Nandattheravatthu

230. Ahame indriyesu guttadvrnanti chasu indriyesu pihitadvrna nandatthero aggoti dasseti. Kicpi hi satthusvak aguttadvr nma natthi, nandatthero pana dasasu dissu ya ya disa oloketukmo hoti, na ta catusampajaavasena aparicchinditv oloketi. Tasm indriyesu guttadvrna aggo nma jto.
Tassa pahakamme ayamanupubbikath ayampi hi padumuttarabuddhakle hasavatnagare kulagehe paisandhi gahetv vayappatto satthu santike dhamma suanto satthra eka bhikkhu indriyesu guttadvrna aggahne hapenta disv adhikrakamma katv ta hnantara patthesi. So yvajva kusala katv devamanussesu sasaranto kapilavatthupure mahpajpatigotamiy kucchimhi paisandhi gahi. Athassa nmaggahaadivase tisagha nandayanto tosento jtoti nandakumroteva nma akasu.
Mahsattopi sabbauta patv pavattitavaradhammacakko loknuggaha karonto rjagahato kapilavatthupura gantv pahamadassaneneva pitara sotpattiphale patihpesi. Punadivase pitu nivesana gantv rhulamtya ovda datv sesajanassapi dhamma kathesi. Punadivase nandakumrassa abhisekagehapavesana-vhamagalesu vattamnesu tassa nivesana gantv kumra patta ghpetv pabbjetu vihrbhimukho pysi. Nandakumra abhisekamagala na tath pesi, patta dya gamanakle pana janapadakaly uparipsdavaragat shapajara ugghetv tuvaa kho, ayyaputta, gaccheyysti ya vca nicchresi. Ta sutv gehasitachandargavasena olokento panesa satthari gravena yathruciy nimitta gahetu nsakkhi, tenassa cittasantpo ahosi. Atha na imasmi hne nivattessati, imasmi hne nivattessatti cintentameva satth vihra netv pabbjesi. Pabbajitopi paibhitu asakkonto tuh ahosi. Pabbajitadivasato pahya pana janapadakalyiy vuttavacanameva sarati. Athassa s gantv avidre hit viya ahosi. So anabhiratiy pito thoka hna gacchati, tassa gumba v gaccha v atikkamantasseva dasabalo purato hitako viya ahosi. So aggimhi pakkhitta kukkuapatta viya painivattitv attano vasanahnameva pavisati.
Satth cintesi nando ativiya pamatto viharati, anabhirati vpasametu na sakkoti, etassa cittanibbpana ktu vaatti. Tato na ha ehi, nanda, devacrika gacchissmti. Bhagav kathha iddhimantehi gantabbahna gamissmti. Tva kevala gamanacitta uppdehi, gantv passissasti. So dasabalassa nubhvena tathgateneva saddhi devacrika gantv sakkassa devarao nivesana oloketv paca accharsatni addasa. Satth nandatthera subhanimittavasena t olokenta disv, nanda, im nu kho acchar manp, atha janapadakalyti pucchi. Bhante, janapadakaly im acchar upanidhya kaansacchinnak makka viya khyatti. Nanda, evarp acchar samaadhamma karontna na dullabhti. Sace me, bhante bhagav, pibhogo hoti, aha samaadhamma karissmti. Vissattho tva, nanda, samaadhamma karohi. Sace te sappaisandhik klakiriy bhavissati, aha etsa pailbhatthya pibhogoti. Iti satth yathruciy devacrika caritv jetavanameva paccgachi.
Tato pahya nandatthero accharna hetu rattindiva samaadhamma karoti. Satth bhikkh pesi tumhe nandassa vasanahne eko kira bhikkhu dasabala pibhoga katv accharna hetu samaadhamma karotti tattha tattha kathent vicarathti. Te satthu vacana sampaicchitv bhatako kiryasm nando, upakkitako kiryasm nando, accharna hetu brahmacariya carati, bhagav kirassa pibhogo pacanna accharsatna pailbhya kakuapdnanti therassa savanpacre kathent vicaranti. Nandatthero ta katha sutv ime bhikkh na aa kathenti, ma rabbha kathenti, ayutta mama kammanti paisakhna uppdetv vipassana vahetv arahatta ppui. Athassa arahattapattakkhaeyeva aatar devat bhagavato etamattha rocesi, sayampi bhagav asiyeva. Punadivase nandatthero bhagavanta upasakamitv evamha ya me, bhante bhagav pibhogo pacanna accharsatna pailbhya kakuapdna, mucmaha, bhante, bhagavanta etasm paissavti. Eva vatthu (ud. 22) samuhita Satth aparabhge jetavanavihre viharanto thera indriyesu guttadvrna aggahne hapesti.