Kumrakassapattheravatthu
217. Navame cittakathiknanti vicitta katv dhamma kathentna. Thero kira ekassapi dvinnampi dhamma kathento bahhi upamhi ca kraehi ca maayitv bodhento katheti. Tasm cittakathikna aggo nma jto. Tassa pahakamme ayamanupubbikath ayampi hi padumuttarabuddhakle hasavatnagare kulagehe paisandhi gahitv vayappatto dasabalassa dhammakatha suanto satthra eka bhikkhu cittakathikna aggahne hapenta disv adhikrakamma katv ta hnantara patthetv devamanussesu sasaranto kassapabuddhassanosakkanakle sattanna bhikkhna abbhantaro hutv pabbatamatthake samaadhamma katv aparihnaslo tato cuto devaloke nibbattitv eka buddhantara sampatti anubhavamno amhka satthu kle rjagahe ekiss kuladrikya kucchimhi uppanno. S ca pahama mtpitaro ycitv pabbajja alabhamn kulaghara gat gabbha gahi. Tampi ajnant smika rdhetv tena anut bhikkhunsu pabbajit. Tass gabbhanimitta disv bhikkhuniyo devadatta pucchisu, so assamati ha. Dasabala pucchisu, satth uplitthera paicchpesi. Thero svatthinagaravsni kulni viskhaca upsika pakkospetv sodhento pure laddho gabbho, pabbajj arogti ha. Satth suvinicchita adhikaraanti therassa sdhukra adsi. S bhikkhun suvaabimbasadisa putta vijyi. Ta gahetv rj pasenadikosalo pospesi, kassapoti cassa nma katv aparabhge alakaritv satthu santika netv pabbjesi. Kumrakle pana pabbajitatt bhagavat kassapa pakkosatha, ida phala v khdanya v kassapassa dethti vutte katarakassapassti. Kumrakassapassti eva gahitanmatt tato pahya vuhaklepi kumrakassapotveva vuccati. Apica rao posvanikaputtattpi kumrakassapoti ta sajnisu. So pabbajitaklato pahya vipassanya ceva kamma karoti, buddhavacanaca gahti. Atha so tena saddhi pabbatamatthake samaadhamma katv angmiphala patv suddhvse nibbatto mahbrahm tasmi samaye vajjento kumrakassapa disv sahyako me vipassanya kilamati, gantv tassa vipassanya nayamukha dassetv maggaphalapattiy upya karissmti brahmaloke hitova pacadasa pahe abhisakharitv rattibhgasamanantare kumrakassapattherassa vasanahne andhavane pturahosi. Thero loka disv ko etthti ha. Aha pubbe tay saddhi samaadhamma katv angmiphala patv suddhvse nibbattabrahmti ha. Kena kammena gatatthti? Mahbrahm attano gatakraa dpetu te pahe cikkhitv tva ime pahe uggahitv arue uhite tathgata upasakamitv puccha, hapetv hi tathgata ao ime pahe kathetu samattho nma natthti vatv brahmalokameva gato. Theropi punadivase satthra upasakamitv vanditv mahbrahmun kathitaniymeneva pahe pucchi. Satth kumrakassapattherassa arahatta ppetv pahe kathesi. Thero satthr kathitaniymeneva uggahitv andhavana gantv vipassana gabbha ghpetv arahatta ppui. Tato pahya catunna parisna dhammakatha kathento bahukhi upamhi ca kraehi ca maetv cittakathameva katheti. Atha na satth pysirao pacadasahi pahehi paimaetv suttante (d. ni. 2.406 dayo) desite ta suttanta ahuppatti katv imasmi ssane cittakathikna aggahne hapesti.