkkarana aggo bhavissatti byksi. So tattha yvajva puni katv devamanussesu sasaranto vipassissa bhagavato kle ssane pabbajitv vattapaivattni prento ekassa bhikkhuno cvara sibbitv adsi. Puna buddhasue loke brasiya tunnavyo hutv ekassa paccekabuddhassa cvarakoi chinna ghaetv adsi. Eva tattha tattha puni katv imasmi buddhuppde avantirahe kuraraghare mahvibhavassa sehino putto hutv nibbatti. Sootissa nma akasu. Koi-agghanakassa kaapiandhanassa dhraena koikaoti vattabbe kuikaoti payittha. So anukkamena vahitv kuumba sahapento yasmante mahkaccne kulaghara nissya pavattapabbate viharante tassa santike dhamma sutv saraesu ca slesu ca patihya ta cathi paccayehi upahahi. So aparabhge sasre sajtasavego therassa santike pabbajitv kicchena kasirena dasavagga sagha sanniptetv upasampajjitv katipayakla therassa santike vasitv, thera pucchitv satthra vanditu svatthi upagato, satthr ekagandhakuiya vsa labhitv paccsasamaye ajjhiho soasa-ahakavaggiyna ussraena sdhukra datv bhsitya disv dnava loketi (ud. 46; mahva. 258) udnagthya pariyosne vipassana vahetv arahatta ppui. Tena vutta apadne (apa. thera 2.44.26-34)
Padumuttaro nma jino, hutna paiggaho;
vassatasahassehi, nagara pvis tad.
Nagara pavisantassa, upasantassa tdino;
ratanni pajjotisu, nigghoso si tvade.
Buddhassa nubhvena, bher vajjumaghait;
saya v pavajjanti, buddhassa pavisato pura.
Buddhaseha namassmi, padumuttaramahmuni;
pihraca passitv, tattha citta pasdayi.
Aho buddho aho dhammo, aho no satthu sampad;
acetanpi triy, sayameva pavajjare.
Satasahassito kappe, ya saamalabhi tad;
duggati nbhijnmi, buddhasayida phala.
Kiles jhpit mayhape kata buddhassa ssananti;
arahatte pana patihito attano upajjhyena cikkhitaniymena paccantimesu janapadesu vinayadharapacamena gaena upasampad, dhuvanhna, cammattharaa, guaguphana, cvaravippavsoti paca vare ycitv te satthu santik labhitv punadeva attano vasitahna gantv upajjhyassa tamattha rocesi; ayamettha sakhepo; vitthro pana udnahakathya gatanayena veditabbo; aguttarahakathya (a. ni. aha. 1.1.206) pana upasampanno hutv attano upajjhyassa santike kammahna gahetv vipassana vahetv arahatta pputi vutta; so aparabhge vimuttisukhena viharanto attano paipatti paccavekkhitv somanassajto udnavasena 365. upasampad ca me laddh, vimutto camhi ansavo;
so ca me bhagav diho, vihre ca sahvasi.
366. Bahudeva ratti bhagav, abbhoksetinmayi;
vihrakusalo satth, vihra pvis tad.
367. Santharitvna saghi, seyya kappesi gotamo;
sho selaguhyava, pahnabhayabheravo.
368. Tato kalyavkkarao, sammsambuddhasvako;
soo abhsi saddhamma, buddhasehassa sammukh.
369. Pacakkhandhe pariya, bhvayitvna ajasa;
pappuyya parama santi, parinibbissatyansavoti.
Im paca gth abhsi.
Tattha upasampad ca me laddhti y s kicchena dasavagga bhikkhusagha sanniptetv attan laddh upasampad. Y ca pana varadnavasena sabbapaccantimesu janapadesu vinayadharapacamena gaena satthr anut upasampad, tadubhaya sandhyha. Ca-saddo samuccayattho, tena itarepi satthu santik laddhavare sagahti. Vimutto camhi ansavoti aggamaggena sakalakilesavatthuvimuttiy vimutto ca amhi. Tato eva kmsavdhi ansavo amhti yojan. So ca me bhagav dihoti yadattha aha avantirahato svatthi gato, so ca bhagav may adihapubbo diho. Vihre ca sahvasinti na kevala tassa bhagavato dassanameva may laddha, atha kho vihre satthu gandhakuiya satthr kraa sallakkhetv vsentena saha avasi. Vihreti vihrasampeti keci. Bahudeva rattinti pahama yma bhikkhna dhammadesanvasena kammahnasodhanavasena ca, majjhima yma devna brahmnaca kakhacchedanavasena bhagav bahudeva ratti abbhokse atinmayi vtinmesi. Vihrakusaloti dibbabrahma-neja-ariyavihresu kusalo. Vihra pvisti ativela nisajjacakamehi uppannaparissamavinodanattha gandhakui pvisi. Santharitvna saghi, seyya kappesti catuggua saghi papetv shaseyya kappesi. Tenha gotamo sho selaguhyava pahnabhayabheravoti. Tattha gotamoti bhagavanta gottena kitteti. Sho selaguhyavti selassa pabbatassa guhya. Yath sho migarj tejussadatya pahnabhayabheravo dakkhiena passena pde pda accdhya seyya kappesi, eva cittutrsalomahasanachambhitattahetna kilesna samucchinnatt pahnabhayabheravo gotamo bhagav seyya kappesti attho. Tatoti pacch, shaseyya kappetv tato vuhahitv paibhtu ta bhikkhu dhammo bhsitunti (ud. 46) satthr ajjhesitoti attho. Kalyavkkaraoti sundaravackarao, lakkhaasampannavacanakkamoti attho. Soo abhsi saddhammanti soasa ahakavaggiyasuttni soo kuikao, buddhasehassa sammsambuddhassa sammukh, paccakkhato abhsti thero attnameva para viya avoca. Pacakkhandhe pariyti pacupdnakkhandhe thipi parihi parijnitv te parijnantoyeva, ajasa ariya ahagika magga bhvayitv, parama santi nibbna pappuyya ppuitv hito ansavo. Tato eva idni parinibbissati anupdisesanibbnavasena nibbyissatti.
Soakuikaattheragthvaan nihit.