6. Ahakangarasutta
16. Eka samaya yasm nando vesliya viharati beluvagmake [veuvagmake (sy. ka. ka.)]. Tena kho pana samayena dasamo gahapati ahakangaro paliputta anuppatto hoti kenacideva karayena. Atha kho dasamo gahapati ahakangaro yena kukkurmo yena aataro bhikkhu tenupasakami; upasakamitv ta bhikkhu etadavoca kaha nu kho, bhante, yasm nando etarahi viharati? Dassanakm hi maya, bhante, yasmanta nandanti. Eso, gahapati, yasm nando vesliya viharati beluvagmaketi. Atha kho dasamo gahapati ahakangaro paliputte ta karaya tretv yena vesl beluvagmako yenyasm nando tenupasakami; upasakamitv yasmanta nanda abhivdetv ekamanta nisdi. Ekamanta nisinno kho dasamo gahapati ahakangaro yasmanta nanda etadavoca atthi nu kho, bhante nanda, tena bhagavat jnat passat arahat sammsambuddhena ekadhammo sammadakkhto, yattha bhikkhuno appamattassa tpino pahitattassa viharato avimutta v citta vimuccati, aparikkh v sav parikkhaya gacchanti, ananuppatta v anuttara yogakkhema anupputti? Atthi kho, gahapati, tena bhagavat jnat passat arahat sammsambuddhena ekadhammo sammadakkhto, yattha bhikkhuno appamattassa tpino pahitattassa viharato avimutta v citta vimuccati, aparikkh v sav parikkhaya gacchanti, ananuppatta v anuttara yogakkhema anupputti. Katamo pana, bhante nanda, tena bhagavat jnat passat arahat sammsambuddhena ekadhammo sammadakkhto, yattha bhikkhuno appamattassa tpino pahitattassa viharato avimutta v citta vimuccati, aparikkh v sav parikkhaya gacchanti, ananuppatta v anuttara yogakkhema anupputti? Idha, gahapati, bhikkhu vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharati. So iti paisacikkhati idampi kho pahama jhna abhisakhata abhisacetayita. Ya kho pana kici abhisakhata abhisacetayita, tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho, gahapati, tena bhagavat jnat passat arahat sammsambuddhena ekadhammo sammadakkhto, yattha bhikkhuno appamattassa tpino pahitattassa viharato avimutta v citta vimuccati, aparikkh v sav parikkhaya gacchanti, ananuppatta v anuttara yogakkhema anupputi. Puna capara, gahapati, bhikkhu vitakkavicrna vpasam ajjhatta sampasdana cetaso ekodibhva avitakka avicra samdhija ptisukha dutiya jhnape tatiya jhnape catuttha jhna upasampajja viharati. So iti paisacikkhati idampi kho catuttha jhna abhisakhata abhisacetayita. Ya kho pana kici abhisakhata abhisacetayita tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho, gahapati, tena bhagavat jnat passat arahat sammsambuddhena ekadhammo sammadakkhto, yattha bhikkhuno appamattassa tpino pahitattassa viharato avimutta v citta vimuccati aparikkh v sav parikkhaya gacchanti, ananuppatta v anuttara yogakkhema anupputi. Puna capara, gahapati, bhikkhu mettsahagatena cetas eka disa pharitv viharati tath dutiya tath tatiya tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka mettsahagatena cetas eka disa pharitv viharati vipulena mahaggatena appamena averena abypajjena pharitv viharati. So iti paisacikkhati ayampi kho mett cetovimutti abhisakhat abhisacetayit. Ya kho pana kici abhisakhata abhisacetayita tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho, gahapati, tena bhagavat jnatpe ananuppatta v anuttara yogakkhema anupputi. Puna capara, gahapati, bhikkhu karusahagatena cetaspe muditsahagatena cetaspe upekkhsahagatena cetas eka disa pharitv viharati tath dutiya tath tatiya tath catuttha. Iti uddhamadho tiriya sabbadhi sabbattatya sabbvanta loka upekkhsahagatena cetas vipulena mahaggatena appamena averena abypajjena pharitv viharati. So iti paisacikkhati ayampi kho upekkhcetovimutti abhisakhat abhisacetayit. Ya kho pana kici abhisakhata abhisacetayita tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho gahapati, tena bhagavat jnatpe ananuppatta v anuttara yogakkhema anupputi. Puna capara, gahapati, bhikkhu sabbaso rpasana samatikkam paighasana atthagam nnattasana amanasikr ananto ksoti ksnacyatana upasampajja viharati. So iti paisacikkhati ayampi kho ksnacyatanasampatti abhisakhat abhisacetayit. Ya kho pana kici abhisakhata abhisacetayita tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho, gahapati, tena bhagavat jnatpe ananuppatta v anuttara yogakkhema anupputi. Puna capara, gahapati, bhikkhu sabbaso ksnacyatana samatikkamma ananta vianti viacyatana upasampajja viharatipe sabbaso viacyatana samatikkamma natthi kicti kicayatana upasampajja viharati. So iti paisacikkhati ayampi kho kicayatanasampatti abhisakhat abhisacetayit. Ya kho pana kici abhisakhata abhisacetayita tadanicca nirodhadhammanti pajnti. So tattha hito savna khaya pputi; no ce savna khaya pputi, teneva dhammargena tya dhammanandiy pacanna orambhgiyna sayojanna parikkhay opaptiko hoti tattha parinibby anvattidhammo tasm lok. Ayampi kho, gahapati, tena bhagavat jnatpe ananuppatta v anuttara yogakkhema anupputti. Eva vutte dasamo gahapati ahakangaro yasmanta nanda etadavoca seyyathpi, bhante nanda, puriso eka nidhimukha gavesanto sakideva [sabbatthapi evameva dissati] ekdasa nidhimukhni adhigaccheyya; evameva kho aha, bhante, eka amatadvra gavesanto sakideva ekdasa amatadvrni [ekdasanna amatadvrna (sabbattha) ma. ni. 2.21 passitabba] alattha sevanya [savanya (sy.) s. p. majjhimapasakadutiyasuttepi, bhvanya (ma. ni. 2.21)]. Seyyathpi, bhante, purisassa agra ekdasa dvra. So tasmi agre ditte ekamekenapi dvrena sakkueyya attna sotthi ktu; evameva kho aha, bhante, imesa ekdasanna amatadvrna ekamekenapi amatadvrena sakkuissmi attna sotthi ktu. Ime hi nma, bhante, aatitthiy cariyassa cariyadhana pariyesissanti. Ki [kimaga (ma. ni. 2.21)] panha yasmato nandassa pja na karissmti! Atha kho dasamo gahapati ahakangaro veslikaca paliputtakaca bhikkhusagha sanniptpetv patena khdanyena bhojanyena sahatth santappesi sampavresi. Ekamekaca bhikkhu pacceka dussayugena acchdesi, yasmantaca nanda ticvarena. yasmato nandassa pacasata vihra krpesti. Chaha.