[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Pañis /] [\f I /]
[BJT Vol Ps 1 ] [\z Pañis /] [\w I /]
[PTS Page 084] [\q  84/]
[BJT Page 162] [\x 162/]
सुत्तन्तपिटके
खुद्दकनिकायो
पटिसम्भिदामग्गो
1. पठमो पण्णासको
1. महावग्गो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
19. धम्मानानत्तञाणं.

कथं नवधम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं:

कथं धम्मे ववत्थेति: कामवचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति, रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. अबरियापन्ने धम्मे कुसलतो ववत्थेति, अब्याकततो vavattheti. [PTS Page 085] [\q  85/]

कथं कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति: दस कुसलकम्मपथे कुसलतो ववत्थेति, दस अकुसलकम्मपथे अकुसलतो ववत्थेति, रूपञ्च विपाकञ्च किरियञ्च अब्याकततो ववत्थेति. एवं कामावचरे धम्मे कुसलतो ववत्थेति, अकुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं रूपावचरे धम्मे कुसलतो ववत्थेति: अब्याकततो ववत्थेति: इधट्ठस्स चत्तारि झानानि कुसलतो ववत्थेति, तत्रूपपन्नस्स चत्तारि झानानि अब्याकततो ववत्थेति. एवं रूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति: इधट्ठस्स चतस्सो अरूपावचरसमापत्तियो कुसलतो ववत्थेति, तत्रूपपन्नस्स चतस्सो अरूपावचरसमापत्तियो अब्याकततो ववत्थेति. एवं अरूपावचरे धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति.

कथं अपरियापन्नो धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति: चत्तारो अरियमग्गे कुसलतो ववत्थेति, चत्तारि च सामञ्ञफलानि निब्बानञ्च अब्याकततो ववत्थेति. एवं अपरियापन्नो धम्मे कुसलतो ववत्थेति, अब्याकततो ववत्थेति. एवं धम्मे ववत्थेति.

नव पामोज्जमूलको धम्मा: अनिच्चतो मनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहिते चत्ते यथाभूतं जानाति1 पस्सति, यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. दुक्खतो मनसिकरोतो पामोज्जं जायति -पे- अनत्ततो मनसिकरोतो पामोज्जं जायति -पे-

1 पजानाति - मछसं, स्या, [PTS]

[BJT Page 164] [\x 164/]

रूपं अनिच्चतो मनसिकरोतो पामोज्जं जायति -पेरूपं दुक्खतो मनसिकरोतो पामोज्जं जायति -पे- रूपं अनत्ततो मनसिकरोतो पामोज्जं जायति -पे- वेदनं -पे- सञ्ञं -पेसङ्खारे -पे- विञ्ञाणं -पे- चक्खुं -पेजरामरणं अनिच्चतो मनसिकरोतो पामोज्जं जायति -पेजरामरणं दुक्खातो मनसिकरोतो पामोज्जं जायति -पे- जरामरणं [PTS Page 086] [\q  86/]      anattato manasikaroto पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहिते चित्ते यथाभूतं जानाति पस्सति, यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति. इमे नव पामोज्जमूलका धम्मा.

नव योनिसोमनसिकारमूलका धम्मा: अनिच्चतो योनिसो मनसिकरोतो पामोज्जं जायति, पमुसितस्स पीति जायति, पीतिमनस्स कायोपस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहितेन चित्तेन 'इदं dukkha'nti यथाभूतं पजानाति, 'अयं दुक्खसमुदयोऽति यथाभूतं पजानाति, पजानाति, 'अयं दुक्खनिरोधोऽति यथाभूतं पजानिति, 'अयं दुक्खनिरोधगामिनी पटिपदाऽति यथाभूतं पजानाति.

दुक्खतो योनिसोमनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहितेन चित्तेन 'इदं dukkha'nti यथाभूतं पजानाति, 'अयं दुक्खसमुदयोऽति यथाभूतं पजानाति, 'अयं दुक्खनिरोधोऽति यथाभूतं पजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदाऽति यथाभूतं पजानाति.

अनत्ततो योनिसोमनसिकरोतो पामोज्जं जायति -पेरूपं अनिच्चतो योनिसोमनसिकरोतो पामोज्जं जायति -पे- रूपं अनिच्चतो योनिसोमनसिकरोतो पामोज्जं जायति -पे- रूपं दुक्खतो योनिसोमनसिकरोतो पामोज्जं जायति -पे- रूपं अनत्ततो योनिसोमनसिकरोतो पामोज्जं जायति -पेवेदनं -पेसञ्ञं -पे- सङ्खारे -पे- विञ्ञाणं -पेचक्खुं -पेजरामरणं अनिच्चतो योनिसोमनसिकरोतो पामोज्जं जायति -पे- जरामरणं दुक्खतो योनिसोमनसिकरोतो पामोज्जं जायति -पे- जरामरणं अनत्ततो योनिसोमनसिकरोतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति, समाहितेन चित्तेन 'इदं dukkha'nti यथाभूतं पजानाति, 'अयं दुक्खसमुदयोऽति यथाभूतं पजानाति, 'अयं दुक्खनिरोधोऽति यथाभूतं पजानाति, 'अयं दुक्खनिरोधगामिनी पटिपदाऽति [PTS Page 087] [\q  87/]      यथाभूतं पजानाति. इमे नव योनिसोमनसिकरोमूलका धम्मा.

[BJT Page 166] [\x 166/]

नव नानत्ता धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं. इमे नवनानत्ता.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा. तेन वुच्चति: 'नव धम्मववत्थाने पञ्ञा धम्मनानत्ते ञाणं. '

धम्मनानत्तञाणनिद्देसो.