36. Moriyabrahmaassa vatthumhi ayamnupubbkath

Amhka bhagavati parinibbute magadharahe macala nma mahgma ahosi. Tattha moriyonma brhmao paivasati saddho pasanno, tassa sennme k bhariy atthi. Spi saddh pasann ratanattayesu. Te ubhopi samagg sammodamn bhikkhusagha nimantetv nicca dna pavattent cvardicatupaccayehi upahahant sla rakkhant uposathakamma karont divasa vtinmenti. Athassa gehe vibhava yebhuyyena dndsu parikkhayamagamsi. Tato brhma smi no gehe dhana parikkha. Katha dna pavatteyymti brhmaassa rocesi, tato brhmao m bhadde cintesi. Yenakenaci upyena dna patihapessmti vatv tasmiyeva attano sa-usshata paksonto ha.
1. Jnamno hi lokasmi, dnasseda phala iti;
na dajj ko suslesu, appampi divasampati.
2. Saggalokanidnni, dnni matim idha;
kohinma naro loke, na dadeyya hite ratoti.
Evaca pana vatv bhadde vana pavisitv anekavidhni pani ca phalni ca pacchipra haritv vikkiitvpi dna na upacchindissmti vatv tato pahya vana gantv pani ca phalni ca haritv vikkiitv dna dento paivasati. Athekadivasa brhmao vana paviho paehi ca phalehi ca pacchi pretv ssen dya geha gacchanto pupphaphalapallavehi vinata nekatarugaanicita sammattnekactakacatuppadanisevita vippakinantapupphapattakijakkhacchannavuktala sandamnastal malajalappavha akaddamninnasupatittehi sundara kandara disv pacchi tre hapetv otio nahyati, tasmi khae tattha ekasmi rukkhe adhivattho devaputto ta tattha nahyanta disv kinnu kho esa kalyajjhsayo v udhu ppajjhsayo sattoti dibbacakkhun upadhranto acchariyapuriso eso duggatopi hutv attano dnappaveiy upacchijjanabhayena vana gantv pani ca phalni ca haritv dukkhena kasirena jvika kappento dnadhamma na upacchindatti cintetv tassa gudayo paicca pacchiya hapitapani ca phalni ca sabbni suvani hontti adhihsi. Athassnubhvena sabba suvaa ahobhi, atha so suvaapuapacchiya upari suvaarsimatthake sabbakmadada mahanta mairatana hapetv antarahito paikkamma ahsi, tato brhmao nahtv uttio pacchiya sampuasuvaavaarasin sambhinnavijjotamnamairatana disv kimetati sakitaparisakito pacchisampa gantv hattha pasretu avisahanto ahsi. Ta disv devaputto dissamnasarrena hatv m tva bhyi brhmaa. May etni nimmitni, gahetv gacchhti ha, atha brhmao devaputtassa katha sutv aya devaputto ima may nimmita, gahetv gacchti vadati. Kinnu kho so attano nubhvena deti, udhu may katapuenti pucchissmi tati pajalikova devaputta pucchanto ha.
3. Pucchmi pajal dni, devaputta mahiddhika;
dadsi me suvaaca, kmada maimuttama.
4. Npi ko no tuva ti,
na mitto nopakrako;
ki tva atthavasa disv,
mama dajjsima dhana.
5. Kena tapena slena, kencraguena ca;
yena dajjsi me deva, ki me sucarita cita.
6. Kinnu purtana kamma, kena kammena dassasi;
athav taviddhiy desi, ta me akkhhi pucchitoti.
Tato devaputto na kho panha brhmaa devoti paresa kici dtu sakkomi, tay pubbe katasucaritnubhvena nibbattatti vatv dibbacakkhun tassa pubbakamma disv tassa paksento ha.
7. Kassape lokapajjote, sambuddhe parinibbute;
sabbattha patthaa si, tassa buddhassa ssana.
8. Tad paccantime gme, tvamsi kuladrako;
saddho si pasanno ca, dyako kusale rato.
9. Tad pabbajito eko, gacchanto antarpathe;
corehi anubaddhosi, acchinnapattacvaro.
10. Skhbhaga nivsetv, prupitv tatheva ta;
antogma pavihosi, esamno pilotike.
11. Tato tva caramna ta, disv kampitamnaso;
vatthayuga adsi tva, saddaha dnato phala.
12. Patthodanena ta bhikkhu, parivisitv yathbala;
pesesi abhivdetv, saddhya suddhamnaso.
13. Ima tva akar pua, tuyheta carita ima;
tassa te puakammassa, amukhyaphala mdisati.
Evaca pana vatv ida te brhmaa dhana rjdhi may anharaya kata, tva aparisakanto gahetv yathdhippya karohi, ima kho pana mairatana icchiticchita pasavati, tenpi nubhvena tava dna anupacchindanto puttadrdayo posehti anussi, ta sutv brhmao tena vuttaniymeneva bhikkhusaghassa mahdna dadanto sla rakkhanto cira vasitv aparabhge tato cuto devaloke nibbattti.
14. Eva nihnp dhanena santo,
dnanvaya neva pariccajanti;
tasm hi bhonto sati deyyadhamme,
m kattha dnesu pamdabhvati.

Moriyabrhmaassa vatthu chahama.