6. Nadkassapattheragthvaan
Atthya vata meti-dik yasmato nadkassapattherassa gth. K uppatti? Ayampi purimabuddhesu katdhikro tattha tattha bhave vivapanissaya kusala upacinanto padumuttarassa bhagavato kle kulagehe nibbattitv viuta patto ekadivasa satthra piya caranta disv pasannamnaso attan ropitassa ambarukkhassa pahamuppanna manosilvaa eka ambaphala adsi. So tena puakammena devamanussesu sasaranto imasmi buddhuppde magadharahe brhmaakule uruvelakassapassa bht hutv nibbatto. Vayappatto nissaraajjhsayatya gharvsa anicchanto tpasapabbajja pabbajitv thi tpasasatehi saddhi nerajarya nadiy tre assama mpetv viharati. Nadtre vasanato hissa kassapagottatya ca nadkassapoti sama ahosi. Tassa bhagav saparisassa ehibhikkhubhvena upasampada adsi. Ta sabba khandhake (mahva. 36-39) gatameva. So bhagavato dittapariyyadesanya (mahva. 54; sa. ni. 4.28) arahatte patihsi. Tena vutta apadne (apa. thera 2.44.81-87)
Padumuttarabuddhassa, lokajehassa tdino;
piya vicarantassa, dhrato uttama yasa.
Aggaphala gahetvna, vippasannena cetas;
dakkhieyyassa vrassa, adsi satthuno aha.
Tena kammena dvipadinda, lokajeha narsabha;
pattomhi acala hna, hitv jayaparjaya.
Satasahassito kappe, ya dnamadadi tad;
duggati nbhijnmi, aggadnassida phala.
Kiles jhpit mayhape kata buddhassa ssananti;
arahatte pana patihito aparabhge attano paipatti paccavekkhitv dihisamugghtakittanamukhena aa bykaronto 340. atthya vata me buddho, nadi nerajara ag;
yassha dhamma sutvna, micchdihi vivajjayi.
341. Yaji uccvace yae, aggihutta juhi aha;
es suddhti maanto, andhabhto puthujjano.
342. Dihigahanapakkhando, parmsena mohito;
asuddhi maisa suddhi, andhabhto aviddasu.
343. Micchdihi pahn me, bhav sabbe vidlit;
juhmi dakkhieyyaggi, namassmi tathgata.
344. Moh sabbe pahn me, bhavatah padlit;
vikkho jtisasro, natthi dni punabbhavoti.
Im paca gth abhsi.
Tattha atthya vata meti mayha atthya vata hitya vata. Buddhoti sabbaubuddho. Nadi nerajara agti nerajarsakhta nadi agachi, tass nadiy tre ca mama bhtu uruvelakassapassa assama upagatoti adhippyo. Idni yathvuttamattha vivaritu yasshanti-di vutta. Yassti yassa buddhassa bhagavato. Dhamma sutvnti catusaccapaisayutta dhamma sutv, sotadvrnusrena upalabhitv. Micchdihi vivajjayinti yadhi suddhi hotti-dinayappavatta vipartadassana pajahi. Micchdihi vivajjayinti vuttamevattha vitthretv dassetu yajinti-dimha. Tattha yaji uccvace yaeti pkaayae somaygavjapeyydike nnvidhe yae yaji. Aggihutta juhi ahanti tesa yana yajanavasena huti paggahanto aggi paricari. Es suddhti maantoti es yaakiriy aggipricariy suddhihetubhvato suddhi eva me sasrasuddhi hotti maamno. Andhabhto puthujjanoti pacakkhuvekallena avijjandhatya andhabhto puthujjano hutv vanagahanapabbatagahandni viya duratikkamanahena dihiyeva gahana dihigahana ta pakkhando anupavihoti dihigahanapakkhando. Parmsenti dhammasabhva atikkamitv idameva saccanti parmasanato parmsasakhtena micchbhinivesena. Mohitoti mhabhva ppito. Asuddhi maisa suddhinti asuddhi magga suddhi magganti maisa mai. Tattha kraamha andhabhto aviddasti. Yasm avijjya andhabhto, tato eva dhammdhamma yuttyuttaca avidv, tasm tath mainti attho. Micchdihi pahn meti evabhtassa pana satthu sammukh catusaccagabbha dhammakatha sutv yoniso paipajjantassa ariyamaggasammdihiy sabbpi micchdihi samucchedappahnavasena mayha pahn. Bhavti kmabhavdayo sabbepi bhav ariyamaggasatthena vidlit viddhasit. Juhmi dakkhieyyagginti havanydike agg chaetv sadevakassa lokassa aggadakkhieyyatya sabbassa ca ppassa dahanato dakkhieyyaggi sammsambuddha juhmi paricarmi. Tayida mayha dakkhieyyaggiparicaraa dadhinavantamathitasappi-dinirapekkha satthu namassanamevti ha namassmi tathgatanti. Atha v juhmi dakkhieyyagginti dyakna dakkhiya mahapphalabhvakaraena ppassa ca dahanena dakkhieyyaggibhta attna juhmi paricarmi tath katv paricarmi, tath katv pariharmi. Pubbe aggideva namassmi, idni pana namassmi tathgatanti. Moh sabbe pahn meti dukkhe adibhed sabbe moh mayha pahn samucchinn, tato eva bhavatah padlit. Vikkho jtisasro, natthi dni punabbhavoti tsu padesu me-saddo netv yojetabbo.
Nadkassapattheragthvaan nihit.