Pilindavacchattheravatthu

215. Sattame devatna piyamanpnanti devatna piynaceva manpnaca pilindavacchatthero aggoti dasseti. So kira anuppanne buddhe cakkavatt rj hutv mahjana pacasu slesu patihpetv saggaparyaa aksi. Yebhuyyena kira chasu kmasaggesu nibbattadevat tasseva ovda labhitv nibbattanibbattahne attano sampatti oloketv ka nu kho nissya ima saggasampatti labhimhti vajjamn ima thera disv thera nissya amhehi sampati laddhti syapta thera namassanti. Tasm so devatna piyamanpna aggo nma jto. Pilindoti panassa gotta, vacchoti nma. Tadubhaya sasandetv pilindavacchoti vuccati.
Tassa pahakamme ayamanupubbikath aya kira padumuttarabuddhakle hasavatnagare mahbhogakule nibbatto purimanayeneva satthu dhammadesana suanto satthra eka bhikkhu devatna piyamanpahne hapenta disv ta hnantara patthetv yvajva kusala katv devamanussesu sasaranto imasmi buddhuppde svatthiya brhmaakule nibbatti. Pilindavacchotissa nma akasu. So aparena samayena satthu dhammadesana sutv pailaddhasaddho pabbajitv upasampanno vipassana vahetv arahatta ppui. So gihhipi bhikkhhipi saddhi kathento ehi, vasala, gaccha, vasala, hara, vasala, gaha, vasalti vasalavdeneva samudcarati. Ta katha haritv tathgata pucchisu bhagav ariy nma pharusavc na hontti. Bhikkhave, ariyna paravambhanavasena pharusavc nma natthi, apica kho pana bhavantare ciavasena bhaveyyti. Bhante, pilindavacchatthero uhya samuhya gihhipi bhikkhhipi saddhi kathento, vasala, vasalti katheti, kimettha kraa bhagavti. Bhikkhave, na mayha puttassa eta idneva cia, atte panesa paca jtisatni vasalavdibrhmaakule nibbatti. Iccesa bhavcieneva kathesi, na pharusavasena. Ariynahi vohro pharusopi samno cetanya apharusabhvena parisuddhova, appamattakampettha ppa na upalabbhatti vatv dhammapade ima gthamha
Akakkasa vipani, gira saccamudraye;
yya nbhisaje kaci, tamaha brmi brhmaanti.
Athekadivasa thero rjagaha piya pavisanto eka purisa pippalna bhjana pretv dya antonagara pavisanta disv ki te, vasala, bhjaneti ha. So cintesi aya samao may saddhi ptova pharusakatha kathesi, imassa anucchavikameva vattu vaatti msikavacca me, bhante, bhjaneti ha. Eva bhavissati, vasalti. Tassa therassa dassana vijahantassa sabba msikavaccameva ahosi. So cintesi im pippaliyo msikavaccasadis payanti, sabhvo nu kho noti vmasanto hatthena uppesi Athassa undravaccabhva atv balavadomanassa uppajji. So imyeva nu kho evarp, udhu sakaepti gantv olokento sabbpi pippaliyo tdisva disv hadaya hatthena sandhretv ida na aassa kamma, may ptova dihabhikkhusseta kamma, addh eka upya bhavissati, tassa gatahna anuvicinitv eta kraa jnissmti therassa gatamagga pucchitv pysi.
Atheko puriso ta ativiya caikata gacchanta disv, bho purisa, tva ativiya caikatova gacchasi, kena kammena gacchasti pucchi. So tassa ta pavatti rocesi. So tassa katha sutv evamha bho, m cintayi, mayha ayyo pilindavaccho bhavissati, tva etadeva bhjana pretv dya gantv therassa purato tiha. Ki nmeta, vasalti vuttakle ca pippaliyo, bhanteti vada, thero eva bhavissati, vasalti vakkhati. Puna sabbpi pippaliyo bhavissantti. So tath aksi. Sabb pippaliyo paipkatik ahesu. Idamettaka vatthu. Aparabhge pana satth devatna piyamanpakraameva vatthu katv thera devatna piyamanpna aggahne hapesti.