Nandthervatthu
240. Chahe jhyna yadida nandti jhnbhiratna, nand ther, aggti dasseti. S kira padumuttarabuddhakle hasavatiya kulagehe paisandhi gahetv aparabhge satthu dhamma suant satthra eka bhikkhuni jhnbhiratna aggahne hapenta disv adhikrakamma katv ta hnantara patthesi. S tato kappasatasahassa devamanussesu sasaritv amhka satthu nibbattito puretarameva mahpajpatigotamiy kucchimhi paisandhi gahi, nandtiss nma akasu. Rpanandtipi vuccati. S aparabhge uttamarpabhvena janapadakaly nma jt. S amhka dasabale sabbauta patv anupubbena kapilavatthu gantv nandaca rhulaca pabbjetv pakkante suddhodanamahrjassa parinibbutakle mahpajpatigotam ca rhulamt ca nikkhamitv satthu santike pabbajitti atv imsa pabbajitaklato pahya mayha idha ki kammanti mahpajpatiy santika gantv pabbaji. Pabbajitadivasato pahya satth rpa garahatti satthu upahna na gacchati, ovdavre sampatte aa pesetv ovda harpeti. Satth tass rpamadamattabhva atv attano ovda attanva gantv gahantu, na bhikkhunhi a pesetabbti ha. Tato rpanand aa magga apassant akm ovda agamsi. Satth tass caritavasena iddhiy eka itthirpa nimminitv tlavaa gahetv bjamna viya aksi. Rpanand ta disv cintesi aha akraeneva pamatt hutv ngacchmi, evarppi itthiyo satthu santike vissatth caranti. Mama rpa etsa rpassa kala ngghati soasi, ajnitvva ettaka kla na gatamhti tameva itthinimitta gahitv olokent ahsi. Satth tass pubbahetusampannatya ahna nagara katanti (dha. pa. 150) dhammapade gtha vatv
Cara v yadi v tiha, nisinno uda v sayanti. (Su. ni. 195)
Sutta abhsi. S tasmiyeva rpe khayavaya pahapetv arahatta ppui. Imasmi hne ida vatthu heh khemtheriy vatthun sadisamevti na vitthrita. Tato pahya, rpanand, jhnbhiratna antare dhurappatt ahosi. Satth aparabhge jetavane nisinno paipiy bhikkhuniyo hnantare hapento nandtheri jhyna aggahne hapesti.