[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Pañis /] [\f I /]
[BJT Vol Ps 1 ] [\z Pañis /] [\w I /]
[PTS Page 076] [\q  76/]
[BJT Page 142] [\x 142/]
सुत्तन्तपिटके
खुद्दकनिकायो
पटिसम्भिदामग्गो
1. पठमो पण्णासको
1. महावग्गो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
15. वत्थुनानत्तञाणं.

कथं अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं:

कथं अज्झत्तधम्मे4 ववत्थेति:

चक्खुं अज्झत्तं ववत्थेति, सोतं अज्झत्तं ववत्थेति, घानं अज्झत्तं ववत्थेति, जिव्हि अज्झत्तं ववत्थेति, कायं अज्झत्तं ववत्थेति, मनं अज्झत्तं ववत्थेति.

[BJT Page 144] [\x 144/]

कथं चक्खुं अज्झत्तं ववत्थेति: चक्खुं avijjàsambhuta'nti ववत्थेति, चक्खुं taõhàsambhuta'nti ववत्थेति, चक्खुं kammasambhuta'nti ववत्थेति, चक्खुं चतुन्नं महाभूतानं उपादायाऽति ववत्थेति, 'चक्खुं uppanna'nti ववत्थेति, 'चक्खुं समुदागतन्ति ववत्थेति, 'चक्खुं अहुत्वा समभूतं. हुत्वा phavissatã'ti ववत्थेति, चक्खुं अन्तवन्ततो ववत्थेति, चक्खुं अद्धुवं असस्सतं viparinàmadhamma'nti ववत्थेति, 'चक्खुं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं nirodhadhamma'nti ववत्थेति.

Cakkhuü aniccato vavattheti, no niccato, dukkhato vavattheti, no sukhato; anattato vavattheti, no attato, nibbindati, no nandati, virajjati, [PTS Page 077] [\q  77/]      no rajjati, nirodheti, no samudeti; पटिनिस्सज्जति, नो आदीयति अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनत्ततो ववत्थेन्तो अत्तसञ्ञं पजहति निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटीनिस्सज्जन्तो आदानं पजहति. एवं चक्खुं अज्झत्तं ववत्थेति.

कथं सोतं अज्झत्तं ववत्थेति: 'सोतं avijjàsambhåta'nti ववत्थेति, -पे-एवं सोतं अज्झत्तं ववत्थेति.

कथं घानं अज्झत्तं ववत्थेति घानं avijjàsambhåta'nti ववत्थेति, -पे- एवं घानं अज्झत्तं ववत्थेति.

कथं जिव्हं अज्झत्तं ववत्थेति: 'जिव्हा अविज्जासम्भूताऽति ववत्थेति, 'जिव्हा तण्हासम्भूताऽति ववत्थेति, जिव्हा कम्मसम्भूताऽति ववत्थेति, 'जिव्हा आहारसम्भूताऽति ववत्थेति, 'जिव्हा चतुत्तं महाभूतानं उपादायाऽति ववत्थेति, जिव्हा उप्पन्नाऽति ववत्थेति, 'जिव्हा दमुदागताऽति
ववत्थेति, 'जिव्हा अहुत्वा सम्भुता हुत्वा न bhavissatã'ti ववत्थेति, 'जिव्हा अन्तचन्ततो ववत्थेति, जिव्हा
अद्धुवा असस्सता विपरिनामधम्माऽति ववत्थेति, जिव्हा अनिच्चा सङ्खता पटिच्चसमुज्जिन्ना खयम्मा
वयधम्मा विरागधम्मा नारोध धम्माऽति ववत्थेति.

1. अज्झत्तं धम्मे - स्या [PTS]

[BJT Page 146] [\x 146/]

जिव्हा अतिच्चतो ववत्थेति नो निच्चतो, -पे- पटिनिस्सज्जति नो आदियति. अनिच्चतो
ववत्थेन्तो निच्चसञ्ञं पजहति, -पे-पटिनिस्सज्जन्तो आदानं पजहति, एवं जिव्हं अज्झत्तं ववत्थेति.
 
 

कथं कायं अज्झत्तं ववत्थेति: 'कायो अविज्जासम्भूतोऽति ववत्थेति, 'कायो तण्हासम्भूतोऽति ववत्थेति, 'कायो कम्मसम्भूतोऽति ववत्थेति, 'कायो आहारसम्भूतोऽति ववत्थेति, कायो चतुन्नं महाभूतानं उपादायाऽति ववत्थेति, कायो उप्पन्नोऽति ववत्थेति, कायो समुदागतोऽति ववत्थेति, कायो अहुत्वा सम्भूतो, हुत्वा न bhavissatã'ti ववत्थेति, कायं अन्तवन्ततो ववत्थेति, 'कायो अद्धुवो असस्सतो विपरिनामधम्माति ववत्थेति, कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो निरोधधम्मोऽति ववत्थेति, कायं अनिच्चतो ववत्थेति, नो निच्चतो: दुक्खतो ववत्थेति, नो सुखतो -पे- पटिनिस्सज्जति, नो आदियति, अनिच्चतो ववत्थेन्तो, नच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति -पे- पटिनिस्सज्जन्तो आदानं पजहति, एवं कायं अज्झत्तं ववत्थेति.

कथं मनं अज्झत्तं ववत्थेति, 'मनो अविज्जासम्भूतोऽति ववत्थेति, मनो तण्हासम्भूतोऽति ववत्थेति, मनो कम्मसम्भूतोऽति ववत्थेति, मनो आहारसम्भूतोऽति ववत्थेति, मनो उप्पन्नोऽति ववत्थेति, मनो समुदागतोऽति ववत्थेति, 'मनो अहुत्वा सम्भूतो, हुत्वा न bhavissatã'ti ववत्थेति, मनं अन्तवन्ततो ववत्थेति, मनो अद्धुवो असस्सतो विपरिनामधम्मोऽति ववत्थेति, 'मनो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मोऽति ववत्थेति, मनं अनिच्चतो ववत्थेति नो निच्चतो: दुक्खतो ववत्थेति नो सुखतो, अनत्ततो ववत्थेति, नो अत्ततो, निब्बिन्दति, नो नन्दति: विरज्जति, नो रज्जति: निरोधेति, नो समुदेति: पटितिस्सज्जति, नो आदियति. अनिच्चतो ववत्थेन्तो निच्चसञ्ञं पजहति, दुक्खतो ववत्थेन्तो सुखसञ्ञं पजहति, अनन्ततो ववत्थेन्तो अत्तसञ्ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्जन्तो आदानं पजहति, एवं मनं अज्झत्तं ववत्थेति, एवं अज्झत्तधम्मे1 ववत्थेति.

तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा तेन वुच्चति: 'अज्झत्तववत्थाने पञ्ञा वत्थुनानत्ते ञाणं',

वत्थुनानत्तञाण निद्देसो.

1 अज्झत्तं धम्मे-स्या [PTS.]