[305] 5. Slavmasanajtakavaan

Natthi loke raho nmti ida satth jetavane viharanto kilesaniggaha rabbha kathesi. Vatthu ekdasakanipte pnyajtake (j. 1.11.59 dayo) vi bhavissati. Aya panettha sakhepo pacasat bhikkh antojetavane vasant majjhimaymasamanantare kmavitakka vitakkayisu. Satth chasupi rattidivkohsesu yath ekacakkhuko cakkhu, ekaputto putta, cmar vla appamdena rakkhati, eva niccakla bhikkh oloketi. So rattibhge dibbacakkhun jetavana olokento cakkavattirao attano nivesane uppannacore viya te bhikkh disv gandhakui vivaritv nandatthera mantetv nanda, antojetavane koisanthre vasanakabhikkh sanniptpetv gandhakuidvre sana papehti ha. So tath katv satthu paivedesi. Satth paattsane nisditv sabbasaghikavasena mantetv bhikkhave, porakapait ppakarae raho nma natthti ppa na karisti vatv tehi ycito atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto brhmaakule nibbattitv vayappatto tattheva brasiya dispmokkhassa cariyassa santike pacanna mavakasatna jehako hutv sippa uggahti. cariyassa pana vayappatt dht atthi. So cintesi imesa mavakna sla vmasitv slasampannasseva dhtara dassmti. So ekadivasa mavake mantetv tt, mayha dht vayappatt, vivhamass kressmi, vatthlakra laddhu vaati, gacchatha tumhe attano attano takna apassantnaeva thenetv vatthlakre haratha, kenaci adihameva gahmi, dassetv bhata na gahmti ha. Te sdhti sampaicchitv tato pahya takna apassantna thenetv vatthapiandhandni haranti. cariyo bhatbhata visu visu hapesi. Bodhisatto pana na kici hari. Atha na cariyo ha tva pana, tta, na kici harasti. ma, cariyti. Kasm, ttti. Tumhe na kassaci passsantassa bhata gahatha, aha pana ppakarae raho nma na passmti dpento im dve gth ha
17. Natthi loke raho nma, ppakamma pakubbato;
passanti vanabhtni, ta blo maat raho.
18. Aha raho na passmi, sua vpi na vijjati;
yattha aa na passmi, asua hoti ta mayti.
Tattha rahoti paicchannahna. Vanabhtnti vane nibbattabhtni. Ta bloti ta ppakamma raho may katanti blo maati. Sua vpti ya v hna sattehi sua tuccha bhaveyya, tampi natthti ha.
cariyo tassa pasditv tta, na mayha gehe dhana natthi, aha pana slasampannassa dhtara dtukmo ime mavake vmasanto evamaksi, mama dht tuyhameva anucchavikti dhtara alakaritv bodhisattassa adsi. Sesamavake tumhehi bhatbhata tumhka gehameva nethti ha.
Satth iti kho, bhikkhave, te dusslamavak attano dusslatya ta itthi na labhisu, itaro paitamavo slasampannatya labhti vatv abhisambuddho hutv itar dve gth abhsi
19. Dujjacco ca sujacco ca, nando ca sukhavahito;
vajjo ca addhuvaslo ca, te dhamma jahumatthik.
20. Brhmao ca katha jahe, sabbadhammna prag;
yo dhammamanupleti, dhitim saccanikkamoti.
Tattha dujjaccoti-dayo cha jehakamav, tesa nma gahi, avasesna nma aggahetv sabbasaghikavaseneva te dhamma jahumatthikti ha. Tattha teti sabbepi te mav. Dhammanti itthipailbhasabhva Jahumatthikti jahu atthik, ayameva v pho. Makro padabyajanasandhivasena vutto. Ida vutta hoti sabbepi te mav tya itthiy atthikva hutv attano dusslatya ta itthipailbhasabhva jahisu.
Brhmao cti itaro pana slasampanno brhmao. Katha jaheti kena kraena ta itthipailbhasabhva jahissati. Sabbadhammnanti imasmi hne lokiyni paca slni, dasa slni, ti sucaritni ca, sabbadhamm nma, tesa so pra gatoti prag. Dhammanti vuttappakrameva dhamma yo anupleti rakkhati. Dhitimti slarakkhanadhitiy samanngato. Saccanikkamoti sacce sabhvabhte yathvutte sladhamme nikkamena samanngato.
Satth ima dhammadesana haritv saccni paksetv jtaka samodhnesi, saccapariyosne tni paca bhikkhusatni arahatte patihahisu.
Tad cariyo sriputto ahosi, paitamavo pana ahameva ahosinti.

Slavmasanajtakavaan pacam.