26. Coraghtakavatthumhi ayamnupubbkath
Ekasmi kira samaye amhka bhagav svatthiya upanissya jetavane viharati dhammadesanya mahjanassa saggamokkhasampada dadamno. Tasmisamaye pacasat cor aavito nagara gantv rattibhge corakamma katv tena puttadre posenti. Athekadivasa cor corakammatthya nagara pavisant nagaradvre eka dukkhita janapadamanussa passitv hambho kattha vasatti pucchisu, so attajan janapadavsibhva paksesi. Athassa te kasm bho imin dukkhavsena vasissasi, ehi amhehi saddhi corakamma karonto vatthlakrasampanno puttadra posehi. Imin kapaavsena na vasti hasu. So panime yutta kathentti tesa vacana sampaicchi. Atha te eva sati amhehi saddhi gacchhti vatv na gahetv antonagara pavih tattha tattha vilumpant corakamma akasu. Tad jnapadiko laddhavibhavo imameva varataranti tehi saddhi corakamma karonto jvika kappesi, athekadivasa rjapuris katakamme te sabbeva gahetv pacchbha gha bandhitv kosalarao dassesu, rj te disv evamha, bhae tumhka antare yo etesa mretv jvitakkhaya ppessati, tassa jvitadna dammti, ta sutv te cor sabbe aamaatisuhadasambandhabhvena ta na icchisu. So pana janapadavs manusso ahamete sabbe mressmti rao vatv tennuto te sabbe mresi. Ta disv tuho rj tassa coraghtakamma adsi. So core ca vajjhappatte ca mrento pacavsativassni vasanto aparabhge mahallako ahosi. Atha so mandabalatt katipayapahrenpi cora mretu na sakkoti, rj ta atv aassa coraghtakamma adsi. Atha so coraghtakamm [coraghtakamma itipikatthaci] parihno attano gehe vasati. Tad aataro manusso manta parivattetv nsvtena manussamraakamanta jnti. Tathhi hatthapdakaansassdsu yakici chejjabhejja kattukmo manta parivattetv nsvta vissajjeti. Ta ta hna chijjati bhijjati, eva mahnubhvo so manto, atha so ta purisa upahahitv manta labhitv rao ssana pesesi Aha ito pubbe mahallakatt corna hatthapddayo dukkhena chejja bhejja karomi, mretabbepi dukkhena mremi. Idni panha tath na karomi, mama mantnubhvena chejjabhejjakamma karissmti. Rj ta ssana sutv sdhti ta pakkospetv hnantara tasseva pkatika maksi. So tato pahya ta kamma karonto puna pacavassni atikkmesi. So mahallako khyuko dubbalo maraamacaparyao hutv maraavedandukkhena mahantena bhaynakena saddena vissara viravanto nimlitena cakkhun bhaynaka narakaggijlpajjalanta-ayakamuggaradhare nirayaple ca passanto nipanno hoti, tato tassa paivissakagehe manuss tassa bhaynakasaddasavaena geha chaetv palyisu. Tasmi kira divase mahsriputtatthero dibbacakkhun loka olokent ta coraghtaka tadaheva klakatv niraye nibbattamna disv mayi tattha gate panesa mayi pasdena sagge nibbattatti atv ajja may tassnuggaha ktu vaatti pubbahasamaya nivsetv tassa gharadvra magamsi. Atha so thera disv kuddho kopena taatayamnadeho ajja ta vijjhitv phletv mressmti nipannova manta parivattetv nsvta vissajjesi, thero tasmi khae nirodhasampanno nirodh vuhya suriyo viya virocamno ahsi, atha so therassa tayo vre tatheva katv kici ktu asakkonto ativiya vimhitacitto there citta pasdetv attano paiyatta pyasa therassa dpesi, thero magala vahetv vihrameva agamsi, coraghtako therassa dinnadna anussaranto tasmi khae kla katv sagge nibbatti. Aho vtargna buddhaputtna nubhvo. Eva narake nibbattamnopissa balena sagge nibbattoti. Tathhi. 1. Dna ta manussna, dna duggativraa;
dna saggassa sopna, dna santikara para.
2. Icchiticchitadnena, dna cintma viya;
kapparukkhova sattna, dna bhaddaghaoviya.
3. Slavantassa dnena, cakkavattisirimpi ca;
labhanti sakkasampatti, tath lokuttara sukha.
4. Ppakammesu nirato, hitoya narakyane [narakvane itipikatthaci];
sriputtassa therassa, piaptassa vhas.
5. Apya parivajjetv, nekadukkhasamkula;
devasaghaparibbho, gato devapura vara.
6. Tasm sukhette saddhya, detha dnni kmada;
dna dentehi slampi, planyatisundaranti [planactisundara itipikatthaci].
Atha bhikkh dhammasabhya sannipatitv nisinn bhagavanta pucchisu, kibhante so ppo catsu apyesu katarasmi nibbattoti. Atha satth ajjesa bhikkhave sriputtassa dinnadnnubhvena devaloke nibbatto, tasseva nissandena angate paccekabuddho bhavissatti byksti. 7. Bho sriputte nihitappadna,
khaena ppeti hi saggamagga;
tasm sukhettesu dadtha dna,
kmattha ce saggamokkha parattha.
Coraghtakavatthu chahama.