Cagosigasutta

Eva me suta eka samaya bhagav ntike viharati gijakvasathe, tena kho pana samayena yasm ca anuruddho yasm ca nandiyo yasm ca kimilo gosigaslavanadye viharanti. Athakho bhagav syanhasamaya paisalln vuhito yena gosigaslavanadyo, tenupasakami. Addas kho dyaplo bhagavanta dratova gacchanta. Disvna bhagavanta etadavoca m mahsamaa eta dya pvisi, santettha tayo kulaputt attakmarp viharanti, m tesa aphsukamaksti.
Aha ime kulaputte paggahitv ukkasitv paisanthra katv dhamma nesa desessmti.
Assosi kho yasm anuruddho dyaplassa bhagavat saddhi mantayamnassa. Sutvna dyapla etadavoca, m vuso dyapla bhagavanta vresi, satth no bhagav anuppattoti.
Maya tayo jan idha viharma, ae pabbajit nma natthi, ayaca dyaplo pabbajitena viya saddhi katheti, ko nu kho bhavissatti.
Aya dyaplo phaakata sivisa gvya gahetu hattha pasrentoviya loke aggapuggalena saddhi kathentova na jnti, aatarabhikkhun viya saddhi kathetti.
Maya tayo jan samaggavya vasma. Sacha ekakova paccuggamana karissmi. Samaggavso nma na bhavissatti piyamitte gahetvva paccuggamana karissmi. Yath ca bhagav mayha piyo, eva sahynampi me piyoti, tehi saddhi paccuggamana ktukmo saya akatvva upasakami.
Tassa mayha bhante eva hoti, ya nnha saka citta nikkhipitv imesayeva yasmantna cittassa vasena vatteyyanti. So kho aha bhante saka citta nikkhipitv imesayeva yasmantna cittassa vasena vattmi, nnhi kho no bhante ky ekaca pana mae cittanti.
Sdhu sdhu anuruddh, kacci pana vo anuruddh appamatt tpino pahitatt viharathti.
Taggha maya bhante appamatt tpino pahitatt viharmti.
Yath katha pana tumhe anuruddh appamatt tpino pahitatt viharathti.
Atthi pana vo anuruddh eva appamattna tpna pahitattna viharantna uttarimanussadhamm alamariyaadassanaviseso adhigato phsuvihroti.
Ki hi no siy bhante. Idha maya bhante yvadeva kakhma, vivicceva kmehi vivicca akusalehi dhammehi savitakka savicra vivekaja ptisukha pahama jhna upasampajja viharma, aya kho no bhante amhka appamattna tpna pahitattna viharantna uttarimanussadhamm alamariyaadassanaviseso adhigato phsuvihroti.