Sakhysarpa
Sakhysarpa pana eva veditabba. Eka-dvi-ti-catu-paca-cha-satta-aha-nava-dasa-ekdasa-dvdasa- terasa-cuddasa-soasa-sattarasa-ahrasa-eknavsati-pacavsati-ahavsati-tis -chasahi-diyahasatanti pacavsatividh sakhy.Tatha buddho eko, pathavi ek, samuddo eko, sineru eko, devaloko eko, brahmaloko ekoti cha ekak milidappakarae gat.Dve athavase sampassamn bhagavat vihradna anut vihradna nma sabbabuddhehi vaita anumata thomita pasatha vihradna dav devamanuss jtijarbydhimaraehi muccissanti. Vihre sati bhikkh bhikkhuniyo v katoks dassanakmna sulabhadassana bhavissantti.Dve athavase paicca sabbabuddh attan nimmita catupaccaya na paribhujanti: aggadakkhieyyo sathti bah devamanuss catupaccaya datv dukkh muccissanti. Buddh paihriya kav jvitavutti pariyesantti parpavdalopanathacti.Dve akammaj ahetuj anutuj: kso nibbnactiDve athavase sampassamnena vessantarena ra dve putt dinn: dnapathova me na parihyissati, ime kumr mlajalhrabhujanadukkhato mucacissantti.Udakassa dve gu nibbna anuppavih: stalabhvo, ptassa ghammavinayanabhvo cti.Asatiy ajnanena cti dvhi kraehi patti pajjantti cha duk gat.Stena uhena atibhojanenti thi krehi pitta kuppati.Stena uhena annpnena cti tah krehi semha kuppati.Buddhavasatya dhammagarukatya bhikkhubhumimahantatyti thi kraehi ptimokkha paicchanna krpeti.Agadassa tayo gu nibbna anuppavih: gilnakna parisaraa rogavinsana amatakaraanti.Mairatanassa tayo gu nibbna anuppavih: sabbakmadada nahsakara ujjotathakaranti. Ratanacadanassa tayo gu: vaasampanno gadhasampanno rasasampannoti satta tik vutt.Sappimaassa tayo gu: vaasamapanno, gadhasampanno, rasasampannoti sattatik vutt dihadhammaphsuvihratya anavajjaguabahulatya-asesa-ariyavthibhvato sabbabuddhapasathatyti ime cattro athavase sampassamn buddh paisallna sevanti.Ninnatya dvratya ciatya samudcaritattti catuhi krehi manovia dvipacavie anupavattati.Kammavasena yonivasena kulavasena ycanavasenti catunna sanniptna vasena gabbhassvakkanti hoti.Adihantaryo, uddissakatassa antaryo, upakkhaantaryo paribhogantaryoti cattro antary tesu adihantaryo bhagavato athi, ses tayo nathi, uddissakatassa bymappabhya sabbautaassa jvitassa cti catunna antarybhv.Abbh, mahik, megho, rhu cti cattro sriyarog samuddasasa cattro gu: kuapehi asavsiyabhvo, nadhi apraat, mahbhutvsat, vicittapupphasamkiatti.Satta catukk vutt. 5. Bhumimahantat, parisuddhavimalat, ppehi-asavsiyat, duppaivijjhat, bahuvidhasavararakkhiyatti ssanassa ime atuly paca gu vattanti paksanti.Bhojanassa paca gu nibbna anuppavih: accuggatat, acalat duradhirohaat bjrhaat kopnunayavivajjanatti.haccapadena rasena cariyavasatya adhippykratya uttaratyti imehi pacaguehi atho paiggahetabbo cti cattro pacak vutt. 6. Senpati, purohito, akkhadasso, bhagriko, chattagho, khaggagho amaccoti cha amacc gayanti.Vepullo rjagahiyna buddho aggo pavuccatti cha agg. Mavagmikadevaputtena vuttagth ngasenena hariv vutt.Vtiko, pittiko, semhiko, devatpasahrato, samudciato, pubbanimittatoti cha jan supinapassantti tayo chakk vutt. 7. Puthujjanacitta, sotpannacitta, sakadgmicitta, angmicitta, arahantacitta, paccekabuddhacitta, sammsambuddhacittanti satta cittavimuttiyo.Nrado, dhammantar, agraso, kapilo, kaaraggismo, atulo, pubbakaccyanoti satta cariy ovdakrak.
Jighacchya, pipsya, ahin daho, visena ca,
agg-udaka-satthi akle tattha miyyatti.
Ime satta jan aklamaraik nmti tayo sattak vutt. 8. Visama sabhaya pe ahete parivajjiyti imni ahahnni paitehi parivajjanynti parivajjanyahnahaka nma.Rattoduho pe ete athavinsakti ida athavinsakahaka nma.Vasena yasapucchhi pe tesa buddhi pabhijjatti ida buddhivisadakaraahaka nma.Kla desa dpa kula janettimyu msa nekkhamma viloketti ida bodhisattena vilokiyahaka nma.
Vikkayngatamaggo titha tra yuthira;
angata kusalavti ahahn vilokiyti.
Ida angatavilokiyahaka nma.
Vijo hathingo ca skaiko niymako
bhisakko uttarasetu bhikkhu ceva jinakuro,
ete aha angate aha jan vilokiyti.
Ida vilokiyahaka nma.Ratto duhoca mho ca mn luddho tathlasorj ca ghtak aha ngasenena desitti-ida ghtakahaka nma.Vta pittena semhena pe akle tatha viyyatti ida aklamaraakraahaka nma.Na v atho anussitabbo, na rgupasahita citta na dospasahita citta na mohpasahita citta upahpetabba, dsakammakaraporisesu ncavuttin bhavitabba, kyikavcasika suhu rakkhitabba, chaidriyni suh rakkhitabbni, mettbhvanya mnasa upahpetabbanti ida ra milidena samdinna vattahaka nma.Pupphpaa gadhpana phalpaa agadpaa osadhpaa amatpaa ratanpaa sabbpaanti ida paahaka nmti. Dasa ahak vutt. 9.Ratto duho ca mho ca pe khippa bhavati pkaanti ida ittaranavaka nma.Navnupubbavihrasakhtadhammnumajjajanavakanti dve navak vutt. 10. Saghasamusukho dukkhi dhammdhipatikopi ca
Savibhg yaththma jinacakkbhivahako
Sammadihipurakkhro anaasathuko tath
Surakkho kyakammdi samaggbhiratopi ca
Akubho na care cakke buddhdisaraagato
Dasa upsakagu ngasenena desitti
Ida upsakaguadasaka nma.
Gag yamun aciravat sarabhu mah sidhu sarassat vetravat vitath cadabhgt idanadidasaka nma.Sta uha jighacch pips uccro passvo thinamiddha jar bydhi maraanti ida kynuvattakadasaka nma.Buddhe sagravo, dhamme sagravo, saghe sagravo, sabrahmacrisu sagravo, uddesaparipucchsu vyamati, savaabahulo hoti,bhinnaslopi kappa upahpeti, garahabhay kyikavcasikacassa surakkhita hoti, padhnbhimukha citta hoti, karontopi ppa paicchanna caratti ida gihidussldhikaguadasaka nma.Avajjhakavacadhraako, isismaabhaaligadhraako, saghasamayamanupavihatya buddhadhammasagharatanagatatya padhnlayaniketavsatya jinassane dhanapariyesanato varadhammadesanato dhammadpagatiparyaatyaaggo buddhoti ekantojudihitya uposathasamdnato dakkhia visodhetti ekantojudihitya uposathasamdnato dakkhia visodhetti ekantojudihitya uposathasamdnato dakkhia visodhetti ida dakkhivasena dasaka nma.Alagganat, nirlayat, vgo, paha, apunarvattit, sukhumat, mahantat, duranubodhat, dullabhat asadisat, buddhadhammassti ida bodhisattaguadasaka nma.Majjajadna, samajjadna, ithid, asabhadna, cittakammadna, visadna, sathadna, sakhalikadna, kukkuaskaradna, tulka mnanakadnananti ida loke adnasammatadna nma.Mt badhana, pit badhana, bhariy badhana, putt badhana, t badhana, mittbadhana, dhana badhana, lbhasakkrobadhana, issariya badhana, pacakmagu badhananti ida badhanadasaka nma.Vidhav ithi, dubbalo puggalo, amittatipuggalo, mahagghaso, ancriyakulavs, ppamitto, dhanahno, cariyahno, kammahno, payogahno puggaloti ida otabbapuggaladasaka nma.Dame same khantisavare yame niyame akkodhe vihisya sacce soceyyeti dasahnesu satata citta pavattatti ida vessantaraguadasaka nmti.Ekdasa dasak vutt. 11. ksassa ekdasa gu nibbna anuppavih: na jyati, najiyyati, na miyyati, na cavati, na uppajjati, duppasayho, acoraharao, anissito, vihagagamano, nirvarao, anantoti ida ksaguakdasaka nma.Slapkra pe satipahnavthikanti ida dhammanagaraparivrekdasaka nmti dve ekdasak vutt. 12. Ratto rgavasena apaciti na karoti, duho dosavasena, mho mohavasena, unnaomnavasena, nigguo avisesatya, atithaddho atisedhatya, hno hnabhvatya,vacanakaro anissaratya, ppo kadariyatya, dukkhpito dukkhpitatya, luddho lobhavasena, yhito athasdhanavasena apaciti na karotti ida apaciti-akrakapuggaladvdasaka nma ekameva gata. 13. Pasuklikaga tecvarikaga piaptikaga sapadnacrikaga eksanikaga pattapiikaga khalupacachbhattikaga raikaga rukkhamlikaga abbhoksikaga sosnikaga yathsathatikaga nesajajikaganti ida dhutagaterasaka nma ekameva. 14. Cuddasabuddhaavasena cuddasaka veditabba. 16. Alakrapaibodho, maanapaibodho, telamakkhanapaibodho, vaapaibodho, mlpaibodho, gadhapaibodho, vsapaibodho, harakipaibodho, malakapaibodho, ragapaibodho, badhanapaibodho, kocchapaibodho, kappakapaibodho, vijaanapaibodho, kpaibodho, kesesu lyantesu socanti kilamanti paridevanti uratti kadanti sammoha pajjantti ida kesapaibodhasoaka.Tiracchanagato peto micchdihito kuhako mtughtako pitughtako arahantaghtako lohituppdako saghabhedako tithiyapakkantako theyyasavsako bhikkhundsako terasanna garukpattna aatara pajjiv avuhito paako, ubhatobyajanako, nasattavassakoti ida adhammbhisamayapuggalasoasakant dve soasak vutt. 17. Abhijnato sati uppajjati kaumikya, orikaviato hitaviato ahitaviato sabhganimittato vsabhganimittato kathbhiaato lakkhaato saraato muddato gaanto dhraato bhvanato potthakanibadhanato upanikkhepato anubhutato sati uppajjatti ida sati-uppajjankrasattarasaka ekameva. 18. Ahrasabuddhadhammavasena ahrasaka veditabba. 19. Suti sumuti sakhyayog yavesesik gait gadhabb tikicch catubbed pur itihsajotis my hetu mantan yuddh chadas buddhavacanena eknavsatti ida rao sikkhitasatheknavisatika.