Namo tassa bhagavato arahato sammsambuddhassa.

Abhidhammapiake

Dhammasaga-anuk

Vsatigthvaan

1. Abhidhammasavaanya attha savaetukmo tass digthya tva payojanasambandhbhidhnapubbagama attha niddhrento urajjhsayna nisammakrna paipatti paresa vividhahitasukhanipphdanappayojanti cariyasspi dhammasavaanya dimhi satthari nipaccakrassa antaryavisosanatthat viya satthari dhamme ca paresa accantasukhappailbhasavattaniyasaddhratanuppdanatthatpi siyti dassetu dhammasavaanyanti-dimha. Tattha yathnusiha paipajjamne apyesu apatamne dhretti dhammoti smaavacanopi dhamma-saddo saddantarasannidhnena idha pariyattivisesavisayo. Savayati attho etyti savaan, ahakath.
Tividhaynamukhena vimuttidhamma yathrahamanussatti satth. Paamana pamo, kyavccittehi satthu guaninnat. Kiriy karaa, pamassa karaa pamakaraa, vandanpayogo. So ca kicpi idni adhippeta pama karontoti-din tassa pde namassitvti-dikassa adhippetapamabhva dassessati, karu viyti-dikassa pana sabbassa thomanvasena vuttassapi vasena veditabbo. So hi satthu mahkarudiguavisesakittanavasena pavatto mahkarudiguavisesvinbhvin savaiyamnasavaandhammavibhvitena dhammassa svkkhtabhvena svkkhtadhamme satthari anuppannasaddhna saddhjananya, uppannasaddhnaca bhiyyobhvya hoti. Satthuno ca avipartadhammadesanabhvena avitathadesanbhte dhammeti etena satthuno mahkarudigunayeva ca phalavisesanipphdanasamatthatya pasdvahata ha. Dhammena hi satthusiddhi, satthr ca dhammasiddhi, dhammasampattiypi satthuguatya satthuguavibhvanena sampajjatti.
Eva satthari pamakaraassa eka payojana dassetv idni sambandha vibhveti tadubhayappasd hti-din. Na hi satthari dhamme v appasanno savaiyamne tadadhigantabbe ca dhamme samm paipajjati, npi sldi-anupdparinibbnanta mahanta attha sdheti, tasm dhammasavaansu paresa sammpaipatti-kakhya tathrpadhammapaigghakehi ca viniyojitena satthari dhamme ca pasduppdana satthari pamakaraa vihitanti adhippyo.
Bhagavato guasakittana tassa dhammasaghnampi thoman hotiyevti vutta ratanattayapamavacananti. Tath ca vakkhati bhagavato thomanenevti-di (dha. sa. mla. 6). Vakkhamna v saddhammacassa pjetvti-di sandhya vutta. Vipanattha paresa vinanti v sambandhanya. Avina appamatya abhjanatya ca vina gahaa. Te hi buddhdsu sagravassa pamabhtata jnant tassa vacana sotabba saddhtabba maanti, sammadeva ca na anutihant tadadhippya prenti. Idhpi purimanayeneva sambandho veditabbo pasdavipandimukhenapi sammpaipatti-kakhya paveditatt.
Ettha ca pahamo atthavikappo saddhnusrna puggalna vasena vutto, dutiyo dhammnusrna. Pahamo v asasiddhasatthudhammna vasena vutto, dutiyo sasiddhasatthudhammna. Tath pahamo pahame ratane pamakiriydassanaparo, dutiyo itaresupti aya viseso veditabbo.
Pamo karyati etyti pamakaraa, pamakiriybhinipphdik cetan. S hi khettasampattiy cariyassa ca ajjhsayasampattiy dihadhammavedanyabht yathladdhasampattinimittakassa kammassa balnuppadnavasena purimakammanipphannassa vipkasantnassa antar vemajjhe yanti patantti antaryti laddhanmna rogdi-anatthna vidhyakassa upapakassa upacchedakassa v kammassa viddhasanasamattho putisayoti imamattha dasseti ratanattayapamape visesabhvatoti. Evaca katv rgdipariyuhnbhvavacanena antaryassa kraabhtya payogavipattiy abhvassa, atthalbhdivacanena anantaryathetubhtya payogasampattiy sabbhvassa, sabypajjhya pajya abypajjho viharatti (a. ni. 6.10; 11.11) vacanena diheva dhamme sukhavihritya ca paksana mahnmasuttayeva udhaa.
Guavisesadassanatthanti etena satipi kyamanopamna antaryavisosanasamatthabhve tehi pamavisayassa pamrahabhvavibhvanena stisayo vacpamo vihitoti dasseti. Guavisesav hti-din cariyassa yuttapattakrita dasseti. Desan vinayapiaketi ettha nanu vinayapiakassapi desanbhvato desanvinayapiakna bhedavacana na yuttanti? No na yutta tsupi cetesu ete dhammatthadesanpaivedhti (dha. sa. aha. nidnakath; d. ni. aha. 1.pahamamahsagtikath; pr. aha. 1.pahamamahsagtikath) ettha viya samudyadesanya avayavadesanna dhrabhvato. Desankle v manas vavatthpitya vinayatantiy vinayapiakabhvato tadatthapapanassa ca desanbhvato bhedavacana. Atha v desyati etenti desan, desansamuhpako cittuppdo, tassa ca vinayapiakavisayo karupubbagamo ca soti evamettha bhedavacanopapatti dahabb. Suttantapiaketi-dsupi eseva nayo.
Katha pana bhagavato desan vinayapiake karuppadhn, suttbhidhammapiakesu ca pakarupappadhnti viyatti? Yato ukkasapariyantagatahirottappopi bhagav lokiyasdhujanehipi pariharitabbni sikharati-dni vacanni yathpardhaca garahavacanni vinayapiakadesanya mahkarusacoditamnaso mahparisamajjhe abhsi, tatasikkhpadapaattikrapekkhya verajdsu srrikaca khedamanubhosi, tasm kicpi bhmantarapaccaykrasamayantarakathna viya vinayapaattiypi samuhpik pa anaasdhraatya atisayakiccavat, tatopi karuya kicca adhikanti adhippyena vutta vinayapiake karuppadhnti. Karubyprdhikatya hi desanya karuppadhnat, suttantadesanya mahkarusampattibahulo veneyyasantnesu tadajjhsaynulomena gambhramatthapada patihapesti karupappadhnat, abhidhammadesanya pana sabbautaassa visayabhvappahonako rprpaparicchedo dhammasabhvnurodhena pavattitoti pappadhnat. Teneva ca kraenti-din desannurpatatasavaanya thoman cariyassa pakatti dasseti.
Kusal rpa cakkhum dasa dimdi samhavasena atthnavabodhanattho viya atthvabodhanattho hi saddappayogo attapardhno kevalo atthapadatthako, so padatthavipariyesakrin iti-saddena saddapadatthako jyatti ha karu viyti nidassanavacananti. Nidassanahi nma nidassitabbadhamme tena ca sambandhe sati hoti, nathti tassa nidassanabhva vibhvento ha yassa yathpe pavattitthti atthoti.
Tattha karu viyti nidassanavacananti-din nidassananidassitabbadhammna dhravisayabyprehi savisesanehi saha paksanavasena gthya atthatatva dassetv avayavabhedavasena attha dassetu kiratti karuti-di vutta. Tattha nicchandargna bhtapubbagatiy v sattat veditabb. Ekassapi dhammassa anekasmakravantatya yathsabhva pakrehti vutta. Tath hi vutta sabbe dhamm sabbkrenti (mahni. 156; cani. mogharjamavapucchniddesa 85; pai. ma. 3.5) dhammna aeyyatta paikkhipati tu asakkueyyattbhvato. Etena tass paya akicchavuttita ha. Yatheva hi eyyesu sabbesu pavattitthti ettvat adhippetatthe siddhe tesa attattaniyatvirahasascanattha paresa sattdimicchghapaisedhanena dhamma-saddena eyy visesitabb, eva dhammesu sabbesu pavattitthti ettvat ca adhippetatthe siddhe dhammesu tass paya kakhappaibaddhatya akicchavuttita dassetu aeyyattapaisedhanena eyya-saddena dhamm visesitti. eyyadhamma-sadd nluppalasadd viya aamaa bhedbhedayuttti eyy ca te dhamm cti vutta. Y yti yath-saddassattha dasseti. Bypanicchyahi aya yath-saddo, tappabhed pa pavattitthti sambandhoti.
Bhagavati pavattvti ida yebhuyyena upamnopameyyatthna bhinndhratya bhinndhrassa ca upamnatthassa idha asambhavato vutta. Bhagavato karuya aehi asdhraabhvo satte sasradukkhato uddharitv accantasukhe nibbne patihapetu attano sarrajvitapariccgenapi ekantahitajjhsayatvasena veditabbo, yato vineyyna kosohitavatthaguyhapahtajivhvidasanampi kata, yaca yadime satt jneyyu, bhagavato ssanena rahadamiva stala sampajjalita aggikkhandhampi samogheyya. Aesa passantnanti sambandho. Uddhati pada apekkhitv mahoghapakkhandna sattnanti kammatthe smivacana. Ayahettha sakhepattho kmdimahoghapakkhande satte tato uddha natthao koci ma hapetvti passato yath bhagavato karuya visana hoti, na eva aesa tathdassanasseva abhvato. Atha v aesa passantnanti yadipi pare passeyyu, tathpi na tesa bhagavato viya karuokkamana atthi appaipattito attahitamattapaipattito cti attho.
Anvara tsu klesu sabbattha appaihatavuttitya, asdhra sabbadhammna niravasesahetupaccayapariggahavasena tesaca sabhvakiccdi-avatthvisesdiparijnanena yhanavelyameva tatakammna tataphalavisesahnamajjhimapatdivibhgassa indriyabaddhesu anindriyabaddhesu ca atisukhumatirohitavidravutti-attngatdibhedabhinnna rpadhammna tatakraasamavyavibhvaneneva tataphalesu vaasahnagandharasaphassdivisesassa niravasesato paivijjhanena veditabb. Ayaca attho bhagavato anekadhtunndhtuloka yathbhta divasena veditabbo. Yath ca passantassti ida rgaggi-dhi lokasannivsassa dittatdi-kradassana bhagavato mahkaruokkamanupya sandhya vutta. Ta pana bahukehi krehi passantna buddhna bhagavantna sattesu mahkaru okkamati. ditto lokasannivsope uyyuttope paytope kummaggappaipannope upanyati loko adhuvope ato loko anabhissarope assako loko sabba pahya gamanyape no loko atitto tahdsoti passantna buddhna bhagavantna sattesu mahkaru okkamatti-din (pai. ma. 1.117) paisambhidmagge parosata krehi dassitanti ganthavitthra pariharitu savaayituca upya dassetu ha ta sabba paisambhidmagge mahkaruavibhagavasena jnitabbanti. Indriyaparopariyatta-saynusaya yamakapihriya sabbautnvaraani sessdhraani. Tesampi hi vibhago idha tathgato satte passati apparajakkheti-din (pai. ma. 1.111) paisambhidmagge nnappakrena dassitoti purimanayeneva atidisati. di-saddena tattha vibhattna paisambhidsaccadna sagaho katoti veditabbo.