[29] 9. Kahajtakavaan

Yato yato garu dhuranti ida satth jetavane viharanto yamakapihriya rabbha kathesi. Ta saddhi devorohaena terasakanipte sarabhamigajtake (j. 1.13.134 dayo) vi bhavissati. Sammsambuddhe pana yamakapihriya katv devaloke temsa vasitv mahpavraya sakassanagaradvre oruyha mahantena parivrena jetavana pavihe bhikkh dhammasabhya sannipatitv vuso, tathgato nma asamadhuro, tathgatena vuhadhura ao vahitu samattho nma natthi, cha satthro mayameva pihriya karissma, mayameva pihriya karissmti vatv ekampi pihriya na akasu, aho satth asamadhuroti satthu guakatha kathent nisdisu. Satth gantv kya nuttha, bhikkhave, etarahi kathya sannisinnti pucchi. Maya, bhante, na aya kathya, evarpya nma tumhkameva guakathyti. Satth bhikkhave, idni may vuhadhura ko vahissati, pubbe tiracchnayoniya nibbattopi aha attan samadhura kaci nlatthanti vatv atta hari.
Atte brasiya brahmadatte rajja krente bodhisatto goyoniya paisandhi gahi. Atha na smik taruavacchakakleyeva ekiss mahallikya ghare vasitv tass nivsavetanato paricchinditv adasu. S ta ygubhattdhi paijaggamn puttahne hapetv vahesi. So ayyikkako tveva nma payittha. Vayappatto ca ajanavao hutv gmagoehi saddhi carati, slcrasampanno ahosi. Gmadrak sigesupi kaesupi galepi gahetv olambanti, naguhepi gahetv kanti, pihiyampi nisdanti. So ekadivasa cintesi mayha mt duggat, ma puttahne hapetv dukkhena posesi, yannha bhati katv ima duggatabhvato moceyyanti. So tato pahya bhati upadhrento carati.
Athekadivasa eko satthavhaputto pacahi sakaasatehi visamatittha sampatto, tassa go sakani uttretu na sakkonti, pacasu sakaasatesu go yugaparamparya yojit ekampi sakaa uttretu nsakkhisu. Bodhisattopi gmagoehi saddhi tattha sampe carati. Satthavhaputtopi gosuttavittako, so atthi nu kho etesa gunna antare imni sakani uttretu samattho usabhjnyoti upadhrayamno bodhisatta disv aya jnyo sakkhissati mayha sakani uttretu, ko nu kho assa smikoti goplake pucchi ko nu kho bho imassa smiko, aha ima sakae yojetv sakaesu uttritesu vetana dassmti. Te hasu gahetv na yojetha, natthi imassa imasmi hne smikoti. So na nsya rajjukena bandhitv kahento cletumpi nsakkhi. Bodhisatto kira bhatiy kathitya gamissmti na agamsi. Satthavhaputto tassdhippya atv smi, tay pacasu sakaasatesu uttritesu ekekassa sakaassa dve dve kahpae bhati katv sahassa dassmti ha. Tad bodhisatto sayameva agamsi. Atha na puris purimasakaesu yojesu. Atha na ekavegeneva ukkhipitv thale patihpesi. Etenupyena sabbasakani uttresi.
Satthavhaputto ekekassa sakaassa ekeka katv pacasatni bhaika katv tassa gale bandhi. So aya mayha yathparicchinna bhati na deti, na dnissa gantu dassmti gantv sabbapurimasakaassa purato magga nivretv ahsi. Apanetu vyamantpi na apanetu nsakkhisu. Satthavhaputto jnti mae esa attano bhatiy nabhvanti ekekasmi sakae dve dve katv sahassabhaika bandhitv aya te sakauttaraabhatti gvya laggesi. So sahassabhaika dya mtu santika agamsi. Gmadrak ki nmeta ayyikkakassa galeti bodhisattassa santika gacchanti. So te anubandhitv dratova palpento mtu santika gato. Pacanna pana sakaasatna uttritatt rattehi akkhhi kilantarpo payittha. Ayyik tassa gvya sahassatthavika disv tta, aya te kaha laddhti goplakadrake pucchitv tamattha sutv tta, ki aha tay laddhabhatiy jvitukm, kikra evarpa dukkha anubhosti vatv bodhisatta uhodakena nhpetv sakalasarra telena makkhetv pnya pyetv sappya bhojana bhojetv jvitapariyosne saddhi bodhisattena yathkamma gat.
Satth na, bhikkhave, tathgato idneva asamadhuro, pubbepi asamadhuroyevti vatv ima dhammadesana haritv anusandhi ghaetv abhisambuddho hutv ima gthamha
29. Yato yato garu dhura, yato gambhravattan;
tadssu kaha yujanti, svssu ta vahate dhuranti.
Tattha yato yato garu dhuranti yasmi yasmi hne dhura garu bhriya hoti, ae balibadd ukkhipitu na sakkonti. Yato gambhravattanti vattanti etthti vattan, maggasseta nma, yasmi hne udakacikkhallamahantatya v visamacchinnataabhvena v maggo gambhro hotti attho. Tadssu kaha yujantti ettha assti niptamatta, tad kaha yujantti attho. Yad dhuraca garu hoti maggo ca gambhro, tad ae balibadde apanetv kahameva yojentti vutta hoti. Svssu ta vahate dhuranti etthpi assti niptamattameva, so ta dhura vahatti attho.
Eva bhagav tad, bhikkhave, kahova ta dhura vahatti dassetv anusandhi ghaetv jtaka samodhnesi tad mahallik uppalava ahosi, ayyikkako pana ahameva ahosinti.

Kahajtakavaan navam.