14. Etadaggavaggo
(14) 4. Catuttha-etadaggavaggo
nandattheravatthu
219-223. Catutthassa pahame bahussutnanti-dsu aepi ther bahussut satimant gatimant dhitimant upahk ca atthi. Aya panyasm buddhavacana uggahanto dasabalassa ssane bhagrikapariyattiya hatv gahi. Tasm bahussutna aggo nma jto. Imasseva ca therassa buddhavacana gahetv dhraakasati aehi therehi balavatar ahosi, tasm satimantna aggo nma jto. Ayameva cyasm ekapade hatv sahi padasahassni gahanto satthr kathitaniymeneva sabbapadni jnti, tasm gatimantna aggo nma jto. Tasseva cyasmato buddhavacana uggahanavriya sajjhyanavriyaca dhraavriyaca satthu upahnavriyaca aehi asadisa ahosi, tasm dhitimantna aggo nma jto. Tathgata upahahanto cesa na aesa upahkabhikkhna upahnkrena upahahi, ae hi tathgata upahahant na cira upahahisu, na ca buddhna mana gahetv upahahisu. Aya thero pana upahkahna laddhadivasato pahya raddhavriyo hutv tathgatassa mana gahetv upahahi. Tasm upahkna aggo nma jto. Tassa pahakamme ayamanupubbikath ito kira satasahassamatthake kappe padumuttaro nma satth loke uppajji. Tassa hasavat nma nagara ahosi, nando nma rj pit, sumedh nma dev mt, bodhisatto uttarakumro nma ahosi. So puttassa jtadivase mahbhinikkhamana nikkhamma pabbajitv padhnamanuyutto anukkamena sabbauta patv anekajtisasranti udna udnetv sattha bodhipallake vtinmetv pathaviya hapessmti pda abhinhari. Atha pathavi bhinditv heh vuttappama paduma uhsi. Tadupdya bhagav padumuttaroteva payittha. Tassa devalo ca sujto ca dve aggasvak ahesu amit ca asam ca dve aggasvik, sumano nma upahko. Padumuttaro bhagav pitu sagaha kurumno bhikkhusatasahassaparivro hasavatiy rjadhniy vasati. Kanihabht panassa sumanakumro nma. Tassa rj hasavatito vsayojanasate bhogagma adsi. So kadci kadci gantv pitaraca satthraca passati. Athekadivasa paccanto kupito sumano rao pesesi. Rj tva may tattha kasm hapitoti paipesesi. So core vpasametv upasanto, deva, janapadoti rao pesesi. Rj tuho sgha mama putto gacchatti ha. Tassa sahassamatt amacc honti. So tehi saddhi antarmagge mantesi mayha pit tuho sace me vara deti, ki gahmti? Atha na ekacce hatthi gahatha, assa gahatha, janapada gahatha, satta ratanni gahathti hasu. Apare tumhe pathavissarassa putt, na tumhka dhana dullabha, laddhampi ceta sabba pahya gamanya, puameva eka dya gamanya. Tasm deve vara dadamne temsa padumuttarabhagavanta upahtu vara gahathti hasu. So tumhe mayha kalyamitt, na meta citta atthi, tumhehi pana uppdita, eva karissmti gantv pitara vanditv pitar ligetv matthake cumbetv vara te putta demti vutte icchmaha, mahrja, bhagavanta temsa cathi paccayehi upahahanto jvita avajha ktu, ima me deva vara dehti ha. Na sakk, tta, aa varehti. Deva, khattiyna nma dve kath natthi, etadeva me vara dehi, na mama aena atthoti. Tta, buddhna nma citta dujjna, sace bhagav na icchissati, may dinnepi ki bhavissatti? Sdhu, deva, aha bhagavato citta jnissmti vihra gato. Tena ca samayena bhattakicca nihpetv bhagav gandhakui paviho hoti, so maalame sannipatitna bhikkhna santika agamsi. Te na hasu rjaputta, kasm gatosti? Bhagavanta dassanya, dassetha me bhagavantanti. Na maya, rjaputta, icchiticchitakkhae satthra dahu labhmti. Ko pana, bhante, labhatti? Sumanatthero nma rjaputtti. So kuhi, bhante, theroti? Therassa nisinnahna pucchitv gantv vanditv icchmaha, bhante, bhagavanta passitu, dassetha me bhagavantanti ha. Thero passantasseva rjakumrassa pokasiajjhna sampajjitv mahpathavi udaka adhihya pathaviya nimujjitv satthu gandhakuiyayeva pturahosi. Atha na bhagav sumana kasm gatosti ha. Rjaputto, bhante, bhagavanta dassanya gatoti. Tena hi bhikkhu sana papehti. Puna thero passantasseva rjakumrassa buddhsana gahetv antogandhakuiya nimujjitv bahiparivee ptubhavitv parivee sana papesi. Rjakumro imni dve acchariykrni disv mahanto vatya bhikkhti cintesi. Bhagavpi gandhakuito nikkhamitv paatte sane nisdi. Rjaputto bhagavanta vanditv paisanthra aksi. Kad gatosi rjaputtti vutte, bhante, tumhesu gandhakui pavihesu, bhikkh pana na maya icchiticchitakkhae bhagavanta dahu labhmti ma therassa santika phesu. Thero pana ekavacaneneva dasseti, thero, bhante, tumhka ssane vallabho maeti. ma rjakumra, vallabho esa bhikkhu mayha ssaneti. Bhante, buddhna ssane ki katv vallabh hontti? Dna datv sla samdiyitv uposathakamma katv kumrti. Bhagav aha thero viya buddhassane vallabho hotukmo, sve mayha bhikkha adhivsethti. Adhivsesi bhagav tuhbhvena Rjakumro attano vasanahna gantv sabbaratti mahsakkra sajjetv satta divasni khandhvrabhatta nma adsi. Sattame divase satthra vanditv, bhante, may pitu santik temsa antovassa tumhka paijagganavaro laddho, temsa me vassvsa adhivsethti. Bhagav atthi nu kho tattha gatena atthoti oloketv atthti disv sugre kho, rjakumra, tathgat abhiramantti ha. Kumro ata bhagav ata sugatti vatv aha, bhante, purimatara gantv vihra kremi, may pesite bhikkhusatasahassena saddhi gacchathti bhagavanta paia ghpetv pitu santika gantv dinn me, deva, bhagavat pai, may pahite bhagavanta peseyyathti vatv pitara vanditv nikkhamitv yojane yojane vihra krento vsayojanasata addhna gato. Gantv ca attano nagare vihrahna vicinanto sobhananmassa kuumbikassa uyyna disv satasahassena kiitv satasahassa vissajjetv vihra kresi. Tattha bhagavato gandhakui sesabhikkhnaca rattihnadivhnatthya kuileamaape kretv pkraparikkhepa dvrakohakaca nihpetv pitu santika pesesi nihita mayha kicca, satthra pahiathti. Rj bhagavanta bhojetv bhagav sumanassa kicca nihita, tumhka gamana paccssatti ha. Bhagav bhikkhusatasahassaparivuto yojane yojane vihresu vasamno agamsi. Kumro satth gacchatti sutv yojana paccuggantv gandhamldhi pjayamno vihra pavesetv
Satasahassena me kta, satasahassena mpita;
sobhana nma uyyna, paiggaha mahmunti.
Vihra niyydesi. So vasspanyikdivase dna datv attano puttadre ca amacce ca pakkospetv ha satth amhka santika dratova gato, buddh ca nma dhammagaruk na misacakkhuk Tasm aha ima temsa dve sake nivsetv dasa slni samdiyitv idheva vasissmi, tumhe khsavasatasahassassa iminva nhrena temsa dna dadeyythti.
So sumanattherassa vasanahnasabhgeyeva hne vasanto ya thero bhagavato vatta karoti, ta sabba disv imasmi hne ekantavallabho esa thero, etasseva me hnantara patthetu vaatti cintetv upakahya pavraya gma pavisitv sattha mahdna datv sattame divase bhikkhusatasahassassa pdamle ticvara hapetv bhagavanta vanditv, bhante, yadeta may sattha khandhvradnato pahya pua kata, ta neva sakkasampatti, na mrabrahmasampatti patthayantena, buddhassa pana upahkabhva patthentena kata. Tasm ahampi bhagav angate sumanatthero viya ekassa buddhassa upahko homti pacapatihitena patihahitv vandi. Satth tassa anantarya disv bykaritv pakkmi. Kumro ta sutv buddh ca nma advejjhakath hontti dutiyadivase gotamabuddhassa pattacvara gahetv pihito pihito gacchanto viya ahosi. So tasmi buddhuppde vassasatasahassa dna datv sagge nibbattitv kassapabuddhakle piya carato therassa pattaggahaattha uttarisaka datv pja aksi. Puna sagge nibbattitv tato cuto brasirj hutv uparipsdavaragato gandhamdanato ksena gacchante aha paccekabuddhe disv nimantpetv bhojetv attano magala-uyyne tesa aha paaslyo kretv tesa nisdanatthya attano nivesane aha sabbaratanamayni phni ceva mai-dhrake ca paiydetv dasa vassasahassni upahna aksi. Etni pkaahnni. Kappasatasahassa pana dna dadamnova amhka bodhisattena saddhi tusitapure nibbattitv tato cuto amitodanasakkassa gehe nibbatti. Athassa sabbeva take nandite pamudite karonto jtoti nandotveva nma akasu. So anupubbena katbhinikkhamane sammsambodhi patv pahamagamanena kapilavatthu gantv tato nikkhante bhagavati bhagavato parivrattha rjakumresu pabbajantesu bhaddiydhi saddhi nikkhamitv bhagavato santike pabbajitv nacirasseva yasmato puassa mantiputtassa santike dhammakatha sutv sotpattiphale patihahi. Tena kho pana samayena bhagavato pahamabodhiya vsati vassni anibaddh upahk ahesu. Ekad ngasamlo pattacvara gahetv vicari ekad ngito, ekad upavno, ekad sunakkhatto, ekad cundo samauddeso ekad sgato, ekad rdho, ekad meghiyo. Tattha ekad bhagav ngasamlattherena saddhi addhnamaggappaipanno dvedhpatha patto. Thero magg okkamma bhagav aha imin maggena gacchmti ha. Atha na bhagav ehi bhikkhu, imin maggena gacchmti ha. So handa bhagav tumhka pattacvara gahatha, aha imin maggena gacchmti vatv pattacvara bhmiya hapetu raddho. Atha na bhagav hara bhikkhti vatv pattacvara gahetv gato. Tassapi bhikkhuno itarena maggena gacchato cor pattacvaraceva harisu, ssaca bhindisu. So bhagav idni me paisaraa, na aoti cintetv lohitena galantena bhagavato santika gami. Kimida bhikkhti ca vutte ta pavatti rocesi. Atha na bhagav m cinteyi bhikkhu, etassa krayeva ta nivrayimhti vatv samasssesi. Ekad pana bhagav meghiyattherena saddhi pcnavase migadye jantugma agamsi. Tatrpi meghiyo jantugme piya caritv nadtre psdika ambavana disv bhagav tumhka pattacvara gahatha, aha tasmi ambavane samaadhamma karomti vatv bhagavat tikkhattu nivriyamnopi gantv akusalavitakkehi anvsatto paccgantv ta pavatti rocesi. Tampi bhagav imameva te kraa sallakkhetv nivrayimhti vatv anupubbena svatthi agamsi. Tattha gandhakuiparivee paattavarabuddhsane nisinno bhikkhusaghaparivuto bhikkh mantesi bhikkhave, idnimhi mahallako, ekacce bhikkh imin maggena gacchmti vutte aena gacchanti, ekacce mayha pattacvara bhmiya nikkhipanti, mayha nibaddhupahka eka bhikkhu jnthti Bhikkhna dhammasavego udapdi. Athyasm sriputto uhysan bhagavanta vanditv aha, bhante, tumheyeva patthayamno satasahassakappdhika asakhyeyya pramiyo prayi, nanu mdiso mahpao upahko nma vaati, aha upahahissmti ha. Ta bhagav ala, sriputta, yassa disya tva viharasi, asu ve s dis, tava hi ovdo buddhna ovdasadiso, tena me tay upahkakicca atthti paikkhipi. Eteneva upyena mahmoggallna di katv asti mahsvak uhahisu. Te sabbe bhagav paikkhipi. nandatthero pana tuhyeva nisdi. Atha na bhikkh hasu vuso nanda, bhikkhusagho upahkahna ycati, tvampi ychti. Ycitv laddhahna nma, vuso, kdisa hoti, ki ma satth na passati? Sace satth rocissati, nando ma upahahatti vakkhatti. Atha bhagav na, bhikkhave, nando aehi usshetabbo, sayameva jnitv ma upahahissatti ha. Tato bhikkh uhehi, vuso nanda, uhehi, vuso nanda, dasabala upahkahna ychti hasu. Thero uhahitv cattro paikkhep catasso ca ycanti aha vare yci. Cattro paikkhep nma sace me, bhante, bhagav attan laddha pata cvara na dassati, piapta na dassati, ekagandhakuiya vasitu na dassati, nimantana gahetv na gamissati, evha bhagavanta upahahissmti vatv ka panettha, nanda, dnava addasti vutte ha sacha, bhante, imni vatthni labhissmi, bhavissanti vattro nando dasabalena laddha pata cvara paribhujati, piapta paribhujati, ekagandhakuiya vasati ekato nimantana gacchati. Eta lbha labhanto tathgata upahti, ko eva upahahato bhroti? Ime cattro paikkhepe yci. Catasso ycan nma sace, bhante, bhagav may gahitanimantana gamissati, sacha tirorah tirojanapad bhagavanta dahu gata parisa gatakkhaeyeva bhagavanta dassetu lacchmi, yad me kakh uppajjati, tasmiyeva khae bhagavanta upasakamitu lacchmi, tath ya bhagav mayha parammukhe dhamma deseti, ta gantv mayha kathessati, evha bhagavanta upahahissmti vatv ka panettha, nanda, nisasa passasti vutte ha idha, bhante, saddh kulaputt bhagavato oksa alabhant ma eva vadanti sve, bhante nanda, bhagavat saddhi amhka ghare bhikkha gaheyythti. Sace bhagav tattha na gamissati, icchiticchitakkhaeyeva parisa dassetu, kakhaca vinodetu oksa na lacchmi, bhavissanti vattro ki nando dasabala upahti Ettakampissa bhagav anuggaha na karotti. Bhagavato ca parammukh ma pucchissanti aya, vuso nanda, gth, ida sutta, ida jtaka kattha desitanti. Sacha ta na sampdayissmi, bhavissanti vattro ettakampi, vuso, na jnsi, kasm tva chy viya bhagavanta avijahanto dgharatta vicarasti. Tenha parammukh desitassapi dhammassa puna kathana icchmti. Im catasso ycan yci. Bhagavpissa adsi. Eva ime aha vare gahetv nibaddhupahko ahosi. Tasseva hnantarassa atthya kappasatasahassa pritna pramna phala ppui. So upahkahna laddhadivasato pahya dasabalassa duvidhena udakena tividhena dantakahena hatthapdaparikammena pihiparikammena gandhakuiparivea sammajjanenti evamdhi kiccehi upahahanto imya nma velya satthu ima nma laddhu vaati, ida nma ktu vaatti divasabhga santikvacaro hutv rattibhgasamanantare daadpika gahetv ekaratti gandhakuiparivea nava vre anupariyyati. Evahissa ahosi sace me thinamiddha okkameyya, dasabale pakkosante paivacana dtu na sakkueyyanti. Tasm sabbaratti daadpika hatthena na mucati. Idamettaka vatthu. Aparabhge pana satth jetavane viharanto anekapariyyena dhammabhagrika-nandattherassa vaa kathetv thera imasmi ssane bahussutna satimantna gatimantna dhitimantna upahknaca bhikkhna aggahne hapesti.