Dhammadinnthervatthu
239. Pacame dhammakathiknanti dhammakathikna bhikkhunna dhammadinn aggti dasseti. S kira padumuttarabuddhakle hasavatiya paryattahne nibbattitv padumuttarassa bhagavato aggasvakassa sujtattherassa adhikrakamma katv ta hnantara patthesi. S yvajva kusala katv sagge nibbatti. Sabba heh khemtheriy abhinhravaseneva veditabba. Phussabuddhakle panes satthu vemtikna tia bhtikna dndhikre hapitakammikassa gehe vasamn eka dehti vutt dve adsi. Eva sabba aparihpent datv dvenavutikappe atikkamma kassapabuddhakle kikissa ksirao gehe paisandhi gahitv sattanna bhaginna abbhantar hutv vsati vassasahassni brahmacariya caritv bhikkhusaghassa vasanaparivea kretv eka buddhantara devamanussesu sasarant imasmi buddhuppde kulagehe paisandhi gahitv aparabhge viskhasehino geha gat. Viskhasehi nma bimbisrassa sahyako ra saddhi dasabalassa pahamadassana gantv dhamma sutv sotpattiphale patihito, aparabhge angmiphala sacchksi. So tadivasa ghara gantv sopnamatthake hitya dhammadinnya hatthe pasrite hattha anlambitvva psda abhiruhi. Bhujamnopi ima detha, ima harathti na byhari. Dhammadinn kaacchu gahetv parivisamn cintesi aya me hatthlambaka dentiypi hattha na lambi, bhujamnopi kici na katheti, ko nu kho mayha dosoti? Atha na bhuttvi ko nu kho me, ayya, dosoti pucchi. Dhammadinne tuyha doso natthi, aha pana ajja pahya santhavavasena tumhka santike nisditu v htu v harpetv khditu v bhujitu v abhabbo. Tva sace icchasi, imasmi gehe vasa. No ce icchasi, yattakena te dhanena attho, ta gahitv kulaghara gacchhti. Ayyaputta, eva sante aha tumhehi chaitakhea vamitavamana ssena ukkhipitv na carissmi, mayha pabbajja anujnthti. Viskho sdhu, dhammadinneti rao rocetv dhammadinna suvaasivikya bhikkhuni-upassaya pabbajjatthya pesesi. S pabbajitv cintesi aya tva sehi gharamajjhe hitova dukkhassanta aksi, pabbajja laddhaklato pahya pana maypi dukkhassanta ktu vaatti cariyupajjhyna santika gantv, ayye, mayha kiahne citta na ramati, gmakvsa gacchmti ha. Theriyo tass mahkul nikkhamma pabbajitabhvena citta vretu asakkontiyo ta gahetv gmakvsa agamasu. S atte madditasakhratya nacirasseva saha paisambhidhi arahatta ppui. Athass etadahosi mayha kicca matthaka patta, idha vasitv ki karissmi, rjagahameva gacchmi, tatra ma nissya bahu tisagho puni karissatti theriyo gahetv nagarameva paccgat. Viskho tass gatabhva atv sgha gat ukkahit nu kho bhavissatti syanhasamaye tass santika gantv abhivdetv ekamanta nisinno ukkahitabhva pucchitu ayuttanti pacakkhandhdivasena pahe pucchi, dhammadinn khaggena uppalanla chindant viya pucchita pucchita vissajjesi. Upsako dhammadinntheriy assa srabhva atv attano adhigatahne paipiy tsu maggesu sabbkrena pahe pucchitv uggahavasena arahattamaggepi pucchi. Dhammadinntherpi upsakassa yva angmiphalva visayabhva atv idni attano visaya atikkamitv dhvatti ta nivattent accasar, vuso viskha, pahe, nsakkhi pahna pariyanta gahetu, nibbnogadhahi vuso viskha, brahmacariya nibbnaparyaa nibbnapariyosna. kakhamno ca tva, vuso viskha, bhagavanta upasakamitv etamattha puccheyysi. Yath ca te bhagav bykaroti, tath na dhreyysti (ma. ni. 1.466) ha. Viskho satthu santika gantv sabba pucchvissajjananaya kathesi. Satth tassa vacana sutv mama dhtya attngatapaccuppannesu khandhesu tah natthti vatv dhammapade ima gthamha
Yassa pure ca pacch ca, majjhe ca natthi kicana;
akicana andna, tamaha brmi brhmaanti. (Dha. pa. 421).
Tato dhammadinnya sdhukra datv viskha upsaka etadavoca pait, viskha, dhammadinn bhikkhun, mahpa viskha, dhammadinn bhikkhun. Ma cepi tva, viskha, etamattha puccheyysi, ahampi ta evameva bykareyya, yath ta dhammadinnya bhikkhuniy bykata, eso cevetassa attho, evaca na dhrehti. Evameta vatthu samuhita. Aparabhge satth jetavane nisinno paipiy bhikkhuniyo hnantare hapento idameva cavedalla ahuppatti katv theri imasmi ssane dhammakathikna aggahne hapesti.