[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 483] [\q 483/]
[BJT Page 256] [\x 256/]

सुत्तन्तपिटके
मज्झिमनिकायो
मज्झिमपण्णासको
3. परिब्बाजकवग्गो
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
2.3.2
72 अग्गिवच्छगोत्त सुत्तं

एवं मे सुतं, एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि. [PTS Page 484] [\q 484/] उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच:

किन्नु खो भो गोतम ' सस्सतो लोको इदमेव सच्छं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोऽति. न खो अहं वच्छ एवंदिट्ठी 'सस्सतो लोको इदमेव सच्छं moghama¤¤a'nti.

किम्पन भो गोतम 'असस्सतो लोको इदमेव सच्चं मोघमञ्ञन्ति एवंदिट्ठी भवं गोतमोऽति. न खो अहं वच्छ एवंदिट्ठी. 'असस्सतो लोको इदमेव सच्चं. Moghama¤¤a'nti.

किन्नु खो गोतम 'अन्तवा लोको इदमेव सच्चं मोघमञ्ञन्ति एवंदिट्ठी भवं गोतमोऽति. न खो अहं वच्छ एवंदिट्ठी. 'अन्तवा लोको इदमेव सच्चं, moghama¤¤a'nti.

किम्पन भो गोतम 'अनन्तवा लोको इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी, 'अनन्तवा लोको इदमेव सच्चं. Moghama¤¤a'nti.

किन्नु खो भो गोतम 'तं जीवं तं सरीरं इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी, तं जीवं तं सरीरं इदमेव सच्चं, moghama¤¤a'nti.

किम्पन भो गोतम, अञ्ञं जीवं अञ्ञं सरीरं इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी, अञ्ञं जीवं अञ्ञं सरीरं इदमेव सच्चं, moghama¤¤a'nti.

किन्नु खो भो गोतम, होति तथागतो परम्मरणा इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी, 'होति तथागतो परम्मरणा इदमेव सच्चं moghama¤¤a'nti.

[BJT Page 258] [\x 258/]

किम्पन भो गोतम,'न होति तथागतो परम्मरणा इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी. 'न होति तथागतो परम्मरणा इदमेव सच्चं,moghama¤¤a'nti.

Kinnu kho bho gotama,'hoti ca na ca hoti तथागतो परम्मरणा इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं gotamoti. [PTS Page 485] [\q 485/] na kho अहं वच्छ एवंदिट्ठी. 'होति च न च होति तथागतो परम्मरणा इदमेव सच्चं,moghama¤¤a'nti.

किम्पन भो गोतम,'नेव होति न न होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति. न खो अहं वच्छ एवंदिट्ठी, 'नेव होति न न होति तथागतो परम्मरणा, इदमेव सच्चं, moghama¤¤a'nti.

किन्नु खो भो गोतम, 'सस्सतो लोको, इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो न खो अहं वच्छ एवंदिट्ठी, 'सस्सतो लोको, इदमेव सच्चं moghama¤¤antã'ti वदेसि2. किम्पन भो गोतम 'असस्सतो लोको, इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ' न खो अहं वच्छ एवंदिट्ठी, 'असस्सतो लोको, इदमेव सच्चं, moghama¤¤antã'ti वदेसि.

किन्नु खो भो गोतम, 'अन्तवा लोको, इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो न खो अहं वच्छ एवंदिट्ठी, 'अन्तवा लोको, इदमेव सच्चं moghama¤¤antã'ti वदेसि2 किम्पन भो गोतम 'अनन्तवा लोको, इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो न खो अहं वच्छ एवंदिट्ठी, 'अनन्तवा लोको, इदमेव सच्चं, moghama¤¤antã'ti वदेसि.

किन्नु खो भो गोतम, 'तं जीवं तं सरीरं ,इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो न खो अहं वच्छ एवंदिट्ठी, 'तं जीवं तं सरीरं, इदमेव सच्चं moghama¤¤antã'ti वदेसि. किम्पन भो gotama'a¤¤aü जीवं अञ्ञं सरीरं, इदमेव सच्चं, moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ऽन खो अहं वच्छ एवंदिट्ठी 'अञ्ञं जीवं अञ्ञं सरीरं, इदमेव सच्चं, moghama¤¤antã'ti वदेसि.

---------------------------

1. समणो गोतमो [PTS] 2. माघमञ्ञन्ति वदेसि-मछसं.स्या.

[BJT Page 260] [\x 260/]

किन्नु खो भो गोतम 'होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ऽन खो अहं वच्छ एवंदिट्ठी 'होति तथागतो परम्मरणा इदमेव सच्चं moghama¤¤antã'ti वदेसि. किम्पन भो गोतम 'न होति तथागतो परम्मरणा. इदमेव सच्चं moghama¤¤a'ti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ऽन खो अहं वच्छ एवंदिट्ठी, ' न होति तथागतो परम्मरणा, इदमेव सच्चं, moghama¤¤antã'ti वदेसि.

किन्नु खो भो गोतम 'होति च न च होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ऽन खो अहं वच्छ एवंदिट्ठी, होति च न च होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤antã'ti वदेसि. किम्पन भो गोतम 'नेव होति न न होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤a'nti एवंदिट्ठी भवं गोतमोति इति पुट्ठो समानो ऽन खो अहं वच्छ एवंदिट्ठी, नेव होति न न होति तथागतो परम्मरणा, इदमेव सच्चं moghama¤¤antã'ti वदेसि. किम्पन भवं गोतमो आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतोति.

सस्सतो लोकोति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

असस्सतो लोकोति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

अन्तवा लोकोति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

अनन्तवा लोकोति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

तं जीवं तं सरीरन्ति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

अञ्ञं जीवं अञ्ञं सरीरन्ति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघा तं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

Hoti tathàgato parammaraõàti kho [PTS Page 486] [\q 486/] vaccha दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

न होति तथागतो परम्मरणाति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

होति च न च होति तथागतो परम्मरणाति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति.

नेव होति न न होति तथागतो परम्मरणाति खो वच्छ दिट्ठिगतमेतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसञञोजनं, सदुक्खं सविघातं सौपायासं सपरिळाहं. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. इमं खो अहं वच्छ आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतोति.

'अत्थि पन भोतो गोतमस्स किञ्चि diññhigata'nti. दिट्ठिगतन्ति खो वच्छ अपनीतमेतं तथागतस्स. दिट्ठं हेतं वच्छ तथागतेन: इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो, इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो, इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थङ्गमो, इति सङ्खारा, इति संखारानं समुदयो, इति सङ्खारानं अत्थंगमो, इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. तस्मा तथागतो सब्बमञ्ञितानं सब्बमथितानं sabbaahiïkàramamiïkàramànànusayànaü1 खया विरागा निरोधा चागा पटिनिस्सग्गा अनुपादा विमुत्तोति वदामीति.

--------------------------

1. Sabbaahaükàramamaükàramànànusayànaü- मछसं. सब्बाहंकार. स्या:

[BJT Page 262] [\x 262/]

एवं विमुत्तचित्तो पन भो गोतम भिक्खु कुहिं उपपज्जतीति? उपपज्जतीति खो वच्छ न उपेति. तेन हि भो गोतम न उपपज्जतीति? न उपपज्जतीति खो वच्छ न उपेति. तेन हि भो गोतम उपपज्जतीति च न च उपपज्जतीति? उपपज्जति च न च उपपज्जतीति खो वच्छ न उपेति. तेन हि भो गोतम नेव उपपज्जति न नूपपज्जतीति? नेव उपपज्जति न नूपपज्जतीति खो वच्छ न उपेतीति.

एवं विमुत्तचित्तो पन भो गोतम भिक्खु कुहिं उपपज्जतीति इति पुट्ठो समानो ऽउपपज्जतीति खो वच्छ न upetã'ti वदेसि. तेन हि भो गोतम न upapajjatã'ti इति पुट्ठो समानो ऽन उपपज्जतीति खो वच्छ न upetã'ti वदेसि. तेन हि भो गोतम उपपज्जति च न च उपपज्जतीति इति पुट्ठो समानो ऽउपपज्जति च न च उपपज्जतीति खो वच्छ न upetã'ti वदेसि. तेन हि भो गोतम नेव उपपज्जति न नूपपज्जतीति इति पुट्ठो समानो 'neva upapajjati, [PTS Page 487] [\q 487/] na नूपपज्जतीति खो वच्छ न upetã'ti वदेसि. एत्थाहं भो गोतम अञ्ञाणमापादिं, एत्थ सम्मोहमापादिं. यापि मे एसा भोतो गोतमस्स पुरिमेन कथासल्लापेन अहु पसादमत्ता, सापि मे एतरहि अन्तरहिताति.

अलं हि ते वच्छ अञ्ञाणाय, अलं सम्मोहाय. गम्भीरोहायं1 वच्छ धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो. सो तया दुज्जानो अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रयोगेन अञ्ञत्थाचरियकेन.2 तेन हि वच्छ तञ्ञेऽवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि.

तं किं मञ्ञसि वच्छ, सचे ते पुरतो अग्गि जलेय्य, जानेय्यासि त्वं अयं मे पुरतो अग्गि जलतीति? सचे मे भो गोतम पुरतो अग्गि जलेय्य, जानेय्याहं 'अयं मे पुरतो अग्गि jalatã'ti. सचे पन तं वच्छ एवं पुच्छेय्य, 'यो ते अयं पुरतो अग्गि जलति, अयं अग्गि किं पटिच्च jalatã'ti. एवं पुट्ठो त्वं वच्छ किन्ति ब्याकरेय्यासीति? सचे मं भो गोतम एवं पुच्छेय्य 'यो ते अयं पुरतो अग्गि जलति, अयं अग्गि किं पटिच्च jalatã'ti. एवं पुट्ठो अहं भो गोतम एवं ब्याकरेय्यं. 'यो मे अयं पुरतो अग्गि जलति, अयं अग्गि तिणकट्ठूपादानं पटिच्च जलतीति. सचे ते वच्छ पुरतो सो अग्गि निब्बायेय्य, जानेय्यासि त्वं अयं मे पुरतो अग्गि निब्बुतोति? सचे मे भो गोतम पुरतो सो अग्गि निब्बायेय्य, जानेय्याहं अयं मे पुरतो अग्गि निब्बुतोति. सचे पन तं वच्छ एवं पुच्छेय्य 'यो ते अयं पुरतो अग्गि निब्बुतो सो अग्गि इतो कतमं दिसं गतो, पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वाति. एवं पुट्ठो त्वं वच्छ किन्ति ब्याकरेय्यासीति? न उपेति भो गोतम. यं हि सो गोतम अग्गि तिणकट्ठूपादानं पटिच्च अजलि 3 तस्स च परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बुतोऽतेव सङ्खं gacchatã'ti.

------------------------

1. गम्भीरो हयं-स्या. 2. अञ्ञत्राचरियकेन-मछसं 3. जलति -स्या.

[BJT Page 264] [\x 264/]

Evameva kho vaccha yena रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. रूपसङ्खाविमुत्तो1 खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो2 सेय्यथापि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्जतीति na upeti, [PTS Page 488] [\q 488/] upapajja ti ca na ca उपपज्जतीति न उपेति, नेव उपपज्जति न नूपपज्जतीति न उपेति. याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, सा वेदना तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभाव कता आयतिं अनुप्पादधम्मा. वेदना सङ्खाविमुत्तो3 खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो सेय्यथापि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति नूपपज्जतीति न उपेति. याय सञ्ञाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, सा सञ्ञा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. सञ्ञासङ्खाविमुत्तो खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, सेय्यथापि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न नूपपज्जतीति न उपेति. येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य, ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावकता आयतिं अनुप्पादधम्मा. सङ्खारसङ्खाविमुत्तो खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो सेय्यथापि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न नूपपज्जतीति न उपेति. येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खाविमुत्तो खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो सेय्यथापि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्जतीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न नूपपज्जतीति न उपेतीति.

एवं वुत्ते वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच: सेय्यथापि भो गोतम गामस्स वा निगमस्स वा अविदूरे महासाळरुक्खो, तस्स अनिच्चता साखापलासं4 पलुज्जेय्य तचपपटिकं5 पलुज्जेय्य6 फेग्गु पलुज्जेय्य. सो अपरेन समयेन अपगतसाखा पलासो अपगततचपपटिको अपगतफेग्गुको सुद्धो अस्स सारे पतिट्ठितो, एवमेविदं भोतो गोतमस्स पावचनं अपगतसाखापलासं अपगततचपपटिकं अपगतफेग्गुकं सुद्धं सारे पतिट्ठितं. अभिक्कन्तं भो गोतम. अभिक्कन्तं भो गोतम, सेय्यथापि भो गोतम निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य' अन्धकारे [PTS Page 489] [\q 489/] và तेलपज्जोतं धारेय्य, 'चक्खुमन्तो रूपानि dakkhintã'ti, एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति.

अग्गिवच्छगोत्त सुत्तं दुतियं

-------------------------

1. रूपसङ्खयविमुत्तो- मछसं 2. दुप्परियोगाळ्हो-मछसं 3. वेदनासङ्खय-मछसं. 4. साखापलासा-सीमु, मछसं 5. तचपपटिका-सीमु,मछसं 6. पलुज्जेय्युं-सीमु.मछसं.