(15) 5. Tikaakvaggo

1. Avajntisuttavaan

141. Pacamassa pahame savsenti ekatovsena. deyyamukhoti diyanamukho, gahaamukhoti attho. Tamena datv avajntti aya dinna paiggahetumeva jntti eva avamaati. Tamena savsena avajntti appamattake kismicideva kujjhitv jnmaha tay katakamma, ettaka addhna aha ki karonto vasi, nanu tuyhameva katkata vmasantoti-dni vatt hoti. Atha itaro addh koci mayha doso bhavissatti kici paippharitu na sakkoti. Ta khippaeva adhimuccit hotti ta vaa v avaa v sghameva saddahati. Saddahanahena hi dnena esa diyanamukhoti vutto. dheyyamukhoti piy pana hapitamukhoti attho. Magge khaa-vo viya gatgata udaka vaa v avaa v saddahanavasena sampaicchitu hapitamukhoti vutta hoti.
Ittarasaddhoti parittakasaddho. Kusalkusale dhamme na jntti-dsu kusale dhamme ime kusalti na jnti, akusale dhamme ime akusalti na jnti. Tath svajje sadosadhamme ime svajjti, anavajje ca niddosadhamme ime anavajjti, hne hnti, pate patti. Kahasukkasappaibhgeti ime kah sukke paibhetv hitatt sappaibhg nma, ime ca sukk kahe paibhitv hitatt sappaibhgti na jnti.