Catubyhahravaan
Nindpasashi sammkampitacetas micchjvato anorat sassatdimicchbhinivesino sldidhammakkhandhesu appatihitatya sammsambuddhaguarasassdavimukh veneyy imiss desanya nidna. Te yathvuttadosavinimutt katha nu kho sammpaipattiy ubhayahitapar bhaveyyunti ayamettha bhagavato adhippyo. Padanibbacana nirutti. Ta evanti-dinidnapadna, mamanti-dipipadnaca ahakathvasena suvieyyatt ativitthrabhayena na vitthrayimha. Padapadatthaniddesanikkhepasuttadesansandhivasena chabbidh sandhi. Tattha padassa padantarena sambandho padasandhi. Tath padatthassa padatthantarena sambandho padatthasandhi Nnnusandhikassa suttassa tataanusandhhi sambandho, eknusandhikassa ca pubbparasambandho niddesasandhi y ahakathya pucchnusandhi-ajjhsaynusandhiyathnusandhivasena tividh vibhatt, t panet tissopi sandhiyo ahakathya vicrit eva. Suttasandhi ca pahama nikkhepavasena amhehi pubbe dassityeva. Ekiss desanya desanntarena saddhi sasandana desansandhi, s eva veditabb mama v bhikkhavepe na cetaso anabhiraddhi karayti aya desan ubhatodaakena cepi bhikkhave kakacena cor ocarak agamagni okkanteyyu, tatrapi yo mano padseyya, na me so tena ssanakaroti (ma. ni. 1.232) imya desanya saddhi sasandati. Tumha yevassa tena antaryoti kammassak mava sattpe dyd bhavissantti (a. ni. 10.216) imya desanya sasandati. Api tumhepe jneyythti kuddho atthape sahate naranti (a. ni. 7.64; mahni. 5, 156, 195) imya desanya sasandati. Mama v bhikkhave pare vaape na cetaso ubbillvitatta karayanti dhammpi vo bhikkhave pahtabb, pageva adhamm (ma. ni. 1.240). Kullpama vo bhikkhave dhamma desessmi, nittharaatthya, no gahaatthyti (ma. ni. 1.240) imya desanya sasandati. Tatra ce tumhehipe ubbilvit, tumha yevassa tena antaryoti luddho-atthape sahate naranti (itivu. 88; mahni. 5.156, 195; cani. 128) kmandh jlasachann, tahchadanachditti (ud. 64; netti. 27, 90; peako. 14) imhi desanhi sasandati. Appamattakape slamattakanti pahama jhna upasampajja viharati. Aya kho brhmaa yao purimehi yaehi appahataro ca appasamrambhataro ca mahapphalataro ca mahnisasataro cti-dikya (d. ni. 1.353) desanya sasandati, pahamajjhnassa slato mahapphalamahnisasatarabhvavacanena jhnato slassa appabhvadpanato. Ptipta pahyti-di samao khalu bho gotamo slavpe kusalaslena samanngatoti-dikhi (d. ni. 1.304) desanhi sasandati. Aeva dhamm gambhrti-di adhigato kho myya dhammo gambhroti-di (d. ni. 2.67; ma. ni. 1.281; 2.337; sa. ni. 1.172; mahva. 7, 8) piy sasandati. Gambhratdivisesayuttadhammapaivedhena hi assa gambhrdibhvo viyatti. Santi bhikkhave eke samaabrhmati-di santi bhikkhave eke samaabrhma pubbantakappikpe abhivadanti, sassato att ca loko ca, idameva sacca, moghamaanti ittheke abhivadanti, asassato, sassato ca asassato ca, neva sassato ca nsassato ca, antav, anantav, antav ca anantav ca, nevantav nnantav ca att ca loko ca idameva sacca, moghamaanti ittheke abhivadantti-dikhi (ma. ni. 3.27) desanhi sasandati. Santi bhikkhave eke samaabrhma aparantakappikti-di santi bhikkhave eke samaabrhma aparantakappikpe abhivadanti, sa att hoti arogo para mara. Ittheke abhivadanti asa, nevasansa ca att hoti arogo para mara. Ittheke abhivadanti sato v pana sattassa uccheda vinsa vibhava paapenti, dihadhammanibbna v paneke abhivadantti-dikhi (ma. ni. 3.21) desanhi sasandati. Vedannape tathgatoti tayida sakhata orika, atthi kho pana sakhrna nirodho, atthetanti iti viditv tassa nissaraadassv tathgato taduptivattoti-dikhi (ma. ni. 3.28) desanhi sasandati. Tadapi tesape vipphanditamevti ida tesa bhavata aatreva chandya aatra ruciy aatra anussav aatra kraparivitakk aatra dihinijjhnakkhantiy paccattayeva a bhavissati parisuddha pariyodtanti neta hna vijjati. Paccatta kho pana bhikkhave e asati parisuddhe pariyodte yadapi te bhonto samaabrhma tattha abhgamattameva pariyodpenti, tadapi tesa bhavata samaabrhmana updnamakkhyatti-dikhi (ma. ni. 3.29) desanhi sasandati. Tadapi phassapaccayti idaca cakkhuca paicca rpe ca uppajjati cakkhuvia, tia sagati phasso, phassapaccay vedan, vedanpaccay tah, tahpaccay updnanti, (sa. ni. 2.44) chandamlak ime vuso dhamm manasikrasamuhn phassasamodhn vedansamosarati (a. ni. 8.83) ca dikhi desanhi sasandati. Yato kho bhikkhave bhikkhu channa phassyatannanti-di yato kho nanda bhikkhu neva vedana attna samanupassati, na saa, na sakhre, na via attna samanupassati, so eva asamanupassanto na kici loke updiyati, anupdiya na paritassati, aparitassa paccattayeva parinibbyatti-dikhi desanhi sasandati. Sabbe te imeheva dvsahiy vatthhi antojlkatti-di ye hi keci bhikkhavepe abhivadanti, sabbe te imneva paca kyni abhivadanti etesa v aataranti-dikhi (ma. ni. 3.26) desanhi sasandati. Kyassa bhedpe devamanussti
Acc yath vtavegena khitt, (upasivti bhagav)
attha paleti na upeti sakha;
eva mun nmaky vimutto,
attha paleti na upeti sakhanti. (Su. ni. 1080; cani. 43).
dikhi desanhi sasandatti aya ctubyho hro.