Uplittheravatthu
228. Chahe vinayadharna yadida uplti vinayadharna bhikkhna uplitthero aggoti dasseti. Thero kira tathgatasseva santike kammahna gahetv vipassana vahetv arahatta ppui. Tathgatasseva santike vinayapiaka uggahitv bhrukacchakavatthu, ajjukavatthu, (pr. 158) kumrakassapavatthunti imni ti vatthni sabbautaena saddhi sasandetv kathesi. Tasm vinayadharna aggo nma jto. Tassa pahakamme ayamanupubbikath padumuttarabuddhakle kiresa hasavatiya kulaghare nibbatto ekadivasa satthu dhammakatha suanto satthra eka bhikkhu vinayadharna aggahne hapenta disv adhikrakamma katv ta hnantara patthesi. So yvajva kusala katv devamanussesu sasaranto imasmi buddhuppde kappakagehe paisandhi gahi uplidrakotissa nma akasu. So vayappatto channa khattiyna pasdhako hutv tathgate anupiyambavane viharante pabbajjatthya nikkhamantehi teti chahi khattiyehi saddhi nikkhamitv pabbaji. Tassa pabbajjvidhna piya (cava. 330) gatameva. So pabbajitv upasampanno satthra kammahna kathpetv mayha, bhante, araavsa anujnthti ha. Bhikkhu tava arae vasantassa ekameva dhura vahissati, amhka pana santike vasantassa vipassandhuraca ganthadhuraca paripressatti. Thero satthu vacana sampaicchitv vipassanya kamma karonto nacirasseva arahatta ppui. Atha na satth sayameva sakala vinayapiaka uggahpesi. So aparabhge heh vuttni ti vatthni vinicchini. Satth ekekasmi vinicchite sdhukra datv tayopi vinicchaye ahuppatti katv thera vinayadharna aggahne hapesti.