[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 067. [\q 67/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 128] [\x 128/]

Suttantapiņake
Saüyuttanikāyo
Paņhamo bhāgo
Sagāthavaggo
3. Kosalasaüyuttaü
1. Bandhanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 1. 1

Daharasuttaü

112. [PTS Page 068. [\q 68/] ] Evaü me sutaü ekaü samayaü bhagavā sāvatthiyaü viharati jetavane anāthapiõķikassa ārāme. Atha kho rājā pasenadã kosalo yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavatā saddhiü sammodi. Sammodanãyaü kathaü sārāõãyaü 1 vãtisāretvā ekamantaü nisãdi. Ekamantaü nisinno kho rājā pasenadã kosalo bhagavantaü etadavoca: bhavampi no gotamo anuttaraü sammāsambodhiü abhisambuddhoti paņijānātã?ti.

Yaü hi taü mahārāja sammā vadamāno vadeyya, anuttaraü sammāsambodhiü abhisambuddhoti, mamaü2 taü sammā vadamāno vadeyya. Ahaü hi mahārāja anuttaraü sammāsambodhiü abhisambuddhoti.

Ye'pi te bho gotama samaõabrāhamaõā saīghino gaõino gaõācariyā ¤ātā yasassino titthakarā sādhusammatā bahujanassa. Seyyathãdaü:3 påraõo kassapo, makkhalã gosālo, nigaõņho nātaputto, sa¤jayo belaņņhaputto, 4 pakudho5 kaccāyano, ajito kesakambalo. Te'pi "mayā anuttaraü sammāsambodhiü abhisamabuddhāti paņijānāthā"ti puņņhā samānā anuttaraü sammāsambodhiü abhisambuddhāti na paņijānanti. Kiü pana bhavaü gotamo daharo ceva jātiyā navo ca pabbajjāyāti.

[PTS Page 069. [\q 69/] ] Cattāro kho'me mahārāja daharāti na u¤¤ātabbā, daharāti na paribhotabbā. Katame cattāro?. Khattiyo kho mahārāja daharoti na u¤¤ātabbo, daharoti na paribhotabbo. Urago kho mahārāja daharoti na u¤¤ātabbo daharoti na paribhotabbo. Aggi kho mahārāja daharoti na u¤¤ātabbo, daharoti na paribhotabbo. Bhikkhu kho mahārāja daharoti na u¤¤ātabbo, daharoti na paribhotabbā. Ime kho mahārāja cattāro daharāti na u¤¤ātabbā, daharāti na paribhotabbāti.

Idamavoca bhagavā, idaü vatvā6 sugato athāparaü etadavoca satthā:

Khattiyaü jātisampannaü abhijātaü yasassinaü,
Daharoti nāvajāneyya na naü paribhave naro.

1. Sāraõãyaü-machasaü, 2 mameva-machasaü. 3. Seyyathãdaü - machasaü 4. Belaņņhi putto - sãmu. 1. 5. Kakudho - [PTS] 6. Vatvāna -machasaü. [PTS] * Abhisambuddhoti- sabbattha.

[BJT Page 132] [\x 132/]

ōhānaü hi so manussindo1 rajjaü laddhāna khattiyo
So kuddho rājadaõķena tasmiü pakkamate bhusaü,
Tasmā taü parivajjeyya rakkhaü jivitamattano.
Gāme vā yadi vā, ra¤¤e yattha passe bhujaīgamaü,
Daharoti nāvajāneyya na naü paribhave naro.
Uccāvacehi vaõõehi urago carati tejasã2
So āsajja ķase3 bālaü naraü nāri¤ca ekadā,
Tasmā taü parivajjeyya rakkhaü jivitamattano.
Pahåtabhakkhaü jālinaü4 pāvakaü kaõhavattaniü,
Daharoti nāvama¤¤eyya na naü paribhave naro.
Laddhā hi so upādānaü mahā hutvāna pāvako,
So āsajja ķase bālaü naraü nāri¤ca ekadā,
Tasmā taü parivajjeyya rakkhaü jivitamattano.
Vanaü yadaggi ķahati pāvako kaõhavattanã,
Jāyanti tattha pārohā ahorattānamaccaye.
Yaü ca kho sãlasampanno bhikkhu ķahati tejasā
Na tassa puttā pasavo dāyādā vindare dhanaü,
Anapaccā adāyādā tālāvatthu5 bhavanti te.

[PTS Page 070. [\q 70/] ]

Tasmā hi paõķito poso sampassaü atthamattano
Bhujaīgamaü pāvaka¤ca khattiya¤ca yasassinaü
Bhikkhuü ca sãlasampannaü sammadeva samācareti.

Evaü vutte rājā pasenadã kosalo bhagavantaü etadavoca: abhikkantaü bhante, abhikkantaü bhante, seyyathāpi bhante nikkujjitaü vā ukkujjeyya, paņicchannaü vā vivareyya, måëhassa vā maggaü ācikkheyya, andhakāre vā telapajjotaü dhāreyya, cakkhumanto råpāni dakkhintãti. 6 Evamevaü7 bhagavatā anekapariyāyena dhammo pakāsito, esāhaü bhante bhagavantaü saraõaü gacchāmi dhamma¤ca bhikkhusaīgha¤ca. Upāsakaü maü bhante bhagavā dhāretu ajjatagge pāõupetaü saraõaü gatanti.

3. 1. 2.

Purisasuttaü/p>

113. Sāvatthiyaü Ũ

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: kati nu kho bhante purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti?

1. Manujindo - machasaü. 2. Tejasā. -Sãmu. 3. ôaüse-machasaü, 4. Jalitaü-sã. 1, 2 5. Tālavatthu -syā. [PTS] 6. Dakkhantãti - machasaü. Syā. 7. Evameva -syā.

[BJT Page 134] [\x 134/]

Tayo kho mahārāja purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.

Lobho doso ca moho ca purisaü pāpacetasaü,
Hiüsanti attasambhåtā tavasāraüva samphala1nti.

3. 1. 3.

Rājasuttaü

114. Sāvatthiyaü Ũ

[PTS Page 071. [\q 71/] ] Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: atthi nu kho bhante jātassa a¤¤atra jarāmaraõā2'ti?

Natthi kho mahārāja jātassa a¤¤atra jarāmaraõā. Yepi te mahārāja khattiyamahāsālā aķķhā3 mahaddhanā mahābhogā pahåtajātaråparajatā pahåtavittupakaraõā pahåtadhanadha¤¤ā. Tesampi jātānaü natthi a¤¤atra jarāmaraõā. Yepi te mahārāja brāhmaõamahāsālā aķķhā mahaddhanā mahā bhogā pahåtajātaråparajatā pahåtavittupakaraõā pahåtadhanadha¤¤ā. Tesampi jātānaü natthi a¤¤atra jarāmaraõā. Yepi te mahārāja gahapatimahāsālā aķķhā mahaddhanā mahābhogā pahåtajātaråparajatā pahåtavittåpakaraõā pahåtadhanadha¤¤ā tesampi jātānaü natthi a¤¤atra jarāmaraõā. Yepi te mahārāja bhikkhå arahanto khãõāsavā vusitavanto katakaraõãyā ohitabhārā anuppattasadatthā parikkhãõabhavasa¤¤ojanā sammada¤¤āvimuttā. Tesampāyaü kāyo bhedanadhammo nikkhepanadhammoti.

Jãranti ve rāja rathā sucittā atho sarãrampi jaraü upeti,
Sata¤ca dhammo na jaraü upeti santo have sabbhi pavedayanti.

3. 1. 4

Piyasuttaü/p>

115. Sāvatthiyaü Ũ

Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: idha mayhaü bhante, rahogatassa paņisallãnassa4 evaü cetaso parivitakko udapādi: kesaü nu kho piyo attā, kesaü appiyo attāti.

1. Sapaphalanti-syā. 2. Jarāmaraõaü-machasaü: 3. Addhā. -Machasaü. 4. Patisallãnassa-sãmu1.

[BJT Page 136] [\x 136/]

Tassa mayhaü bhante, etadahosi: ye ca kho keci kāyena duccaritaü caranti, vācāya duccaritaü caranti, manasā duccaritaü caranti, tesaü appiyo attā, ki¤cāpi te evaü vadeyyuü "piyo no attā"ti, atha kho tesaü appiyo attā. Taü kissa hetu: yaü hi appiyo [PTS Page 072. [\q 72/] ] Appiyassa kareyya, taü te attanāva attano karonti. Tasmā tesaü appiyo attā.

Ye ca kho keci kāyena sucaritaü caranti, vācāya sucaritaü caranti, manasā sucaritaü caranti, tesaü piyo attā, ki¤cāpi te evaü vadeyyuü "appiyo no attāti" atha kho tesaü piyo attā. Taü kissa hetu: yaü hi piyo piyassa kareyya, taü te attanāva attano karonti. Tasmā tesaü piyo attā,

Evametaü mahārāja, evametaü mahārāja, ye hi keci mahārāja, kāyena duccaritaü caranti, vācāya duccaritaü caranti, manasā duccaritaü caranti, tesaü appiyo attā. Ki¤cāpi te evaü vadeyyuü, "piyo no attā"ti. Atha kho tesaü appiyo attā. Taü kissa hetu: yaü hi mahārāja, appiyo appiyassa kareyya, taü te attanāva attano karonti. Tasmā tesaü appiyo attā.

Ye ca kho keci mahārāja, kāyena sucaritaü caranti, vācāya sucaritaü caranti, manasā sucaritaü caranti, tesaü piyo attā. Ki¤cāpi te evaü cadeyyuü "appiyo no attāti", atha kho tesaü piyo attā. Taü kissa hetu: yaü hi mahārāja, piyo piyassa kareyya, taü te attanāva attano karonti. Tasmā tesaü piyo attāti.

Attānaü ce piyaü ja¤¤ā na naü pāpena saüyuje,
Na hi taü sulabhaü hoti sukhaü dukkata1 kārinā.
Antakenādhipannassa jahato mānusaü bhavaü,
Kiü hi tassa sakaü hoti ki¤ca ādāya gacchati,
Ki¤cassa anugaü hoti chāyāva anapāyinã?2.
Ubho pu¤¤a¤ca pāpa¤¤aca yaü macco kurute idha,
Taü hi tassa sakaü hoti ta¤ca3 ādāya gacchati,
Taü cassa4 anugaü hoti chāyāva anapāyinã.
Tasmā kareyya kalyāõaü nicayaü samparāyikaü,
Pu¤¤āni paralokasmiü patiņņhā honti pāõinanti.

3. 1. 5

Attarakkhitasuttaü/p>

116. SāvatthiyaüŨ

Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: "idha mayhaü bhante, rahogatassa paņisallãnassa evaü cetaso parivitakko udapādi: kesaü nu kho rakkhito attā, kesaü arakkhito attā"ti.

1. Dukkaņa-machasaü-syā. 2. Anupāyinã-syā 3. Taüca - machasaü 4. Cassa-machasaü

[BJT Page 138] [\x 138/]

Tassa mayhaü bhante, etadahosi: ye kho1 keci kāyena duccaritaü caranti, vācāya duccaritaü caranti, manasā duccaritaü caranti, tesaü arakkhito attā. Ki¤cāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo [PTS Page 073. [\q 73/] ] Vā rakkheyya, atha kho tesaü arakkhito attā. Taü kissa hetu: bāhirā hesā rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaü arakkhito attā. Ye ca kho keci kāyena sucaritaü caranti, vācāya sucaritaü caranti, manasā sucaritaü caranti, tesaü rakkhito attā, ki¤cāpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaü rakkhito attā. Taü kissa hetu: ajjhattikā hesā rakkhā, nesā rakkhā bāhirā. Tasmā tesaü rakkhito attāti.

Evametaü mahārāja, evametaü mahārāja, ye hi keci kāyena duccaritaü caranti, vācāya duccaritaü caranti, manasā duccaritaü caranti, tesaü arakkhito attā. Ki¤cāpi te hatthikāyo vā rakkheyya, assakāyo vā rakkheyya, rathakāyo vā rakkheyya, pattikāyo vā rakkheyya, atha kho tesaü arakkhito attā. Taü kissa hetu:bāhirā hesā mahārāja rakkhā, nesā rakkhā ajjhattikā. Tasmā tesaü arakkhito attā. Ye ca kho keci mahārāja kāyena sucaritaü caranti, vācāya sucaritaü caranti, manasā sucaritaü caranti, tesaü rakkhito attā, ki¤¤āpi te neva hatthikāyo rakkheyya, na assakāyo rakkheyya, na rathakāyo rakkheyya, na pattikāyo rakkheyya, atha kho tesaü rakkhito attā. Taü kissa hetu: ajjhattikā hesā mahārāja, rakkhā, nesā rakkhā bāhirā. Tasmā tesaü rakkhito attāti.

Kāyena saüvaro sādhu sādhu vācāya saüvaro,
Manasā saüvaro sādhu sādhu sabbattha saüvaro,
Sabbattha saüvuto lajjã rakkhitoti pavuccatãti.

 

3. 1. 6.

Appakāsuttaü

117. Sāvatthiyaü Ũ

Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: idha mayhaü bhante rahogatassa paņisallãtassa evaü cetaso parivitakko udapādi: " appakā te sattā lokasmiü ye uëāre uëāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaü āpajjanti, na ca sattesu vippaņipajjanti. Atha kho eteva bahutarā sattā lokasmiü ye uëāre uëāre bhoge labhitvā majjanti ceva pamajjanti [PTS Page 074. [\q 74/] ] Ca, kāmesu ca gedhaü āpajjanti, sattesu ca vippaņipajjantã"ti.

1. Yeca kho - syā.

[BJT Page 140] [\x 140/]

Evametaü mahārāja, evametaü mahārāja, appakā te mahārāja sattā lokasmiü ye uëāre uëāre bhoge labhitvā na ceva majjanti, na ca pamajjanti, na ca kāmesu gedhaü āpajjanti, na ca sattesu vippaņipajjanti. Atha kho eteva bahutarā sattā lokasmiü ye uëāre uëāre bhoge labhitvā majjanti ceva pamajjanti ca, kāmesu ca gedhaü āpajjanti, sattesu ca vippaņipajjantãti.

Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraü na bujjhanti migā kåņaüva oķķitaü,
Pacchāsaü kaņukaü hoti vipāko hissa pāpakoti.

3. 1. 7

Atthakaraõasuttaü 1

118. Sāvatthiyaü Ũ

Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: idhāhaü bhante atthakaraõe nisinno passāmi khattiyamahāsālepi brāhmaõamahāsālepi gahapatimahāsālepi aķķhe mahaddhane mahā bhoge pahåtajātaråparajate pahåtavittåpakaraõe pahåtadhanadha¤¤e kāmahetu kāmanidānaü kāmādhikaraõaü sampajānamusā bhāsante. Tassa mayhaü bhante etadahosi: alandāni me atthakaraõena, bhadramukhodāni atthakaraõe na pa¤¤āyissatãti.

*Ye pi te mahārāja khattiyamahāsālā brāhmaõamahāsālā gahapati mahāsālā aķķhā mahaddhanā mahābhogā pahåtajātaråparajatā pahåtavittåpakaraõā pahåtadhanadha¤¤ā kāmahetu kāmanidānaü kāmādhikaraõaü sampajānamusā bhāsanti, tesaü taü bhavissati dãgharattaü ahitāya dukkhāyāti.

Sārattā kāmabhogesu giddhā kāmesu mucchitā,
Atisāraü na bujjhanti macchā khipaü2va oķķhitaü,
Pacchāsaü kaņukaü hoti vipāko hissa pāpakoti.

 

3. 1. 8.

Mallikāsuttaü/p>

119. Sāvatthiyaü Ũ

[PTS Page 075. [\q 75/] ] Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiü uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaü deviü etadavoca: atthi nu kho te mallike ko ca¤¤o attanā piyataroti?

1. Aņņakaraõa suttaü- machasaü. 2. Khippaü - machasaü. Syā. [PTS] Sã. 1. 2. * Idha ßevametaü mahārāja, evametaü mahārajaû itipāņho maramamasyāma potthakesu dissate.

[BJT Page 142. [\x 142/] ]

Natthi kho me mahārāja ko ca¤¤o attanā piyataro. Tuyhaü pana mahārāja attha¤¤o koci attanā piyataroti? Mayhampi kho mallike nattha¤¤o koci attanā piyataroti.

Atha kho rājā pasenadi kosalo pāsādā orohitvā1 yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho rājā pasenadi kosalo bhagavantaü etadavoca: idhāhaü bhante mallikāya deviyā saddhiü uparipāsādavaragato mallikaü deviü etadavocaü: "atthi nu kho te mallike ko ca¤¤o attanā piyataro"ti. Evaü vutte bhante mallikādevã maü etadavoca: "natthi kho me mahārāja ko ca¤¤o attanā piyataro. Tuyhaü pana mahārāja attha¤¤o koci attanā piyataro"ti. Evaü vuttāhaü bhante mallikaü deviü etadavocaü. "Mayhampi kho mallike nattha¤¤o koci attanā piyataro"ti.

Atha kho bhagavā etamatthaü viditvā tāyaü velāyaü imaü gāthaü abhāsi:

Sabbā disā anuparigamma cetasā
Nevajjhagā piyataramattanā kvaci,
Evaü piyo puthu attā paresaü
Tasmā na hiüse paraü attakāmoti. 2

 

3. 1. 9

Ya¤¤asuttaü/p>

120. Sāvatthiyaü Ũ

Tena kho pana samayena ra¤¤o pasenadissa3 kosalassa mahāya¤¤o paccupaņņhito hoti. Pa¤ca ca usabhasatāni pa¤ca ca vacchatarasatāni pa¤ca ca vacchatarãsatāni pa¤ca [PTS Page 076. [\q 76/] ] Ca ajasatāni pa¤ca ca urabbhasatāni thåõupanãtāni honti ya¤¤atthāya. Ye pissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daõķatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

Atha kho sambahulā bhikkhå pubbaõhasamayaü nivāsetvā pattacãvaramādāya sāvatthiyaü piõķāya pavisiüsu. 4 Sāvatthiyaü piõķāya caritvā pacchābhattaü piõķapātapaņikkantā yena bhagavā tenupasaīkamiüsu. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdiüsu. Ekamantaü nisinnā kho te bhikkhå bhagavantaü etadavocuü: idha bhante, ra¤¤o pasenadissa kosalassa mahāya¤¤o paccupaņņhito hoti, pa¤ca ca usabhasatāni pa¤ca ca vacchatarasatāni pa¤ca ca vacchatarãsatāni5 pa¤ca ca ajasatāni pa¤ca ca urabbhasatāni thåõåpanãtāni honti ya¤¤atthāya. Yepissa bhante6 te honti dāsāti vā pessāti vā kammakarāti vā tepi daõķatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontãti.

1. Otaritvā - sãmu. 2 Paramattakāmo - machasaü, 3. Pasenadi kosalassa- sãmu. 2. Syā. [PTS] 4. Pāvisiüsu [PTS]5. Vacchatarã - machasaü. Syā. 6. Yepissate - machasaü syā.

[BJT Page 144] [\x 144/]

Atha kho bhagavā etamatthaü viditvā tāyaü velāyaü imā gāthāyo abhāsi:

Assamedhaü purisamedhaü sammāpāsaü vājapeyyaü niraggalaü,

Mahāya¤¤ā mahārambhā1 na te honti mahapphalā.
Ajeëakā ca gāvo ca vividhā yattha ha¤¤are,
Na taü sammaggatā ya¤¤aü upayanti mahesino.
Ye ca ya¤¤ā nirārambhā yajanti anukulaü 2 sadā,
Ajeëakā ca gāvo ca vividhā nettha ha¤¤are
Etaü sammaggatā ya¤¤aü upayanti mahesino,
Etaü yajetha medhāvã eso ya¤¤o mahapphalo.
Etaü hi yajamānassa seyyo hoti na pāpiyo,
Ya¤¤o ca vipulo hoti pasãdanti ca devatāti.

 

3. 1. 10.

Bandhanasuttaü/p>

121. Sāvatthiyaü Ũ

Tena kho pana samayena ra¤¤ā pasenadi3 kosalena mahājanakāyo bandhāpito hoti, appekacce rajjuhi appekacce andåhi appekacce saīkhalikāhi.

[PTS Page 077] [\q 77/] Atha ko sambahulā bhikkhå pubbaõhasamayaü nivāsetvā pattacãvaramādāya sāvatthiü piõķāya pavisiüsu. Sāvatthiyaü piõķāya caritvā pacchābhattaü piõķapātapaņikkantā yena bhagavā tenupasaīkamiüsu. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdiüsu. Ekamantaü nisinnā kho te bhikkhå bhagavantaü etadavocuü: idha bhante ra¤¤ā pasenadikosalena mahājanakāyo bandhāpito appekacce rajjuhi appekacce andåhi appekacce saīkhalãkāhãti.

Atha kho bhagavā etamatthaü viditvā tāyaü velāyaü imā gāthāyo abhāsi:

Na taü daëhaü bandhanamāhu dhãrā
Yadāyasaü dārujaü babbaja¤ca, 4
Sārattarattā maõikuõķalesu
Puttesu dāresu ca yā apekkhā.
Etaü daëhaü bandhanamāhu dhãrā
Ohārinaü sithilaü duppamu¤caü,
Etampi chetvāna paribbajanti
Anapekkhino kāma sukhaü pahāyāti.

Bandhanavaggo paņhamo.

1. Niraggalaü mahārambhā - machasaü 2. Anukålaü - [PTS] yajantānukålaü - syā 3. Pasenadinā-machasaü, [PTS]4. Pabbaja¤ca- machasaü-syā, [PTS]

[BJT Page 146] [\x 146/]

Tatruddānaü:

Daharo puriso rājāpiyaü attānarakkhito,
Appakā atthakaraõā mallikā ya¤¤abandhanantã.