Sasahdi-anekatthataddhita
238. Yena v sasaha tarati carati vahati ikoti iko. Vkrena nekatthenekapaccay ca. Ghatena sasaho ghtiko, odano. Upena taratti opiko, upiko v, na pakkhe vuddhi. Sakaena caratti skaiko. Ssena vahatti ssiko, na vuddhi. Itthiligato eyyako, ako ca. Campya jto campeyyako. Eva braseyyako. ako kusinrya vasatti kosinrako. Janapadato ako ca magadhesu vasati, tesa issaro v mgadhako. Tajjtiy visihatthe jnyo. Assajtiy visiho assjnyo. o - agganti jnitabba aggaa, dvitta. 239. Tamadhte tena katdisannidhnaniyogasippabhaa jvikatthesu ca. Ta adhte iccdsvatthesu disaddena hatdsu ca iko v hoti. Abhidhammamadhteti bhidhammiko, abhidhammiko v, na pakkhe vuddhi. Vacas kata kamma vcasika. Eva mnasika, ettha Sa sare vgamothnuvattitdisaddena sgamo. Sarre sannidhn vedan srrik. Dvre niyutto dovriko, ettha- mynamgamo hneti vakrato pubbe okrgamo. Sippanti gtdikal, v assa sippanti veiko, atra veti vvdana. Gandho assa bhaanti gandhiko, mage hantv jvatti mgaviko, vakrgamo. Jlena hato jliko, suttena baddho suttiko, cpo assa yudhanti cpiko, vto assa bdho atthti v vtiko, buddhe pasanno buddhiko, vatthena kta bhaa vatthika. Kumbho assa parima, ta marahati, tesa rsi v kumbhiko. Akkhena dibbatti akkhiko, magadhesu vasati, jtoti v mgadhiko iccdi. 240. a rg tena ratta tassedamaatthesu ca. Tena ratta tydyatthesu o v hoti. Kasvena ratta ksva. Eva nla ptamiccdi. Na vuddhi, mahisassa ida mhisa, siga. Eva rjaporisa, ettha ayuvanac do puna vuddhiggahaena uttarapadassa vuddhi. Magadhehi gato, tatra jto, tesa issaro, te assa nivsoti v mgadho, kattikdhi yutto kattiko, mso. Buddho assa devatti buddho. Bykaraa avecca adhteti veyykarao. Ettha mynamdin yakrato pubbe e gamo, yassa dvitta. Sagarehi nibbatto sgaro-iccdi. 241. Jtdnamimiy ca. Jtdsu imo iyo ca hoti, casaddena kiyo ca. Pacch jto pacchimo, manussajtiy jto manussajtiyo. Ante niyutto antimo, antiyo. Eva andhakiyo. Putto assa atthti puttimo, puttiyo. Eva kappiyo. 242. Tadassahnamyo ceti yo, cakrena hitdyatthepi, bandhanassa hna bandhanya, cakamanassa hita cakamanya. 243. lu tabbahuleti lu. Abhijjhbahulo abhijjhlu.