10. Yasadattattheragthvaan

Uprambhacittoti-dik yasmato yasadattattherassa gth. K uppatti? Ayampi purimabuddhesu katdhikro tattha tattha bhave vivapanissaya kusala upacini. Tath hesa padumuttarassa bhagavato kle brhmaakule nibbattitv brhmana vijjsippesu nipphatti gato kme pahya isipabbajja pabbajitv arae viharanto ekadivasa satthra disv pasannamnaso ajali paggayha abhitthavi. So tena puakammena devamanussesu sasaranto imasmi buddhuppde mallarahe mallarjakule nibbattitv yasadattoti laddhanmo, vayappatto takkasila gantv sabbasippni sikkhitv sabhiyena paribbjakena saddhiyeva crika caramno, anupubbena svatthiya bhagavanta upasakamitv sabhiyena puhapahesu vissajjiyamnesu saya otrpekkho suanto nisdi samaassa gotamassa vde dosa dassmti. Athassa bhagav cittcra atv sabhiyasuttadesanvasne (su. ni. sabhiyasutta) ovda dento
360. Uprambhacitto dummedho, suti jinassana;
rak hoti saddhamm, nabhaso pathav yath.
361. Uprambhacitto dummedho, suti jinassana;
parihyati saddhamm, kapakkheva candim.
362. Uprambhacitto dummedho, suti jinassana;
parisussati saddhamme, maccho appodake yath.
363. Uprambhacitto dummedho, suti jinassana;
na virhati saddhamme, khette bjava ptika.
364. Yo ca tuhena cittena, suti jinassana;
khepetv save sabbe, sacchikatv akuppata;
pappuyya parama santi, parinibbtinsavoti.

Im paca gth abhsi.

Tattha uprambhacittoti srambhacitto, dosropandhippyoti attho. Dummedhoti nippao. rak hoti saddhammti so tdiso puggalo nabhaso viya pathav paipattisaddhammatopi dre hoti, pageva paivedhasaddhammato. Na tva ima dhammavinaya jnsti-din (d. ni. 1.18) vigghikakatha anuyuttassa kuto santanipuo paipattisaddhammo.
Parihyati saddhammti navavidhalokuttaradhammato pubbabhgiyasaddhdisaddhammatopi nihyati. Parisussatti visussati kyacittna panarasassa ptipmojjdikusaladhammassbhvato. Na virhatti virhi vuddhi na pputi. Ptikanti gomayalepadndi-abhvena ptibhva patta.
Tuhena cittenti itthambhtalakkhae karaavacana, attamano pamudito hutvti attho. Khepetvti samucchinditv. Akuppatanti arahatta. Pappuyyti ppuitv. Parama santinti anupdisesa nibbna. Tadadhigamo cassa kevala klgamanameva, na kocividhoti ta dassetu vutta parinibbtinsavoti.
Eva satthr ovadito savegajto pabbajitv vipassana pahapetv nacirasseva arahatta ppui. Tena vutta apadne (apa. thera 2.44.35-43)
Kaikrava jalita, dparukkhava jotita;
kacanava virocanta, addasa dvipaduttama.
Kamaalu hapetvna, vkacraca kuika;
ekasa ajina katv, buddhaseha thavi aha.
Tamandhakra vidhama, mohajlasamkula;
loka dassetvna, nittiosi mahmuni.
Samuddharasima loka, sabbvantamanuttara;
e te upam natthi, yvat jagato gati.
Tena ena sabba, iti buddho pavuccati;
vandmi ta mahvra, sabbautamanvara.
Satasahassito kappe, buddhaseha thavi aha;
duggati nbhijnmi, atthavyida phala.
Kiles jhpit mayhape kata buddhassa ssananti;
arahatta pana patv aa bykarontopi thero im eva gth abhsi;

yasadattattheragthvaan nihit;